Book Title: Katantra Vyakaranam Part 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay
View full book text
________________
१२
प्र०-३
परिशिष्टम् । ३९. गजकुम्भाकृतिवर्णः प्लुतश्च परिकीर्तितः ।
एवं वर्णास्त्रिपञ्चाशन्मातृकाया उदाहृताः ।। ४०. चं शे सूत्रमिदं व्यर्थ यत् कृतं शर्ववर्मणा ।
तस्योत्तरपदं ब्रूहि यदि वेत्सि कलापकम् ।। प्र०-१२,२१४,२१६ चतुर्मुखमुखाम्भोजवनहंसवधूर्मम ।
मानसे रमतां नित्यं सर्वशुक्ला सरस्वती ॥ ४२. छान्दसाः स्वल्पमतयः शास्त्रान्तररताश्च ये ।
ईश्वरा वाच्यनिरतास्तथालस्ययुताश्च ये ।। ४३. अछौ अचछा अचशा अशाविति चतुष्टयम् ।
रूपाणामिह तुक्छत्वचलोपानां विकल्पनात् ।। प्र०-१५,२३६ ४४. तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता ।
अप्राशस्त्यं विरोधश्च मजाः षट् प्रकीर्तिताः ।। ४५. तन्यङ्गि ! प्रणमामि सत्यवचसा यत् पाण्डयो निर्जितः ।
तादर्थ्यसम्बन्धभवैव षष्ठी नात्र द्वितीया त्वनधीतशास्त्रात् । यस्मादशक्या प्रतिपत्तिरेषा न प्रेषणं तद्विषयस्त्विनर्थः ।। दुर्गसिंहप्रचारिते नामलिङ्गानुशासने । लभते धमरोपाधिं राजेन्द्रविक्रमेण सः।।
प्र०-३६ ४८. दुर्गसिंहोक्तकातन्त्रदुर्गवृत्तिपदान्यहम् । विवृणोमि यथाप्रज्ञमज्ञसंज्ञानहेतुना ।।
प्र०-४२,६ दुर्गसिंहोऽथ दुर्गात्मा दुर्गो दुर्गप इत्यपि । यस्य नामानि तेनैव लिङ्गवृत्तिरियं कृता ।। दुर्बलस्य यथा राष्ट्र हरते बलवान् नृपः । दुर्बलं व्यञ्जनं तद्यद् हरते बलवान् स्वरः ।।
___७८ ५१. देवदेवं प्रणम्यादी सर्वज्ञ सर्वदर्शिनम् ।
कातन्त्रस्य प्रवक्ष्यामि व्याख्यानं शार्ववर्मिकम् ।। प्र०-३४, प्र०-३७
प्र०-३३
७८

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452