Book Title: Katantra Vyakaranam Part 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 414
________________ ३२७ ३४ १३. १४. ७७ १७. परिशिष्टम् -३ १२. अल्पाक्षरमसन्दिग्धं सारवद् गूढनिर्णयम् । निर्दोषं हेतुमत् तुल्यं सूत्रमित्युच्यते बुधैः ।। आगमोऽनुपघातेन विकारश्चोपमर्दनात् । आदेशश्च प्रसङ्गेन लोपः सर्वापकर्षणात् ।। ११९,१२४,१२७ आदिलोपोऽन्तलोपश्च मध्यलोपस्तथैव च । विभक्तिपदवर्णानां दृश्यते शार्ववर्मिके ।। १५५२ १५. आदिक्षान्तसमस्तवर्णनकरी शम्भोस्त्रिभावाकरी । आदेशवानेष इतीह यस्मादतः सकारो यदि तप्रकारः । तदा स लुप्तस्वरयुक्त एव त्यदादिरेतादृश एव युक्तः ।। २७८ आरम्भगुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमती च पश्चात् । दिनस्य पूर्वार्धपरार्धभिन्ना छायेव मैत्री खलसज्जनानाम् ।। १८. आशीर्नमस्क्रिया वस्तुनिर्देशो वापि मङ्गलम् ।। २९ इज्याध्ययनदानानि तपः सत्यं धृतिः क्षमा । अलोभ इति मार्गोऽयं धर्मश्चाष्टविधः स्मृतः ।। २०. इति मितमतिबालबोधनार्थं परिहतवक्रपथैर्मया वचोभिः । लघुललितपदा व्यधायि वृत्तिर्मूदु सरला खलु बालबोधिनीयम् ।। प्र०-४० २१. इक्ष्वाकुवंशगुरवे प्रयतः प्रणम्य...... । २२. ईषदर्थे क्रियायोगे मर्यादाभिविधौ य आ । सानुबन्धः स विज्ञेयो वाक्यस्मरणयोर्न तु ।। १७७,१७८ उत्पत्तिं च स्थितिं चैव लोकानामगतिं गतिम् । वेत्ति विद्यामविद्यां च स ज्ञेयो भगवानिति ।। उद्देशोऽथ विभागश्च लक्षणं च त्रिधा मतम् । परीक्षा च चतुर्धा च क्वचित् केचित् प्रचक्षते ।। २५. उद्धृत्य वर्धमानस्य प्रक्रियायाः प्रयत्नतः । रचितं प्रक्रियासारं सर्वशास्त्रप्रयोगवत् ।। प्र०-३९ १९. २४.

Loading...

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452