Book Title: Katantra Vyakaranam Part 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay
View full book text
________________
३३१
परिशिष्टम् -३ ६६. पूर्वं निपातोपपदोपसर्गः संबन्धमासादयतीह धातुः ।
पश्चात्तु कादिभिरेष कारकैर्वदन्ति केचित्त्वपरे विपश्चितः ।। १४३ ६७. पूर्वो ह्रस्वः परो दीर्घः सतां स्नेहो निरन्तरम् ।
असतां विपरीतस्तु पूर्वो दीर्घः परो लघुः ।। प्रणनम्य महादेवं चर्करीतरहस्यकम् । श्रीकविकण्ठहारोऽहं वावनि वदतां वरः ।।
प्र०-४२ ६९. प्रणम्य श्रीनाथपदारविन्दमज्ञानसंमोहतमोभिदापहम् ।
कलापतन्त्रस्य च तत्त्वबोधिनी कुर्वे कृती श्रीद्विजरामचन्द्रः ।। प्र०-२७ ७०. प्रणम्य सर्वकर्तारं सर्वदं सर्ववेदिनम् । सर्वीयं सर्वगं सर्वं सर्वदेवनमस्कृतम् ।।
प्र०-४२,६ ७१. प्रणम्य हेतुमीश्वरं मुनिं कणादमन्वतः ।
पदार्थधर्मसंग्रहः प्रवक्ष्यते महोदयः ।। ७२. प्रतीयते सम्प्रति सोऽप्यसः परैः।। ७३. प्रभुशङ्करयोरीशः स्त्रियां लाङ्गलदण्डके ।। ७४. प्रयोजनमनुद्दिश्य मन्दोऽपि न प्रवर्तते ।।
प्रशस्तिलिखितानि व केशिदन्तक्षतानि
कादम्बखण्डितदलानि च पङ्कजानि ।। ७६. प्राधान्यं तु विधेर्यत्र निषेधे चाप्रधानता ।
पर्युदासः स विज्ञेयो यत्रोत्तरपदे न नञ् ।। ७७. प्रायस्यानशनार्थस्य चित्ते चित्तौ विभाषया ।
प्रायसा संग्रहो नैव न ह्येषोऽनशनार्थकः ।। प्राये, धातुवैषम्यात् सर्वेषां घूर्णते शिरः । या तक्रियायै प्रभवेत् सैव वृत्तिर्मनोरमा ।
प्र०-३० ७९. बृंहबृह्योरमी साध्या बुंहबर्हादयो यदि । तदा सूत्रेण वैयर्थं न बर्हा भावके स्त्रियाम् ।।
प्र०-३८.
३०८
१३०
११
७५.
३०१
३१५
७८.

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452