Book Title: Katantra Vyakaranam Part 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay
View full book text
________________
प्र०-१७,२६१
१०८
१४४
१०६
कातन्त्रव्याकरणम् ५२. देवदेवो महादेवो लेलिहानो वृषध्वजः । ५३. देवायेति कृते दीर्घे कयिहेति कथं नहि ।
सत्यमेकपदे दीर्घो न तु भिन्नपदाश्रितः ।। द्विधा कैश्चित् पदं भिन्नं चतुर्धा पञ्चधापि वा । अपोद्धृत्यैव वाक्येभ्यः प्रकृतिप्रत्ययादिवत् ।। धर्मं व्याख्यातुकामस्य षट्पदार्थोपवर्णनम् । सागरं गन्तुकामस्य हिमवद्गमनोपमम् ।। धातुः संबन्धमायाति पूर्व कादिकारकैः ।
उपसर्गादिभिः पश्चादिति कैश्चिन्निगद्यते ।। ५७. धातुजं धातुजाज्जातं समस्तार्थजमेव वा ।
वाक्यजं व्यतिकीर्णं च निर्वाच्यं पञ्चधा पदम् ।। धातूपसर्गावयवगुणशब्दं द्विधातुजम् | बढेकधातुजं वापि पदं निर्वाच्यलक्षणम् ।।
१०६ ५९. नत्वा शिवं कृतिकृताप्तनिबद्धसिन्धुमुन्मथ्य सूक्तिमयचारुपयःप्रबन्धम् ।
ज्ञात्वा गुरोर्विबुधवृन्दविनोदनाय कामं तनोति विकलङ्ककलापचन्द्रम् ।। १० नमस्कृत्य गिरं भूरि शब्दसन्तानकारणम् । उणादयोऽभिधास्यन्ते बालव्युत्पत्तिहेतवे ।।
प्र०-३२ नमस्तक्षेभ्यो रथकारेभ्यश्च वो नमो नमः । कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः ।। निर्माय सद्ग्रन्थमिमं प्रयासादासादितः पुण्यलवो मया यः ।
तेन त्रिदुःखापहरो नराणां कुर्याद् विवेकं शिवभावनायाम् ।। प्र०-२८ ६३. पदयोः सन्धिर्विवक्षितो न समासान्तरङ्गयोः । १३४,१६० ६४. पर शताधास्ते येषां परा संख्या शताधिकात् । क्रियाविनिमयेऽन्योऽन्यपरस्परौ तथा स्मृतौ ।।
३१२ ६५. पाठोऽनुनासिकानां च पारायणमिहोच्यते ।
१२
८८

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452