Book Title: Katantra Vyakaranam Part 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay
View full book text
________________
१०२
कातन्त्रव्याकरणम्
प्र०-४
प्र०-३६
१२
प्र०-३०
___ २३
३०८
३०६
१८२,१८३
८०. ब्राह्मया कुमार्या प्रथमं सरस्वत्याप्यधिष्ठितम् ।
अर्हम्पदं संस्मरन्त्या तत्कौमारमधीयते ।। ८१. भग्नं मारबलं येन निर्जितं भवपञ्जरम् ।
निर्वाणपदमारूढं तं बुद्धं प्रणमाम्यहम् ।। ८२. भीष्मः कुरूणां भयशोकहर्ता ।। ८३. भूरि सूरिकृता वृत्तिर्भूयसी युक्तयुक्तिका |
निश्चेतुं धातवस्तस्यां न शक्यास्तेन मे श्रमः ।। ८४. भेद्यभेदकयोः श्लिष्टः सम्बन्धोऽन्योऽन्यमिष्यते ।
द्विष्ठो यद्यपि संबन्धः षष्ट्युत्पत्तिस्तु भेदकात् ।। ८५. भ्रमयन्नुपैति मुहुरभ्रमयम् । ८६. मटदिति भङ्गुरतामवाप मध्यम् । ८७. मणी वोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम ।। ८८. मणी भार्यापती चैव दम्पती रोदसी तथा ।
वाससी जम्पती चैवमिमे जायापती तथा ।। ८९. महेश्वरं नमस्कृत्य कुमारं तदनन्तरम् ।
सुगमः क्रियतेऽस्माभिरयं कातन्त्रविस्तरः ।। माने गवामसेव्ये च गवां गम्ये च गोष्पदम् । वृक्षे कारस्करो देशे पारस्कर इति स्मृतम् ।। मूढधीस्त्वं न जानासि छत्वं किल विभाषया । यत्र पक्षे न च छत्वं तत्र पक्षे त्विदं वचः ।। यत्त्वर्द्धशनमिच्छन्ति तन्न वृद्धैरुदाहृतम् ।
आकृत्याऽन्यदपि ज्ञेयं समास-मशनादयः॥ ९३. यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ।।
३००
प्र०-३९
३१५
प्र०-१२,२१६
२९६
२४

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452