Book Title: Katantra Vyakaranam Part 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay
View full book text
________________
३३३
१७
प्र०-१
परिशिष्टम् -३ ९४. यस्यामुत्पद्यमानायामविद्या नाशमर्हति ।
विवेककारिणी बुद्धिः सा प्रेक्षेत्यभिधीयते ।। राजन्नवसरः कोऽत्र मोदकानां जलान्तरे । सन्धिमात्रं न जानासि माशब्दोदकशब्दयोः ।। राजा कश्चिन्महिष्या सह सलिलगतः खेलयन् पाणितोयैः सिञ्चस्तां व्याहृतोऽसावतिसलिलतया मोदकं देहि देव । मूर्खत्वात् तन्न बुद्ध्वा स्वरघटितपदं मोदकस्तेन दत्तो
राज्ञी प्राज्ञी ततः सा नृपतिमपि पतिं मूर्खमेनं जगह ।। प्र०-२,३४ ९७. लोपागमादेशविपर्यया ये ये चार्थभेदेषु विधेर्विशेषाः।
न लक्षिता लक्षितविस्तरेण तत्सङ्ग्रहोऽयं कृतिनोपदिष्टः॥ ३२० ९८. वणिजस्तृष्णादिसंसक्ता लोकयात्रादिषु स्थिताः ।
तेषां क्षिप्रं प्रबोधार्थमनेकार्थं कलापकम् ।। ९९. वद्याकीर्तिप्रभावेणामरत्वं लभते नरः। स रलं नवरत्नानां तद्गुणेन सुशोभितः।।
प्र०-३६ १००. वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारनाशौ ।
धातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम् ।। १५९,१६० १०१. वर्गे वर्गे समाख्यातौ द्वौ वर्णौ प्रागवस्थितौ ।
अघोषा इति ये त्वन्ये सघोषाः सम्प्रकीर्तिताः ।। १०२. वाशब्दैश्चापिशब्दैर्वा सूत्राणां चालनैस्तथा ।
एभिर्येऽत्र न सिध्यन्ति ते साध्या लोकसम्मताः।। प्र०-५२,११५, ११६ १०३. विकारवानेष तथा सकारो लुप्तस्वरः सोऽपि तथैष शब्दः ।
एष त्यदादेरपि सत्यदादेरित्थं विदध्यादिह साहचर्यम् ।। १०४. विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति ।।
३७
प्र०-३
८१
२७७

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452