Book Title: Katantra Vyakaranam Part 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay
View full book text
________________
३३४
कातन्त्रव्याकरणम्
५०
४१
१०५. विश्लिष्टसन्धिभिन्नार्थी गुरुाहत एव च ।
पुनरुक्तपदार्थश्च पञ्च दोषाः प्रकीर्तिताः ।। १०६. विश्वनाथपदद्वन्द्वं नत्वा गुरुपदं मया । तन्यते हरिरामेण व्याख्यासारः समासतः ।।
प्र०-४० १०७. वृक्षादिवदमी रूढा : कृतिना न कृताः कृतः ।
कालापनेन ते सृष्टा विबुद्धिप्रतिबुद्धये ।। प्र०-६,२०,२५ १०८. वृक्षे वनस्पती रूढो कशायां स्यात् प्रतिष्कशः । आङः पदे प्रतिष्ठायां रथस्पा सरिदन्तरे ।।
३१५ १०९. वैदिका लौकिकज्ञैश्च ये यधोक्तास्तथैव ते |
निर्णीतार्थास्तु विज्ञेया लोकात् तेषामसंग्रहः ।। ११२,११७ ११०. व्यञ्जनानि चतुस्त्रिंशत् स्वराश्चैव चतुर्दश ।
अनुस्वारो विसर्गश्च जिह्वामूलीय एव च ।। १११. व्यञ्जनान्यनुयायीनि स्वरा नैवं यतो मताः ।
अर्थः खलु निर्वचनं स्वयं राजन्त इति स्वराः ।। ११२. शकन्धुः केश-विन्यासे सीमन्तः कुलटाऽटवी ।
एकार्थत्वे समर्थोऽपि प्रोष्ठो जातौ च नाम्नि च ।। ११३. शङ्करस्य मुखाद् वाणीं श्रुत्वा चैव षडाननः ।
लिलेख शिखिनः पुच्छे कलापमिति कथ्यते ।। ११४. शालातुरीयशकटाङ्गजचन्द्रगोमिदिग्वस्त्रभर्तृहरिवामनभोजनमुख्याः।
मेधाविनः प्रवरदीपककर्तृयुक्ताः प्राज्ञैर्निषेवितपदद्वितया जयन्ति ।। १०६ ११५. शिवमेकमजं बुद्धमर्हदग्यं स्वयम्भुवम् ।
कातन्त्रवृत्तिटीकेयं नत्वा दुर्गेण रच्यते ।। प्र०-३६, प्र०-४१, १ ११६. शृङ्गवद् बालवत्सस्य कुमार्याः स्तनयुग्मवत् ।
नेत्रवत् कृष्णसर्पस्य स विसर्ग इति स्मृतः ।।
१०८
२९४
प्र०-४
९३

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452