Book Title: Katantra Vyakaranam Part 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay
View full book text
________________
३४
३१४
९3
५१.७८
३००
३३.
३२८
कातन्वव्याकरणम् २६. उपोद्घातः पदं चैव पदार्थः पदविग्रहः ।
चालना प्रत्यवस्था च व्याख्या तन्त्रस्य षड्विधा ।। २७. उरोविदारं तिचम्करे नः। २८. उर्ध्वाधःस्थं बिन्दुयुग्मं विसर्ग इति गीयते |
एकाकिनोऽपि राजन्ते सत्त्वसारा : स्वरा इव ।
व्यञ्चनानीव निःसत्त्वाः परेषामनुयायिनः ।। ३०. एषैष रथमारुह्य मथुरां याति माधवः । ३१. ॐकारं बिन्दुसंयुक्तं नित्यं ध्यायन्ति योगिनः । कामदं मोक्षदं देवमोङ्काराय नमो नमः ।।
प्र०-३७ कातन्त्रविस्तराक्षेपनिगूढार्थप्रकाशनम् । कुरुते रघुनाथः श्रीवासुदेवाम्बिकासुतः ।।
प्र०-३९ कातन्त्रे बहवो निबन्धनिवहाः सन्त्येव किं तैर्यतो भद्वाक्यामृतमन्तरेण विलसन्त्यस्मिन् न विद्वज्जनाः । ताराः किं शतशो न सन्ति गग्ने दोषान्धकारावली
व्याकीर्णे तदपीन्दुनैव लभते मोदं चकोरावली ।। प्र०-२८ ३४. कातन्त्रोत्तरनामायं विद्यानन्दापराह्वयः ।
मानं चास्य सहस्राणि स्वर्वैद्यगुणिता रसाः ।। कुमार्या अपि भारत्या अङ्गन्यासेऽप्ययं क्रमः ।
अकारादिहपर्यन्तस्ततः कौमारमित्यदः ।। ३६. केनात्र चम्पकतरो बत रोपितोऽसि कुग्रामपामरजनान्तिकवाटिकायाम् ।
यत्र प्रवृद्धनवशाकविवृद्धलोभगोभग्नवाटघटनोचितपल्लवोऽसि ।। ७३ ३७. क्वधित् प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद् विभाषा क्वचिदन्यदेव ।
विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति ।। २७१ ३८. क्व हरिः शेते का च निकृष्टा को बहुलार्थः किं रमणीयम् ?
वद कातन्त्रे कीदृक् सूत्रं शेषे, सेवा, वा, पररूपम् ।। प्र०-१७,२५५
प्र०-२८
३५.
प्र०-४

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452