Book Title: Katantra Vyakaranam Part 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay
View full book text
________________
३०६
कातन्त्रव्याकरणम्
त्वान्न विसर्जनीय इति विमलसमीक्षा | मांपाकः इति केचित् । युङ्घञोरिति किम् ? मांसपाकः । कर्मण्यण् । न्यङ्क्वादित्वात् कत्वम् || ६७ ६८. हललाङ्गलयोरीषायाम्
अनयोरकारस्य ईषायां परतो लोपो भवति । ईषेर्मूर्धन्यान्ताद् युविषयेऽप्यप्रत्ययः । हलीषा, लाङ्गलीषा । यस्तु हलदन्तार्थस्तालव्यमध्य ईशाशब्दो न तस्येह ग्रहणम् | ‘हललाङ्गलमनसामीषायाम्' इति स्मृत्यन्तरे मनीषया सहैकवाक्यत्वात् । मनीषेति च धातुप्रदीप - धातुपारायणयोरीषगतौ इत्यस्योदाहरणम् || ६८ |
६९ ईषिते च मनसः
ईषायाम् ईषिते च मनसोऽकारस्य लोपो भवति । मनीषा, मनीषितम् || ६९ । ७०. अव्यक्तानुकरणस्यानेकस्वरस्यात इतौ
अव्यक्तस्यावर्णात्मनः शब्दस्यानुकरणम् अव्यक्तानुकरणम् । तस्यानेकस्वरस्यात इतौ परे लोपो भवति । पटिति, खलिति, तडिति । तिलतुलां यान्त्यगेन्द्रा युगान्ते । अव्यक्तेति किम् ? दृशमित्याह । अनेकस्वरस्येति किम् ? स्रदिति करोति । अत इति किम् ? खलं करोति । कथं 'मटदिति भङ्गुरतामवाप मध्यम्' इति, दान्तत्वात् ॥ ७० ॥ ७१. वा तस्यैवाभ्यस्तस्य
अभ्यस्तस्य द्विरुक्तस्यानेकस्वरस्याव्यक्तानुकरणस्येतौ परतोऽतस्तकारस्यैव लोपो भवति वा । पटत्पटेति, पटत्पटदिति । खलखलेति, खलखलदिति । 'स्मरानले वैरिणि मे कृशाङ्ग्या झलज्झलेति ज्वलितं किमङ्गैः' । एवेति विकल्पपक्षेऽद्भागलोपनिवृत्त्यर्थम् | तडत्तडिति, रणद्रणिति । समुदायानुकरणं न तु द्विर्वचनमिहेति । अत इत्येव 'चुटुच्चुटुत्' इति करोति । इताविति किम् ? खलखलत् करोति ॥ ७१ ॥
७२. धाञ्नद्धयोरपेरुपसर्गस्यादेः
धाञ्धातौ नद्धे च परतोऽपेरुपसर्गस्यादेर्लोपो भवति वा । पिदधाति, अपिदधाति । पिधाय, अपिधाय । पिहितम्, अपिहितम् । पिधानम्, अपिधानम्, पिनद्धम्, अपिनद्धम् । ‘धाञ्नहोः' इत्येके पठन्ति । पिना, अपिनह्य । तथा च ' वितत्य शार्द्धं कवचं पिनह्य' इति भट्रिटः। उपसर्गस्येति किम् ? सुरामपिधास्यसि, अपिनद्धोऽसि वृषलेन । गर्हायामपेरुपसर्गत्वं नास्ति । आदिग्रहणमुत्तरार्थं च || ७२ ।

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452