Book Title: Katantra Vyakaranam Part 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay
View full book text
________________
३०५
कातन्त्रपरिशिष्टम्
६१. अश्चछयोः चछयोः परयोः प्रशामोऽन्तस्य ओ भवति । प्रशाञ्चित्रम्, प्रशाञ्छत्रम् ।।६१।
६२. समासेऽवश्यमः कृत्ये मस्य लोपः समासेऽवश्यमो मकारस्य कृत्यप्रत्यये परे लोपो भवति । अवश्यकर्तव्यम्, अवश्यकरणीयम्, अवश्यचेयम्, अवश्यकृत्यम्, अवश्यकार्यम्, अवश्यपचेलिमा माषा:, अवश्यगेयो वटुः । समास इति किम् ? अवश्यं करणीयम् । इह वाक्यमपीच्छन्ति | कृत्य इति किम् ? अवश्यंकारी । मयूरव्यंसकादित्वादेषु समासः ।। ६२ ।
६३. तुमः काममनसोः समासे काममनसोः परयोस्तुमो मस्य लोपो भवति । गन्तुकामः, गन्तुमनाः । समास इत्येव- गन्तुं कामोऽस्य ।। ६३ ।
६४. समश्च समश्च काममनसोः परयोर्मस्य लोपो भवति समासे । सम्यक् कामोऽस्य, सम्यङ् मनोऽस्य । सकामः, समनाः । केचिदिदं नाद्रियन्ते । तदसत् ।भाष्यादौ हि काममनसोः समो मलोपो नित्यः ।। ६४।
६५. हितततयोर्यणि यणि यौ हितततौ, तयोः परतः समो मस्य लोपो भवति । साहित्यम्, सातत्यम् । संहितसन्तताभ्यां यण्णेव नास्तीत्युक्त्वा भाष्ये प्रत्याख्यातमिदम् । इह तु लक्षसु संगृहीतार्थं वचनम् ।। ६५।
६६. तयोर्वा तयोहितततयोः परतः समो मस्य लोपो भवति वा । सहितम्, संहितम् । सततम्, संततम् ।।६६।
६७. वाऽस्य युड्योः पचि मांसस्य युडन्ते घअन्ते च पचि मांसस्याकारस्य लोपो भवति वा । मांस्पचनम्, मांसपचनम् । मांस्पाकः, मांसपाकः । कस्क आदित्वात् सश्रुतिरनयोरिति वर्णविवेकः । लोपस्यासिद्ध

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452