Book Title: Katantra Vyakaranam Part 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay
View full book text
________________
२८८
कातन्त्रव्याकरणम्
[दु० टी०]
द्विर्भावम्० । द्वित्रिचतुर्थ्यः संख्यावारे सुच् । भवनं भावः, स एव द्विरिति कर्मधारयः । द्विरिति पदं वा भिन्नमिति । स्वरात् पर इति तत्पुरुषः, न पुनः स्वरः परो यस्मादिति बहुव्रीहिः । तेनोञ्छतीति न द्विर्भावः । 'विच्छ्यते' इति द्विर्भाव एव । तदेतद्व्याख्यानात् 'छिदिर् द्विधाकरणे' (६। ३) इति निर्देशात् "गमिष्यमां छः" (३।६। ६९) इति ज्ञापकाद् वा । तर्हि स्वरादिति कथं न कुर्यात् चेत्, नैवम् । परग्रहणम् उपश्लेषार्थम् । तेन ‘हे छात्र ! छत्रं पश्य' इत्यत्रासंहितायां न भवति । अप्यधिकारादित्यादि। 'छिदिर्' इरनुबन्धत्वाद् अद्यतन्यामण् । वाक्यस्मरणे चाङानुबन्धत्वाद् द्विर्भावो भवति वा । 'आछायेयं विभाति, आच्छायेयं विभाति' । आच्छाया नु सा, आ छाया नु सा | आङा सहचरितस्याव्ययस्य ग्रहणादिह न भवति । उपमा छन्नः, उपमाच्छन्नः, त्वं मा छादय, त्वं माच्छादयेति मादेशो द्वितीयैकवचने ।
येऽपि ङानुबन्धमाशब्दं मन्यन्ते तेऽपि साहचर्यव्याख्यानमभ्युपेष्यन्ति । अन्यथा माङ् – माने “आतश्चोपसर्गे" (४/५/८४) इत्यङ् । प्रमा छन्नम्, प्रमाच्छन्नम्, इत्यत्रापि स्यात् । भावग्रहणं स्पष्टार्थम् । योगाविभागार्थमित्यन्ये । तेन स्वरात् परस्य व्यञ्जनस्य हकारवर्जितस्य अस्वरे द्विर्भावो भवति वा । दद्ध्यत्र, दध्यत्र | मद्ध्वत्र , मध्वत्र ।
अहकारस्येति किम् ? सन्नह्यते । अस्वर इति किम् ? दधि, मधु । स्वरात् पराभ्यां रेफहकाराभ्यामपि अशिटो व्यञ्जनस्य वा । अर्कः, अर्कः । ब्रह्ममा, ब्रह्मा वा । अशिट इति किम् ? आदर्शः, बर्हा, बर्हमित्यादि । नैवम्, श्रुतेरभेदात् सजातीयैः संयुक्तानामुच्चारणं प्रत्येकस्यानेकस्य वा भेदो नास्तीत्यर्थः । असंयोगाद् विरामे विशेष इति चेद् अस्वर इति प्रसज्यनत्रा - वाक्, वाक्क् । नैवं भाषायां दृश्यते इति मतम् ।।७९।
॥ इति दुर्गसिंहविरचितायां कातन्त्रवृत्तिटीकायां सन्धौ पञ्चमः विसर्जनीयपादः समाप्तः॥

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452