________________
१८८
कातन्त्रव्याकरणम्
प्रकृतिभाव होने के कारण 'अग्नी एतौ' में ई को य्, 'पटू इमौ' में ऊ को व्, 'शाले एते-माले इमे' में ए को अय् आदेश नहीं होता |
४४. बहुवचनममी (१।३।३) [सूत्रार्थ]
किसी स्वर के परवर्ती होने पर बहुवचन ‘अमी' रूप का प्रकृतिभाव होता है ।।४४।
[दु० वृ०]
बहुवचनं यद् अमीरूपं तत् स्वरे परे प्रकृत्या तिष्ठति । अमी अश्वाः । अमी एडकाः । बहुवचनमिति किम् ? अम्यत्र | अमीरूपमिति किम् ? त आहुः ।।४४।
[दु० टी०]
बहुवचनम्। अन्यत्रेति । अमनम् अमः, भावे घञ् । “न सेटोऽमन्तस्य०" (४।१।३) इति इज्वद्भावो घजि न भवति । सोऽस्यास्तीति अमी । अदसोऽमीति क्रियमाणे अदसः परोऽमी इति वा प्रतिपद्यते ।।४४ |
[वि० प०]
बहुवचनम् । अमी अश्वा इति । अदसो जस्, त्यदाद्यत्वम्, “जस् सर्व इ: (२।१।३०), अवर्ण इवणे ए" (१।२।२) । “अदसः पदे मः" (२।२।४५) इति दस्य मत्वम् । “ए बहुत्वे त्वी" (२।३।४२) । अम्यत्रेति । 'अम द्रम' इत्यादि दण्डको धातुः (१।१६०)। अमनम् अमः, भावे घञ् | "न सेटोऽमन्तस्यावमिकमिचमाम्" (४।१।३) इतीज्वद्भावप्रतिषेधाद् अस्योपधाया दी? न भवति । “सोऽस्यास्ति" (२।६।१५) इति इन् ।।४४।
[समीक्षा
१. पाणिनि के अनुसार 'अमी ईशाः' आदि स्थलों में “अदसो मात्" (१।१।१२) से प्रगृह्यसंज्ञा और उसका "प्लुतप्रगृह्या अचि नित्यम्" (६।१११२५) से प्रकृतिभाव होता है, जबकि कलाप के अनुसार विना ही प्रगृह्यसंज्ञा किए यहाँ प्रकृतिभाव निर्दिष्ट है | अतः प्रक्रिया की दृष्टि से कलापकार ने लाघव दिखाया है।