________________
कातन्त्रव्याकरणम्
३. ‘प्रार्च्छति' के लिए वार्त्तिक है - " ऋति धातोरुपसर्गस्य दीर्घः” तथा ‘प्रार्षभीयति – प्रर्षभीयति' आदि की सिद्धि के लिए - “ नामधातोर्वा ” । इनके अनुसार ‘अर्’ आदेश -घटित ‘अ’' को दीर्घ होकर आर् रूप हो जाता है ।
[रूपसिद्धि]
१३६
१ . तवर्कारः। तव + ऋकारः ( अ + ऋ) । वकारोत्तरवर्ती अ के स्थान में अर् आदेश तथा परवर्ती ॠ का लोप ।
२. सर्कारेण । सा + ऋकारेण (आ + ऋ) । पूर्ववर्ती आ के स्थान में अर् आदेश एवं परवर्ती ऋ का लोप । इस विधि के 'कृष्णर्द्धि:' आदि उदाहरण भी द्रष्टव्य हैं ||२७|
२८. लुवर्णे अल् (१।२।५ )
[सूत्रार्थ]
ऌवर्ण के पर में रहने पर पूर्ववर्ती अवर्ण के स्थान में 'अल्' आदेश तथा परवर्ती ॡवर्ण का लोप होता है ||२८|
[दु० वृ०]
अवर्णः ॡवर्णे परे अल् भवति परश्च लोपमापद्यते । तवल्कारः, सल्कारेण । उपसर्गस्य वा कृति धातोरलो दीर्घः । उपात्कारीयति, उपकारयति ॥ २८|
[वि० प०]
ऌवर्णे० । उपसर्गस्येत्यादि । अत्रापि पूर्ववद् दीर्घादिकं वेदितव्यम् ||२८| [क० च०]
ऌवर्णे० । असंहिताकरणात् तव-सयोः लृकारे परे अल् न सम्भवति ।‘तवल्तकः, सल्तकः' इति वररुचिः। तन्त्रान्तरे' अदृष्टमिदमिति ||२८|
[समीक्षा]
पाणिनि के अनुसार अवर्ण तथा तृवर्ण दोनों के स्थान में 'अ' रूप एक गुण आदेश होता है और " उरण् रपरः " ( पा० ११।५१ ) में पठित रपर से लपर
१.
तन्त्रान्तरशब्देन प्रायः पाणिनीयं व्याकरणं स्मर्यते ।