________________
१२
गुजरातना ऐतिहासिक लेख
तेरभु शासन १ ( अ )... जो कलिंगा वज........(ब) वढे सतसहस्रमात्रं तत्रा हतं बहुतावतकं
मत ( क ) तता पछा अधुना लधेसु कलिंगेसु तीवो धमवायो २ ....... सयो देवानंप्रियस वज ........ वघो व मरणं व अपवाहो व जनस
त बाढं वेदनमत च गुरुमत च देवानपि .... स. ३ ........ बाह्मणा व समणा व अत्रे ........ सा मात्रि पितरि सुसुंसा गुरुमुसुंसा
मितसंस्ततसहायनातिकेसु दासभ ........ ४ .........अभिरतानं व विनिखमण (ह) येसं वा प ........ हायजातिका व्यसनं
प्रापुणति तत सो पि तेस उपघातो हाति ( इ ) पटीभागो चेसा सव...... ५ ........ स्ति इमे निकाया अञत्र योनेसु........ मि यत्र नास्ति मानुसानं एकतरह्मि
पासंडहि न नाम प्रसादो (क) यावतको जनो तदा ६ ... सभागो व गरुमतो देवानं........न य सक छमितवे ( म ) या च पि अटवियो
देवानंपियस पिजिते पाति ७ ... चते तेसं देवानंपियस....सवभूतानां अछतिं च सयमं च समरं च मादव च ८ ...... लघो...नप्रियस इध सवेसु च....... योनराज परं च तेन चत्पारो राजानो __ तुरमायो च अंतेकिन च मगा च। ९ .........इध राजविसयमि योनकंबो....... ध्रपारिंदेसु सवत देवानंपियस धंमानुसस्टिं
अनुवतरे ( स ) यतपि दूति १० .........नं धमानुसस्टि च धर्म अनुविधियरे ...... विजयो सवथा पुन विनयो
पीतिरसो सा ( उ ) लधा सा पीती होति धंमवीजयमि ११ ...... प्रियो ( क्स ) एताय अथाय अयं धंमल ...... वं विजयं मा विजेतव्यं
मंना सरसके एव विजये. छाति च १२ ...... किको च पारलोकिको ...... इलोकिका च पारलोकिका च
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com