________________
गुजरातना ऐतिहासिक लेख
बारभु शासन १ ( अ ) देवानंपिये पियदसि राजा सवपासंडानि च पवजितानि च घरस्तानि
च पूजयति दानेन च विवाघाय च पूजाय पूजयति ने २ (ब) न तु तथा दानं व पूजा व देवानंपियो मंजते यथा किति सारवढी अस सवपा
संडानं ( क ) सारवढी तु बहुविधा ३ (ड) तस तु इदं मूलं य वचिगुती किंति आत्पपासंडपूजा व परपासंडगरहा
व नो भवे अप्रकरणमि लहुका व अस ४ तमि तमि प्रकरणे (ए) पूजेतया तु एव परपासंडा तेन तन प्रकरणेन
(फ) एवं करुं आत्पपासंडं च वढयति परपासंडस च उपकरोति ५ (ग) तदंप्रथा करोतो आप्तपासंड च छणति परपासंडस च पि अपकरोति
(ह ) योहि कोचि आत्पपासडं पूजयति परपासंडं व गरहति ६ सर्व आत्पपासंडभतिया किंति आत्पपासंडं दीपयेम इति सो च पुन तथ करातो
आत्पपासंडं बाढतरं उपहनाति (इ) त समवायो एव साधु ७ किंति अञमंजस धंमं झुणारु च सुसुसेर च ( ज ) एवं हि देवानंपियस इछा किंति सवपासंडा बहुसुता च असु कलाणगमा च असु । ( क ) ये च तत्र तत प्रसंना तेहि वतव्यं (ल) देवानंपियो नो तथा दानं व पूजां व मंजते यथा किंति सारवढी अस सर्वपासडानं ( म ) बहका च एताय ९ अथा व्यापता धंममहामाता च इथीझखमहामाता च वचभूमीका च अने च
निकाया (न) अयं च एतस फल य आत्पपासंडवढी च होति धंमस च दीपना
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com