SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख बारभु शासन १ ( अ ) देवानंपिये पियदसि राजा सवपासंडानि च पवजितानि च घरस्तानि च पूजयति दानेन च विवाघाय च पूजाय पूजयति ने २ (ब) न तु तथा दानं व पूजा व देवानंपियो मंजते यथा किति सारवढी अस सवपा संडानं ( क ) सारवढी तु बहुविधा ३ (ड) तस तु इदं मूलं य वचिगुती किंति आत्पपासंडपूजा व परपासंडगरहा व नो भवे अप्रकरणमि लहुका व अस ४ तमि तमि प्रकरणे (ए) पूजेतया तु एव परपासंडा तेन तन प्रकरणेन (फ) एवं करुं आत्पपासंडं च वढयति परपासंडस च उपकरोति ५ (ग) तदंप्रथा करोतो आप्तपासंड च छणति परपासंडस च पि अपकरोति (ह ) योहि कोचि आत्पपासडं पूजयति परपासंडं व गरहति ६ सर्व आत्पपासंडभतिया किंति आत्पपासंडं दीपयेम इति सो च पुन तथ करातो आत्पपासंडं बाढतरं उपहनाति (इ) त समवायो एव साधु ७ किंति अञमंजस धंमं झुणारु च सुसुसेर च ( ज ) एवं हि देवानंपियस इछा किंति सवपासंडा बहुसुता च असु कलाणगमा च असु । ( क ) ये च तत्र तत प्रसंना तेहि वतव्यं (ल) देवानंपियो नो तथा दानं व पूजां व मंजते यथा किंति सारवढी अस सर्वपासडानं ( म ) बहका च एताय ९ अथा व्यापता धंममहामाता च इथीझखमहामाता च वचभूमीका च अने च निकाया (न) अयं च एतस फल य आत्पपासंडवढी च होति धंमस च दीपना Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy