Book Title: Dharmtirth Part 02
Author(s): Yugbhushanvijay
Publisher: Gangotri Granthmala

View full book text
Previous | Next

Page 390
________________ ધર્મતીર્થ સ્થાપના - ઉદ્દેશ અને વિધિ ૩૫૩ ક્રમ છે. સૌથી પહેલાં તીર્થંકર પ્રવેશ કરે, પછી ગણધરો કરે, પછી કેવલજ્ઞાનીઓ, પછી મન:પર્યવજ્ઞાનીઓ, પછી અવધિજ્ઞાનીઓ, પછી ચૌદપૂર્વીઓ, પછી દશપૂર્વી સુધીના શ્રુતકેવલી, પછી લબ્ધિસંપન્ન મહાત્માઓ, પછી અન્ય મુનિઓ ક્રમશઃ પ્રવેશ કરે. આ ગુણપોષક સુવ્યવસ્થા છે, આડેધડ ધક્કામુક્કી નથી કરવાની. તમે ધર્મસ્થાનમાં અવ્યવસ્થા ઊભી કરો તે પણ દોષ છે. પ્રવેશ કરતી વખતે વિનય-વ્યવહાર પણ એવો છે કે પાછળથી પ્રવેશ કરનાર અગ્રેસરને ઊંચા માની નમસ્કાર કરી ક્રમ પ્રમાણે બેસે. તીર્થ, તીર્થકર આદિને નમસ્કાર કરીને જ સહુ બેસે તેવી મર્યાદા છે. समय : समक्स२५मा reservation (063 पास व्यवस्था-म॥२१५) छ ? साडेप : 8l, ५९। गुए। प्रभाए। छ, मेहमाथी नथी. સૌથી ઉપરના પ્રથમ ગઢમાં ચૈત્યવૃક્ષ નીચે તીર્થંકર સદેહે બિરાજમાન થાય છે. ત્યાં ધર્મદેશનાના શ્રવણ માટે બાર પર્ષદા એકત્રિત થાય છે, જેમાં મનુષ્ય સ્ત્રી-પુરુષ અને દેવીદેવતા છે. દરેકનું સામૂહિક રીતે બેસવાનું સ્થાન પણ સમવસરણમાં નિયત છે. વૈમાનિકદેવો, મનુષ્ય પુરુષો અને સ્ત્રીઓ ત્રણેયના સમૂહો ક્રમિક હરોળથી ઇશાન ખૂણામાં બેસે. સાધુ-સાધ્વી अथैतदेव विवृणोतिकेवलिणो तिउण जिणं, तित्थपणामं च मग्गओ तस्स। मणमाई वि नमंता, वयंति सट्ठाण सट्ठाणं ।।११८६ ।। केवलिनः पूर्वद्वारेण प्रविश्य जिनं "त्रिगुणं" त्रिःप्रदक्षिणीकृत्य "नमस्तीर्थाय" इति वचसा तीर्थप्रणामं च कृत्वा "तस्य" तीर्थस्य-प्रथमगणधररूपस्य शेषगणधराणां च "मार्गतः" पृष्ठतो दक्षिणपूर्वस्यां निषीदन्ति। तथा "मणमाई वि" त्ति मनःपर्यवज्ञानिन आदिशब्दाद् अवधिज्ञानिनः चतुर्दशपूर्विणो दशपूर्विणो नवपूर्विण आमर्पोषध्यादिविविधलब्धिमन्तश्च प्राच्यद्वारेण प्रविश्य भगवन्तं त्रिःप्रदक्षिणीकृत्य नमस्कृत्य च "नमस्तीर्थाय, नमो गणधरेभ्यः, नमः केवलिभ्यः" इत्यभिधाय केवलिनां पृष्ठत उपविशन्ति। शेषसंयता अपि प्राचीनद्वारेणैव प्रविश्य भुवनगुरुं प्रदक्षिणीकृत्य वन्दित्वा च "नमस्तीर्थाय, नमो गणभदभ्यः, नमः केवलिभ्यः, नमोऽतिशयज्ञानिभ्यः" इति भणित्वा अतिशयिनां पृष्ठतो निषीदन्ति। एवं मनःपर्यायज्ञान्यादयोऽपि नमन्तः सन्तो व्रजन्ति स्वस्थानं स्वस्थानमिति। तथा वैमानिकानां देव्यः पूर्वद्वारेण प्रविश्य भुवनबान्धवं त्रिःप्रदक्षिणीकृत्य नत्वा च "नमस्तीर्थाय, नमः सर्वसाधुभ्यः" इत्यभिधाय निरतिशयसाधूनां पृष्ठतस्तिष्ठन्ति न निषीदन्ति। श्रमण्योऽपि पौरस्त्यद्वारेण प्रविश्य तीर्थकृतं प्रदक्षिणीकृत्य प्रणम्य च तीर्थस्य साधूनां च नमस्कारं विधाय वैमानिकदेवीनां पृष्ठतस्तिष्ठन्ति न निषीदन्ति। (ग्रन्थाग्रं ५००० आदितः ९६००) भवनपतिदेव्यो ज्योतिष्कदेव्यो व्यन्तरदेव्यश्च दाक्षिणात्यद्वारेण प्रविश्य तीर्थकरादीनभिवन्द्य दक्षिणपश्चिमदिग्भागे यथाक्रममेव तिष्ठन्ति ।।११८६।।। भवणवई जोइसिया, बोधव्वा वाणमंतरसुरा य। वेमाणिया य मणुया, पयाहिणं जं च निस्साए ||११८७।। भवनपतयो ज्योतिष्का वानमन्तरसुराश्च एते भगवन्तमभिवन्द्य यथोपन्यासमेव पृष्ठतः पृष्ठत उत्तरपश्चिमे दिग्भागे तिष्ठन्तीति बोद्धव्याः । वैमानिका देवा मनुष्याः चशब्दाद् मनुष्यस्त्रियश्च प्रदक्षिणां कृत्वा तीर्थकरादीनभिवन्द्योत्तरपूर्वे दिग्भागे यथाक्रममेव तिष्ठन्तीति। "जं च निस्साए" त्ति यः परिवारः "यं" देवं मनुजं वा "निश्राय" निश्रां कृत्वा आगतः स तस्यैव पार्श्वे तिष्ठति ।।११८७।। (बृहत्कल्पसूत्र० श्लोक-११८५-११८६-११८७, मूल-टीका) Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508