________________
ધર્મતીર્થ સ્થાપના - ઉદ્દેશ અને વિધિ
૩૫૩ ક્રમ છે. સૌથી પહેલાં તીર્થંકર પ્રવેશ કરે, પછી ગણધરો કરે, પછી કેવલજ્ઞાનીઓ, પછી મન:પર્યવજ્ઞાનીઓ, પછી અવધિજ્ઞાનીઓ, પછી ચૌદપૂર્વીઓ, પછી દશપૂર્વી સુધીના શ્રુતકેવલી, પછી લબ્ધિસંપન્ન મહાત્માઓ, પછી અન્ય મુનિઓ ક્રમશઃ પ્રવેશ કરે. આ ગુણપોષક સુવ્યવસ્થા છે, આડેધડ ધક્કામુક્કી નથી કરવાની. તમે ધર્મસ્થાનમાં અવ્યવસ્થા ઊભી કરો તે પણ દોષ છે. પ્રવેશ કરતી વખતે વિનય-વ્યવહાર પણ એવો છે કે પાછળથી પ્રવેશ કરનાર અગ્રેસરને ઊંચા માની નમસ્કાર કરી ક્રમ પ્રમાણે બેસે. તીર્થ, તીર્થકર આદિને નમસ્કાર કરીને જ સહુ બેસે તેવી મર્યાદા છે.
समय : समक्स२५मा reservation (063 पास व्यवस्था-म॥२१५) छ ? साडेप : 8l, ५९। गुए। प्रभाए। छ, मेहमाथी नथी.
સૌથી ઉપરના પ્રથમ ગઢમાં ચૈત્યવૃક્ષ નીચે તીર્થંકર સદેહે બિરાજમાન થાય છે. ત્યાં ધર્મદેશનાના શ્રવણ માટે બાર પર્ષદા એકત્રિત થાય છે, જેમાં મનુષ્ય સ્ત્રી-પુરુષ અને દેવીદેવતા છે. દરેકનું સામૂહિક રીતે બેસવાનું સ્થાન પણ સમવસરણમાં નિયત છે. વૈમાનિકદેવો, મનુષ્ય પુરુષો અને સ્ત્રીઓ ત્રણેયના સમૂહો ક્રમિક હરોળથી ઇશાન ખૂણામાં બેસે. સાધુ-સાધ્વી
अथैतदेव विवृणोतिकेवलिणो तिउण जिणं, तित्थपणामं च मग्गओ तस्स। मणमाई वि नमंता, वयंति सट्ठाण सट्ठाणं ।।११८६ ।। केवलिनः पूर्वद्वारेण प्रविश्य जिनं "त्रिगुणं" त्रिःप्रदक्षिणीकृत्य "नमस्तीर्थाय" इति वचसा तीर्थप्रणामं च कृत्वा "तस्य" तीर्थस्य-प्रथमगणधररूपस्य शेषगणधराणां च "मार्गतः" पृष्ठतो दक्षिणपूर्वस्यां निषीदन्ति। तथा "मणमाई वि" त्ति मनःपर्यवज्ञानिन आदिशब्दाद् अवधिज्ञानिनः चतुर्दशपूर्विणो दशपूर्विणो नवपूर्विण आमर्पोषध्यादिविविधलब्धिमन्तश्च प्राच्यद्वारेण प्रविश्य भगवन्तं त्रिःप्रदक्षिणीकृत्य नमस्कृत्य च "नमस्तीर्थाय, नमो गणधरेभ्यः, नमः केवलिभ्यः" इत्यभिधाय केवलिनां पृष्ठत उपविशन्ति। शेषसंयता अपि प्राचीनद्वारेणैव प्रविश्य भुवनगुरुं प्रदक्षिणीकृत्य वन्दित्वा च "नमस्तीर्थाय, नमो गणभदभ्यः, नमः केवलिभ्यः, नमोऽतिशयज्ञानिभ्यः" इति भणित्वा अतिशयिनां पृष्ठतो निषीदन्ति। एवं मनःपर्यायज्ञान्यादयोऽपि नमन्तः सन्तो व्रजन्ति स्वस्थानं स्वस्थानमिति। तथा वैमानिकानां देव्यः पूर्वद्वारेण प्रविश्य भुवनबान्धवं त्रिःप्रदक्षिणीकृत्य नत्वा च "नमस्तीर्थाय, नमः सर्वसाधुभ्यः" इत्यभिधाय निरतिशयसाधूनां पृष्ठतस्तिष्ठन्ति न निषीदन्ति। श्रमण्योऽपि पौरस्त्यद्वारेण प्रविश्य तीर्थकृतं प्रदक्षिणीकृत्य प्रणम्य च तीर्थस्य साधूनां च नमस्कारं विधाय वैमानिकदेवीनां पृष्ठतस्तिष्ठन्ति न निषीदन्ति। (ग्रन्थाग्रं ५००० आदितः ९६००) भवनपतिदेव्यो ज्योतिष्कदेव्यो व्यन्तरदेव्यश्च दाक्षिणात्यद्वारेण प्रविश्य तीर्थकरादीनभिवन्द्य दक्षिणपश्चिमदिग्भागे यथाक्रममेव तिष्ठन्ति ।।११८६।।। भवणवई जोइसिया, बोधव्वा वाणमंतरसुरा य। वेमाणिया य मणुया, पयाहिणं जं च निस्साए ||११८७।। भवनपतयो ज्योतिष्का वानमन्तरसुराश्च एते भगवन्तमभिवन्द्य यथोपन्यासमेव पृष्ठतः पृष्ठत उत्तरपश्चिमे दिग्भागे तिष्ठन्तीति बोद्धव्याः । वैमानिका देवा मनुष्याः चशब्दाद् मनुष्यस्त्रियश्च प्रदक्षिणां कृत्वा तीर्थकरादीनभिवन्द्योत्तरपूर्वे दिग्भागे यथाक्रममेव तिष्ठन्तीति। "जं च निस्साए" त्ति यः परिवारः "यं" देवं मनुजं वा "निश्राय" निश्रां कृत्वा आगतः स तस्यैव पार्श्वे तिष्ठति ।।११८७।।
(बृहत्कल्पसूत्र० श्लोक-११८५-११८६-११८७, मूल-टीका)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org