Book Title: Dharmtirth Part 02
Author(s): Yugbhushanvijay
Publisher: Gangotri Granthmala

View full book text
Previous | Next

Page 425
________________ उ८८ ધર્મતીર્થ સ્થાપના - ઉદ્દેશ અને વિધિ પાંખ નબળી પડે કે તૂટે તો છેલ્લે crisisમાં સર્વ અધિકાર ગીતાર્થને સુપ્રત કર્યા છે. જિનશાસનનું બંધારણ એવું છે કે જેમાં તમામ પ્રવૃત્તિ શુભાશયથી જ કરવાની પૂર્વશરત છે. વળી ગીતાર્થે પ્રવૃત્તિ કરતી વખતે માત્ર શુભાશય જ નથી રાખવાનો, પરંતુ તે પ્રવૃત્તિનું ફળ પણ શુભ જ આવે એવી જવાબદારીથી દેશકાળ-સંયોગો વિચારીને પગલું ભરવાનું છે. પછી જ શાસનના હિત માટે સર્વ પ્રકારની પ્રવૃત્તિ કરવાની તેમને છૂટ કે અધિકાર અપાયો છે. જેમ રાજા કોઈને ફાંસીએ ચડાવે તો કેમ ફાંસીએ ચડાવ્યો ? તેવી સત્તા ક્યાંથી ? તેમ પૂછવાનું રહેતું નથી. હા, રાજ્યનો જે મુખ્ય ઉદ્દેશ ન્યાય ફેલાવવાનો છે તેની સાથે ફાંસીએ ચડાવવાનું પગલું સુસંગત હોવું જોઈએ. અંતે રાજાની કોઈ પણ પ્રવૃત્તિથી લોકમાં ન્યાય સ્થપાવો જોઈએ, સુરક્ષા-આબાદી વધવી જોઈએ, તે બર ન આવે તેવી સારી પ્રવૃત્તિ પણ નકામી છે. તેમ ધર્મશાસનમાં પણ જે ચોક્કસ ધ્યેય છે, इदमेव भावयतिदोसा जेण निरुब्भंति जेण खिज्जंति पुव्वकम्माइं। सो सो मोक्खोवाओ, रोगावत्थासु समणं वा । ।३३३१।। 'येन' अनुष्ठानविशेषेण 'दोषाः' रागादयो निरुध्यन्ते, पूर्वोपचितानि च कर्माणि येन क्षीयन्ते, 'स सः' अनुष्ठानविशेषो मोक्षोपायो ज्ञातव्यः। 'रोगावस्थास' ज्वरादिरोगप्रकारेषु 'शमनमिव उचितौषधप्रदानापथ्यपरिहाराद्यन विधीयमानेन ज्वरादिरोगः क्षयमुपगच्छति, एवमुत्सर्गे उत्सर्गमपवादेऽपवादं समाचरतो रागादयो दोषा निरुध्यन्ते पूर्वकर्माणि च क्षीयन्ते। अथवा यथा कस्यापि रोगिणः पथ्यौषधादिकं प्रतिषिध्यते कस्यापि पुनस्तदेवानुज्ञायते, एवमत्रापि यः समर्थस्तस्याकल्प्यं प्रतिषिध्यतेऽसमर्थस्य तु तदेवानुज्ञायते। उक्तञ्च भिषग्वरशास्त्रे- उत्पद्येत हि साऽवस्था, देश-कालाऽऽमयान् प्रति। यस्यामकार्यं कार्यं स्यात्, कर्म कार्यं च वर्जयेत्।।३३३१।। । एवंविधं चोत्सर्गा-ऽपवादविभागमगीतार्थो न जानाति अतःअग्गीयस्स न कप्पइ, तिविहं जयणं तु सो न जाणाइ । अणुन्नवणाए जयणं, सपक्ख-परपक्खजयणं च ।।३३३२।। अगीतार्थस्य प्रस्तुतसूत्रविषयभूतं वस्तुं न कल्पते, यतोऽसौ त्रिविधां यतनां न जानीते। तद्यथा-अनुज्ञापनायतनां स्वपक्षयतनां परपक्षयतनां चेति। तिस्रोऽप्येता वक्ष्यमाणस्वरूपाः । परः प्राह-अगीतार्थेनापि तावत् सूत्रमधीतम् अतः कथमसौ न जानीते? उच्यते-इह सर्वेषामप्यागमानामर्थपरिज्ञानमाचार्यसहायकादेवोपजायते, न यथाकथञ्चित्। उक्तञ्च- सत्स्वपि फलेषु यद्वन्न ददाति फलान्यकम्पितो वृक्षः । तद्वत् सूत्रमपि बुधैरकम्पितं नार्थवद् भवति।।३३३२ ।। इदमेवाहनिउणो खलु सुत्तत्थो, ण हु सक्को अपडिबोधितो णाउं। ते सुणह तत्थ दोसा, जे तेसिं तहिं वसंताणं । ।३३३३।। 'निपुणः' सूक्ष्मः खलु सूत्रस्यार्थो भवति, अत एव न शक्योऽसावाचार्येणाप्रतिबोधितः सम्यक् परिज्ञातुम्; अतोऽगीतार्थः सूत्रमात्रेण पठितेन न यतनामवबुध्यते, ... ।।३३३३ ।। (बृहत्कल्पसूत्र भाग-४, भाष्यगाथा-३३२९थी ३३३३, मूल-टीका) १. यः पुनर्गीतार्थ उपायेनाऽन्यूनातिरिक्ते काले कार्यं करोति तस्य गीतार्थस्य कालकारिण इमे गुणा भवन्ति ।।९५० ।। तानेवाहआयं कारण गाढं, वत्थु जुत्तं ससत्ति जयणं च । सव्वं च सपडिवक्खं, फलं च विधिवं वियाणाइ ।।९५१।। 'आर्य' लाभं 'कारणम्' आलम्बनं 'गाढम्' आगाढग्लानत्वं 'वस्तु' द्रव्यं दलिकमित्यनन्तरं 'युक्तं' योग्यं 'सशक्तिकं समर्थं 'यतनां' त्रिपरिभ्रमणादिलक्षणाम्, एतदायादिकं सर्वमपि सप्रतिपक्षं गीतार्थो विजानाति। तत्राऽऽयस्य प्रतिपक्षोऽनायः, Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508