________________
उ८८
ધર્મતીર્થ સ્થાપના - ઉદ્દેશ અને વિધિ પાંખ નબળી પડે કે તૂટે તો છેલ્લે crisisમાં સર્વ અધિકાર ગીતાર્થને સુપ્રત કર્યા છે. જિનશાસનનું બંધારણ એવું છે કે જેમાં તમામ પ્રવૃત્તિ શુભાશયથી જ કરવાની પૂર્વશરત છે. વળી ગીતાર્થે પ્રવૃત્તિ કરતી વખતે માત્ર શુભાશય જ નથી રાખવાનો, પરંતુ તે પ્રવૃત્તિનું ફળ પણ શુભ જ આવે એવી જવાબદારીથી દેશકાળ-સંયોગો વિચારીને પગલું ભરવાનું છે. પછી જ શાસનના હિત માટે સર્વ પ્રકારની પ્રવૃત્તિ કરવાની તેમને છૂટ કે અધિકાર અપાયો છે. જેમ રાજા કોઈને ફાંસીએ ચડાવે તો કેમ ફાંસીએ ચડાવ્યો ? તેવી સત્તા ક્યાંથી ? તેમ પૂછવાનું રહેતું નથી. હા, રાજ્યનો જે મુખ્ય ઉદ્દેશ ન્યાય ફેલાવવાનો છે તેની સાથે ફાંસીએ ચડાવવાનું પગલું સુસંગત હોવું જોઈએ. અંતે રાજાની કોઈ પણ પ્રવૃત્તિથી લોકમાં ન્યાય સ્થપાવો જોઈએ, સુરક્ષા-આબાદી વધવી જોઈએ, તે બર ન આવે તેવી સારી પ્રવૃત્તિ પણ નકામી છે. તેમ ધર્મશાસનમાં પણ જે ચોક્કસ ધ્યેય છે,
इदमेव भावयतिदोसा जेण निरुब्भंति जेण खिज्जंति पुव्वकम्माइं। सो सो मोक्खोवाओ, रोगावत्थासु समणं वा । ।३३३१।। 'येन' अनुष्ठानविशेषेण 'दोषाः' रागादयो निरुध्यन्ते, पूर्वोपचितानि च कर्माणि येन क्षीयन्ते, 'स सः' अनुष्ठानविशेषो मोक्षोपायो ज्ञातव्यः। 'रोगावस्थास' ज्वरादिरोगप्रकारेषु 'शमनमिव उचितौषधप्रदानापथ्यपरिहाराद्यन विधीयमानेन ज्वरादिरोगः क्षयमुपगच्छति, एवमुत्सर्गे उत्सर्गमपवादेऽपवादं समाचरतो रागादयो दोषा निरुध्यन्ते पूर्वकर्माणि च क्षीयन्ते। अथवा यथा कस्यापि रोगिणः पथ्यौषधादिकं प्रतिषिध्यते कस्यापि पुनस्तदेवानुज्ञायते, एवमत्रापि यः समर्थस्तस्याकल्प्यं प्रतिषिध्यतेऽसमर्थस्य तु तदेवानुज्ञायते। उक्तञ्च भिषग्वरशास्त्रे- उत्पद्येत हि साऽवस्था, देश-कालाऽऽमयान् प्रति। यस्यामकार्यं कार्यं स्यात्, कर्म कार्यं च वर्जयेत्।।३३३१।। । एवंविधं चोत्सर्गा-ऽपवादविभागमगीतार्थो न जानाति अतःअग्गीयस्स न कप्पइ, तिविहं जयणं तु सो न जाणाइ । अणुन्नवणाए जयणं, सपक्ख-परपक्खजयणं च ।।३३३२।। अगीतार्थस्य प्रस्तुतसूत्रविषयभूतं वस्तुं न कल्पते, यतोऽसौ त्रिविधां यतनां न जानीते। तद्यथा-अनुज्ञापनायतनां स्वपक्षयतनां परपक्षयतनां चेति। तिस्रोऽप्येता वक्ष्यमाणस्वरूपाः । परः प्राह-अगीतार्थेनापि तावत् सूत्रमधीतम् अतः कथमसौ न जानीते? उच्यते-इह सर्वेषामप्यागमानामर्थपरिज्ञानमाचार्यसहायकादेवोपजायते, न यथाकथञ्चित्। उक्तञ्च- सत्स्वपि फलेषु यद्वन्न ददाति फलान्यकम्पितो वृक्षः । तद्वत् सूत्रमपि बुधैरकम्पितं नार्थवद् भवति।।३३३२ ।। इदमेवाहनिउणो खलु सुत्तत्थो, ण हु सक्को अपडिबोधितो णाउं। ते सुणह तत्थ दोसा, जे तेसिं तहिं वसंताणं । ।३३३३।। 'निपुणः' सूक्ष्मः खलु सूत्रस्यार्थो भवति, अत एव न शक्योऽसावाचार्येणाप्रतिबोधितः सम्यक् परिज्ञातुम्; अतोऽगीतार्थः सूत्रमात्रेण पठितेन न यतनामवबुध्यते, ... ।।३३३३ ।।
(बृहत्कल्पसूत्र भाग-४, भाष्यगाथा-३३२९थी ३३३३, मूल-टीका) १. यः पुनर्गीतार्थ उपायेनाऽन्यूनातिरिक्ते काले कार्यं करोति तस्य गीतार्थस्य कालकारिण इमे गुणा भवन्ति ।।९५० ।। तानेवाहआयं कारण गाढं, वत्थु जुत्तं ससत्ति जयणं च । सव्वं च सपडिवक्खं, फलं च विधिवं वियाणाइ ।।९५१।। 'आर्य' लाभं 'कारणम्' आलम्बनं 'गाढम्' आगाढग्लानत्वं 'वस्तु' द्रव्यं दलिकमित्यनन्तरं 'युक्तं' योग्यं 'सशक्तिकं समर्थं 'यतनां' त्रिपरिभ्रमणादिलक्षणाम्, एतदायादिकं सर्वमपि सप्रतिपक्षं गीतार्थो विजानाति। तत्राऽऽयस्य प्रतिपक्षोऽनायः,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org