Book Title: Dharmtirth Part 02
Author(s): Yugbhushanvijay
Publisher: Gangotri Granthmala
View full book text
________________
પરિશિષ્ટ : ધર્મતીર્થ સ્થાપના - ઉદ્દેશ અને વિધિ
४७१ | પરિશિષ્ટ : ધર્મતીર્થ સ્થાપના- ઉદ્દેશ અને વિધિ | + सती-कषच्छेदतापशुद्धा या देशना वस्तुप्रज्ञापना मातृकापदत्रयोद्घाटरूपा,
(योगबिन्दु, श्लोक-४२९, टीका) निष्पन्नयोगस्य त्वन्यः, केवलिनः स्वाभाविक: शैलेशीपर्यन्तः। एवं "सांसिद्धिको निष्पन्नयोगानामधिकार-मात्रनिवृत्तिफलः" इत्येतदपि परोक्तमत्राविरुद्धमेव, अर्थतस्तुल्ययोगक्षेमत्वात्। समुद्घातकरणशक्त्या हि कर्मवशितायां सत्यां तथा देशनादियोगः सं(सां)सिद्धिक ए[व] भगवत इति भावनीयम्।
(योगशतक, श्लोक-५१, टीका) + 'पने पा' छत्याही वा शो व्यवस्थायाम्, स य स्या५७०६ समानार्थः मत भेव : सप:' में
લૌકિક વાક્ય પણિ સાચ્છબ્દ લેઇએ છે, જે માટે સર્પને પૃષ્ઠાવચ્છેદે શ્યામતા છે, ઉદરવચ્છેદે નથી, તથા સર્પમાત્રે કષ્ણતા નથી. શેષનાગ શુક્લ કહેવાએ છે. તે માટે વિશેષણ-વિશેષ્ય નિયમાર્થ જો સાચ્છબ્દ પ્રયોગ છે, તો ત્રિપદી મહાવાક્ય પણ સાત્કારગર્ભ જ સંભવે. ૪.
(द्रव्य-गु-पर्यायनो रास, ढाण-८, था-४ पायोध) + ततः कुलोचितं कर्म, कुर्वतोर्यान्ति वासराः। अन्यदा भुवनानन्दी, प्राप्तस्तत्र जिनेश्वरः।।७।। भगवान् श्रीमहावीर
इक्ष्वाकुकुलनन्दनः। गीर्जलैर्जनसन्तापशमनेऽम्भोदसन्निभः ।।८।। विदधुस्तस्य गीर्वाणा, व्याख्याभूमि मनोहराम्। तत्रासौ धर्ममाचख्यौ, ससुरासुरपर्षदि।।९।।
(उपदेशपद महाग्रन्थ श्लोक-२२७, टीका / पंचाशक प्रकरण, पंचाशक-७, श्लोक-८, टीका) + अवसरणे समवसरणे देवसंस्कृतभगवद्व्याख्यानभूमौ।
(पंचाशक प्रकरण, पंचाशक-६, श्लोक-३१, टीका) + आह च- "राया व रायमच्चो तस्सासइ पउरजणवओ वावि। दुब्बलिखंडियछड्डियतंदुलाणाढगं कलमा।।१।।
[आवश्यकनियुक्ति-५८४-८५] भाइयपुण्णाणियाणं अखंडफुडिगाण फलगसरिया (सा)ण। कीरइ बली सुरा वि हु तत्थेव बुहंति गंधाई।।२।।" [बृहत्कल्प-१२११-१२]
___ (पंचाशक प्रकरण, पंचाशक-६, श्लोक-३१, टीका) + प्रवाहतोऽनादिस्वरूपाया अपि त्रिपद्यास्तत्तद्व्यक्तिस्वरूपात्मना तत्तत्सर्वज्ञप्रभवत्वं सम्भवत्येव, न च व्यक्तितोऽपि तस्या नित्यत्वं, भाषावर्गणाविशेषप्रभववर्णविशेषानुपूर्वीविशेषलक्षणायास्तस्या नित्यत्वासम्भवात्,
__ (उत्पादादिसिद्धि प्रकरणम् श्लोक-१, टीका) યતનાપૂર્વક ૭ધસ્થાનીત આહારગ્રહણ કરશું, તે પણિ- શ્રુતવ્યવહાર પ્રામાણ્ય કરી, કેવલવ્યવહાર જ છઇ. દ્રવ્યદોષનો દોષ નથી. નહીં તો-સમવસરણમધ્યે શબ્દ: રૂપઃ રસઃ ગંધઃ પ્રવીચારે તે મૈથુનાતિક્રમ હુઈ જાઈ. તે માટે-કવલાહારનિમિત્ત ભિક્ષાવ્યવહારઈ આગમવ્યવહારીનઇ દોષ ન હોઇ.-૧.
[ससमे२ ( गणो)] यत:-करापीतजगत्सारो, महसा व्याप्तभूतलः। राजा दिनकराकारो, लोकस्योपरि तिष्ठति।।४७।। यस्तु प्राकृतलोकस्य, वशगः स्यान्महीपतिः। तस्य स्यात्कीदृशं राज्यम्? को वा न्यायस्तदाज्ञया? ।।४८।। राजदण्डभयाऽभावात्ततो लोका निरङ्कुशाः। दुष्टचेष्टितमार्गेषु, प्रवर्त्तन्ते यथेच्छया।।४९।। तदेवं स्थिते-आदितः करदण्डाभ्यां, यस्तानो शास्ति भूपतिः। तेनैव परमार्थेन, सत्कृतो धर्मसम्प्लवः।।५० ।।
(उपमिति० प्रस्ताव-३)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/520ded3e24d485ed55a560777709da2036b848725886d82277e23e42245d75bc.jpg)
Page Navigation
1 ... 496 497 498 499 500 501 502 503 504 505 506 507 508