Book Title: Dharm Pariksha Part 03
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
(双双双双双双双戏双双双双双双双双双双双双双
双双双滅滅滅双双双双双双双双双双双双双双双双双双双双双双双双双双双瑟瑟寒寒寒寒寒寒寒寒双头
गलमच्छभवविमोअगविसन्नभोईण जारिसो एसो ।
मोहा सुहो वि असुहो तप्फलओ एवमेसो त्ति ।। (उप. पद. १८८) 'गलेत्यादि-गलो नाम प्रान्तन्यस्तामिषो लोहमयः कण्टको मत्स्यग्रहार्थं जलमध्ये संचारितः, तद्ग्रसनप्रवृत्तो मत्स्यस्तु प्रतीत एव, ततो गलेनोपलक्षितो मत्स्यो गलमत्स्यः । भवा= में * दुःखबहुलकुयोनिलक्षणाद् दुःखितजीवान् काकशृगालपिपीलिकादीन् तथाविधकुत्सितवचनसंस्कारात्प्राणव्यपरोपणेन मोचयत्युत्तारयतीति भवविमोचकः पाखण्डविशेषः । विषेण मिश्रमन्नं ? तद् भुङ्क्ते तच्छीलश्च यः स तथाविधः, ततो गलमत्स्यश्च भवविमोचकश्च विषान्नभोजी में चेति द्वन्द्वः, तेषां यादृश एष परिणामः प्रत्यपायफल एव। कुतः? मोहादज्ञानात्पर्यन्तदारुणतया में शुभोऽपि स्वकल्पनया, स्वरुचिमन्तरेण तेषां तथा प्रवृत्तेरयोगात्सुन्दरोऽपि सन् अशुभः संक्लिष्टः । एव। कुतः? इत्याह-तत्फलतः=भावप्रधानत्वानिर्देशस्य तत्फलत्वाद्=अशुभपरिणामफलत्वाद् । । * अथ प्रकृते योजयन्नाह - एवं गलमत्स्यादिपरिणामवत्, एषोऽपि-जिनाज्ञोल्लङ्घनेन धर्मचारिपरिणामः तत्फलत्वादशुभ एव, आज्ञा-परिणामशून्यतयोभयत्रापि समानत्वेन तुल्यमेव में किल फलम्"
चन्द्र० : पूर्वपक्षो हरिभद्रसूरिनिगदितं पाठं दर्शयति - तथा हि इत्यादि । * गाथासंक्षेपार्थस्त्वयम्- गलमत्स्यभवविमोचकविषान्नभोजिनां यादृश एष शुभोऽपि मोहात् । तत्फलतः = अशुभफलतः अशुभः, एवमेषोऽपि इति । एतद्भावार्थस्तु अनन्तरमेव में तट्टीकादर्शनात् स्पष्टीभविष्यति । ___गलेत्यादि इत्यादि टीका तु सुगमैव । नवरम् - प्रान्तन्यस्तामिषः = अन्तभागे स्थापितं में मांसं यस्मिन् स इति भावः । तथाविधकुत्सितवचनसंस्कारात् = 'भविष्यत्सिद्धीनां सर्वेषामपि जीवानां मारणेन उपकारद्वयो भविष्यति, दुःखाद्विमोचनेन केवलिदृष्टनियतभवानामल्पताकरणेन * च । एवं च ते शीघ्रं मोक्ष प्राप्स्यन्ते' इत्यादिरूपाणि यानि कुत्सितानि = निन्दनीयानि * वचनानि, तत्संस्कारात् = भूयोभूयस्तादृशवचनश्रवणभणनचिन्तनादिरुपात् प्राणव्यपरोपणेन
= हिंसया पाखण्डविशेषः = कुमतविशेषः । शुभोऽपि स्वकल्पनया = परमार्थतस्तावत्शुभो । से नास्त्येव, किन्तु मूढः स्वयमेव स्वपरिणामं शुभं मन्यत इति । ननु कथं स्वकल्पनया स शुभः,
न परमार्थात् ? इत्यत आह - स्वरुचिमन्तरेण = मूढताजनितां स्वकल्पनां विना तेषां में • तथाप्रवृत्तेः = अशुभानुबन्धजनयित्र्याः प्रवृत्तेः अयोगात् । शुभोऽपि इति पाठगत
买买买买买买买买买买买买买买买买买买双双双强双双双双双双英英英英英寒寒寒寒寒寒寒寒寒寒寒琅琅琅寒寒寒寒寒寒寒英双双双双双双双双双双表赛赛规
મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીચા ટીકા + ગુજરાતી વિવેચન સહિત ૪ ૧૪

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186