Book Title: Dharm Pariksha Part 03
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
अर्हन्नेव वा ईश्वरः । अत्र = ईश्वरविषये केवलं संज्ञाभेदः = मुक्तबुद्धार्हदादिनाममात्रस्यैव भेदः, पदार्थस्तु एक एवेति ।
(४) यस्य = मुक्तबुद्धादेः "अनादिशुद्धः" इत्यादिः, आदिपदात् "सादिशुद्धः" इत्यादीनां संग्रहः । यो भेदः विशेषः तत्तत्तन्त्रानुसारेण कल्प्यते, मन्ये अहं यदुत सोऽपि = ईश्वरगतो विशेषोऽपि " न केवलं नामभेद एव निरर्थकः" इत्यपिशब्दार्थः, निरर्थकः ।
=
ધર્મપરીક્ષા
विशेषस्य (५) कथं स ईश्वरविशेषो निरर्थकः ? इत्यत्र कारणानि ह ईश्वरगतस्यानादिशुद्धत्वादिरूपस्य अपरिज्ञानात् = छद्मस्थैर्ज्ञातुमशक्यत्वाद् ईश्वरभेदोऽपि निरर्थक इत्यन्वयः कर्त्तव्यः ।
-
-
द्वितीयं कारणमाह - युक्तीनां = ईश्वरविशेषाणां अनादिशुद्धत्वादीनां साधनाय या युक्तयः प्रतिपाद्यन्ते, तासां जातिवादतः = कुयुक्तिप्रायत्वाद् इति भावार्थ: । तथा च ईश्वरविशेषसाधकानां युक्तीनां कुयुक्तिप्रायत्वाद् विशेषभेदोऽपि निरर्थक इति ।
+
=
प्रायो विरोधतश्चैव
=
तृतीयं कारणमाह अनादिशुद्धत्वसादिशुद्धत्वादीनां तैस्तैः परिकल्पितानां विशेषाणां परस्परं विरोधात् को विशेषः सम्यक् को वाऽसम्यग् इति ज्ञातुं न शक्यते, ततश्च विशेषभेदोऽपि निरर्थक एवेति ।
चतुर्थंकर भावतः फलाभेदाच्च = परमार्थत ईश्वरसाध्यस्य मोक्षादिफलस्य एकरूपत्वात्, ईश्वरोऽनादिशुद्धो वा स्यात् सादिशुद्धो वा, नित्यो वाऽनित्यो वा, न तेन तद्भक्तिसाध्यस्य फलस्य भेदो भवति । यदेव फलं अस्मदीश्वरभक्त्याऽस्माभिरिष्यते, तदेव फलमन्यैरपि स्वाभिमतेश्वरभक्त्येष्यते । ततश्च किं तेन ईश्वरगतविशेषकल्पनेन प्रयोजनमिति ।
ચન્દ્ર : યોગબિન્દુગ્રન્થમાં કહ્યું છે કે
(૧) આ પ્રમાણે માધ્યસ્થ્યને ધારણ કરીને ઐદમ્પર્યની અપેક્ષાએ (માત્ર શબ્દાર્થ પકડીને નહિ, પણ તાત્પર્યાર્થ પ્રમાણે) તત્ત્વનું નિરૂપણ કરવું જોઈએ. કાલાતીતે પણ આ જ વાત કરી હતી.
(૨) (કાલાતીતે કહ્યું છે કે) મુક્ત, અવિદ્યા વિગેરે પદાર્થો બોલનારા બીજા મતવાળાઓનો પણ નામાદિના ભેદથી પરમાર્થથી તો આ જ માર્ગ વ્યવસ્થિત છે. (અર્થાત્ આપણે જે ઈશ્વર, જે સંસાર કારણાદિ માનેલા છે. લગભગ તેવા જ ઈશ્વર, તેવા જ સંસાર કારણાદિ બીજાઓએ માનેલા છે. ફર્ક માત્ર નામનો, આકૃતિનો...છે.)
મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત ૧૧૦

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186