________________
BOXXXXXXXX
XXXXXXXXXXXXXXXXXXXXXXX
*********************
કજ ધર્મપરીક્ષા
सा व्यवहारतो मोक्षतत्त्वानुकूला, ततश्च तस्य मरणभयात् तत्त्वानुकूलप्रवृत्तिहेतुः परिणामोऽस्ति, किन्तु निसर्गतस्तस्य मोक्षानुकूलप्रवृत्तिहेतुः परिणामो नास्तीति न तस्य मार्गानुसारिभावः ।
ચન્દ્ર ઃ માર્ગાનુસારીભાવ એટલે “સ્વભાવથી જ તત્ત્વને અનુકૂલ પ્રવૃત્તિના કારણભૂત આત્મપરિણામ.” (ભય વિગેરેથી પણ તત્ત્વાનુકૂલપ્રવૃત્તિહેતુભૂત પરિણામ થાય. પણ એ માર્ગાનુસારીભાવ ન ગણાય. દા.ત. ચન્દ્રગુપ્તના મંત્રીએ મૃત્યુના ભયથી દીક્ષા પાળી તો એ દીક્ષા વ્યવહારથી તો મોક્ષતત્ત્વને અનુકૂળપ્રવૃત્તિ કહેવાય. પણ તેનું કારણ એવો આત્મપરિણામ ભયને લીધે થયો છે, સહજ નથી થયો. અને માટે તેને માર્ગાનુસારીભાવ न उडेवाय.)
આ માર્ગાનુસારીભાવ એ જિનાજ્ઞાનું લક્ષણ જાણવું. અર્થાત્ માર્ગાનુસારીભાવ એ ४ विनाज्ञा छे.
यशो० : क्रिया= स्वसमयपरसमयोदिताचाररूपा, तस्य = मार्गानुसारिभावस्य, उपकारे प्रतिबन्धे वा न नियता, स्वसमयोदितक्रियाकृतमुपकारं विनाऽपि मेघकुमारजीव हस्त्यादीनां तथाभव्यत्वपरिपाकाहिताऽनुकम्पादिमहिम्ना मार्गानुसारित्वसिद्धेः, परसमयक्रियायां च सत्यामपि समुल्लसितयोगदृष्टिमहिम्नां पतञ्जल्यादीनां मार्गानुसारित्वाप्रतिघातात् ।
चन्द्र० : स्वसमयोदितेत्यादि, स्वसमये = जैनशास्त्र उदिता या जिनपूजादिरूपा क्रिया, परसमये वोदिता या शिवपूजादिरूपा क्रिया, सा मार्गानुसारिभावस्य उपकारे उत्पतौ स्थिरतायां वा प्रतिबन्धे = उत्पत्ति प्रतिरोधे विनाशे वा न नियता = न अन्वयव्यतिरेकसहचारवती ।
=
-
यदि हि जैनक्रियासत्त्व एव मार्गानुसारिभावस्योत्पत्तिः स्थिरता वा स्यात्, जैनक्रियाऽभावे च तस्योत्पत्तिः स्थिरता वा न स्यात् तर्हि जैनक्रिया मार्गनुसरिभावस्य नियता भवेत् । यदि तु जैनक्रियासत्त्वेऽपि मार्गानुसारिभावोपकारो न भवेत्, जैनक्रियाऽभावेऽपि वा मार्गानुसारिभावोपकारो भवेत् तर्हि अन्वयव्यतिरेकव्यभिचारसत्त्वान्न जैनक्रिया तादृशोपकारनियता भवेत् । पूर्वपक्षस्तु जैनक्रियां मार्गानुसारिभावस्योपकारे नियतां मन्यते, किन्तु न तद् युक्तम् । तत्र स्वसमयोदितक्रियाकृतं = जैनक्रियाकृतं मार्गानुसारिभावोत्पादं तत्स्थैर्यं वा विनाऽपि मेघकुमारजीवहस्त्यादीनां जैनग्रन्थे प्रसिद्धानां तथाभव्यत्वपरिपाकाहितानुकम्पादिमहिम्ना = तथाभव्यत्वपरिपाकेनात्मनि स्थापिता या अनुकम्पा, तदादीनां
कारणमाह
=
મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા - ગુજરાતી વિવેચન સહિત * ૧૩૩