Book Title: Dharm Pariksha Part 03
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
XXXXX
૧૬મી ગાથા શરૂ
यशो० : ननु द्रव्याज्ञाऽपि सिद्धान्तोदितक्रियाकरणं विनाऽपि कथं परेषां स्यात् ?
इत्यत आह
-
मग्गाणुसारिभावो आणाए लक्खणं मुणेयव्वं ।
किरिया तस्स णणियया पडिबंधे वा वि उवगारे ।। १६ ।।
मार्गानुसारिभाव आज्ञाया लक्षणं ज्ञातव्यम् ।
क्रिया तस्य न नियता प्रतिबंधे वाऽप्युपकारे । । १६ ।।
४००० धर्मपरीक्षा
चन्द्र० : एवं युक्तिशास्त्रपाठाभ्यां प्रतिहतः पूर्वपक्षो व्याकुलीभूतः सन्नाशङ्कते - ननु द्रव्याज्ञाऽपि = भावाज्ञा तु न स्यादेव, किन्तु द्रव्याज्ञापि न स्याद् इत्यपिशब्दार्थः । सिद्धान्तोदितक्रियाकरणं विनाऽपि जैनक्रियां विनाऽपि, जैनक्रियासत्त्वे तावद् भवतु द्रव्याज्ञा, किन्तु तद्विनाऽपि सा कथं भवेत् ? इत्यपिशब्दार्थः, परेषां = जैनेतराणाम् । समाधानमाह - मार्गानुसारिभाव आज्ञाया लक्षणं ज्ञातव्यम् । तस्य प्रतिबन्ध उपकारे वा क्रिया न नियता इति गाथार्थः ।
-
=
ચન્દ્ર : પૂર્વપક્ષ ઃ એ જૈનતોને ભાવાજ્ઞા તો ન જ હોય. પણ આ દ્રવ્યાશા પણ સિદ્ધાન્તમાં કહેલી ક્રિયાઓના પાલન વિના ય શી રીતે હોઈ શકે ? (જૈનક્રિયા પાલનમાં તે દ્રવ્યાન્ના ઘટે. પણ તમે તો તેના અભાવમાં પણ દ્રવ્યાશા માની રહ્યા છે. એ અમને समभतुं नथी.)
ઉપાધ્યાયજી : ગાથાર્થ : માર્ગાનુસારીભાવ આજ્ઞાનું લક્ષણ જાણવું. તે માર્ગાનુસારીભાવને અટકાવવામાં કે ઉપકાર કરવામાં ક્રિયા નિયત નથી.
यशो० : मग्गाणुसारिभावो त्ति । मार्गानुसारिभावः = निसर्गतस्तत्त्वानुकूलप्रवृत्तिहेतुः परिणामः, आज्ञाया लक्षणं, मुणेयव्वं ति ज्ञातव्यं,
चन्द्र० : निसर्गतः = स्वभावत एव, न तु भयादिना । दृश्यते हि भयादिनाऽपि कस्यचिन्मोक्षानुकूलायाः प्रवृत्तेर्हेतुः परिणामः । यथा मरणभयाच्चन्द्रगुप्तमन्त्रिणा दीक्षा पालिता,
મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા - ગુજરાતી વિવેચન સહિત ૧૩૨

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186