Book Title: Dharm Pariksha Part 03
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 177
________________ o cocOOOOOOOOOOOO धर्मपरीक्षा 双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双裹双双双双双双涨双双双双双双双双双双双双双双双 જે ક્રિયા કારણ બની શકતી નથી.” (૩) વ્યુત્પન્નજીવોની માર્ગાનુસારિતા પ્રત્યે કઈ ક્રિયા કારણ? એ પ્રશ્નનું સમાધાન જ આપી શકાય કે “ઉભયાભિમત ક્રિયા કારણ છે.” ન્યાયભાષામાં એમ કહેવાય કે $ “વ્યુત્પન્નમાર્ગાનુસારિતાવાવચ્છિન્ન માર્ગનુસારિતા પ્રત્યે ઉભયાભિમતક્રિયાત્વાવચ્છિન્ન ठिया ॥२९॥." જ (૪) અવ્યુત્પન્ન જીવોની માર્ગાનુસારિતા પ્રત્યે કઈ ક્રિયા કારણ? એ પ્રશ્નનું સમાધાન કે જ આપી શકાય કે “જૈનક્રિયા કારણ.” આને ન્યાયભાષામાં એમ કહેવાય કે જે વ્યુત્પન્નભિન્નમાર્ગાનુસારિતાવાવચ્છિન્ન માર્ગાનુસારિતા પ્રત્યે જૈનાભિમતક્રિયાત્વાવચ્છિન્ન अमिया ॥२४॥ छ." ___ यशो० : परकीयसंमतेनिजमार्गदायहेतुत्वं चाऽव्युत्पन्नमभिनिविष्टं वा प्रति, न तु * में व्युत्पन्नमनभिनिविष्टं च प्रतीति । * चन्द्र० : ननु "व्युत्पन्नमार्गानुसारितां प्रति उभयाभिमतक्रिया कारणम्" इत्युक्तम् । किन्तु * * तन्न युज्यते । यतो व्युत्पन्नोऽजैनमिथ्यात्वी स्वदर्शनाभिमतां क्रियां कुर्वाणस्ता क्रियां जैनाभिमतामपि र ज्ञात्वा एतदेव मन्यते यदुत "मत्समयक्रिया जैनसमयस्याप्यभिमतेति मत्समय एव श्रेयान्" * इति । एवं च स मिथ्यामते कदाग्रही भविष्यति । इत्थं च उभयाभिमतक्रियया तस्य * मार्गानुसारित्वं तु दूरे, प्रत्युत व्युत्पन्नत्वं समुत्पन्नमपि अपगच्छेदिति आशङ्कां निराकरोतिसे परकीयसंमतेः = अजैनमिथ्यात्विनः शैवादिस्वरूपस्वसमयसंमत्यपेक्षया या परकीया = में * जैनशास्त्रीया सम्मतिः, तस्याः निजमार्गदायहेतुत्वं च = शैवादिस्वरूपे निजमार्गे दाढ्यस्य * हेतुत्वं च अव्युत्पन्नमभिनिविष्टं वा प्रति = अनाभोगमिथ्यात्विनमाभिग्रहिकमिथ्यात्विनं वा . * प्रति । अव्युत्पन्नो हि तत्त्वविचारशून्यः स्वसमयक्रियां जैनाभिमतामपि ज्ञात्वा स्वसमये दृढो भी * भवति, आभिग्रहिकमिथ्यात्वी तु स्वत एव स्वसमये कदाग्रही सन् स्वसमयक्रियां जैनाभिमतामपि । * ज्ञात्वा सुतरां स्वसमये दृढो भवति । एवं च परकीयसंमतेः "इयं अजैनक्रिया कर्त्तव्या" इति । * जैनशास्त्रसंमतिरूपाया अव्युत्पन्नमभिनिविष्टं वा प्रति तदर्शनदृढताकारणत्वं भवत्येव । अत: स एव तेषां मार्गानुसारितां प्रति उभयाभिमता क्रिया न कारणं, किन्तु जैनक्रिया इति प्रागेवाभिहितम् । जैनक्रियाकरणे हि अजैनमते कदाग्रहो न सम्भवतीति । न तु व्युत्पन्नमनभिनिविष्टं च प्रति, व्युत्पन्नोऽनभिनिविष्टः परमार्थगवेषणपरः, न तु - 双双双双双双双双双双瑟瑟瑟双双双双双双双双双双双双双双双双双双双双双双瑟瑟寒双双双双双双双双双双双双双双双双双双双来琅琅琅琅琅琅琅琅双双双双双 મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત ૧૪૮

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186