Book Title: Dharm Pariksha Part 03
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
धनपशक्षाomooooooooooooooooooo
જ અનુકંપાને ખોટી-ખરાબ નથી કહેતા પણ કર્તવ્ય તરીકે સ્વીકારે છે.) ર એટલે સ્વસમયાભિમત ક્રિયા જ અવ્યુત્પન્નોની માર્ગાનુસારિતામાં કારણ છે. હવે જ તમે પરસમયાનભિમત એવી સ્વસમયાભિમત ક્રિયાને કારણે માનવાની વાત કરો છો. આ # પણ આ રીતે સ્વસમયાભિમત ક્રિયા રૂપ કારણમાં પરસમયાનભિમતત્વ રૂપ વિશેષણ એ ઉમેરવાની જરૂર શું છે? એમાં પ્રમાણ શું છે? (અર્થાત્ એ વિશેષણ ન ઉમેરીએ તો જ ક્યાંય પણ વાંધો આવતો હોય તો બતાવો. તો અવશ્ય એ વિશેષણ ઉમેરાય. પણ એવું જ
તો છે નહિ.ઉર્દુ એ વિશેષણ ઉમેરવામાં વાંધો આવે. * मेटली. पूर्वपक्ष मानेको ...(भा ५२।७२ नथ..)
यशो० : भवाभिनन्दिदोषप्रतिपक्षा गुणा एव हि नियता मार्गानुसारिताहेतवः, क्रिया, *तु क्वचिदुभयाभिमता, क्वचिच्च स्वसमयाभिमतेत्यनियता हेतुः, * चन्द्र० : एवं तावत्क्रियानयमाश्रित्य क्रियाया मार्गानुसारिताहेतुत्वं प्रतिपादितम् । अधुना : * ज्ञानक्रियानयद्वयमाश्रित्याह - भवाभिनन्दिदोषप्रतिपक्षाः = क्षुद्रतालाभरतिदीनतामत्सर-* अभयशठताऽज्ञतानिष्फलारम्भसङ्गततारूपाणां भवाभिनन्दिदोषाणां ये शत्रुभूताः गुणाः = *
उदारतालाभरत्यभावादैन्यगुणरागनिर्भयतासरलतासम्यग्बोधसफलारम्भसङ्गततारूपाः एव हि नियताः = भवाभिनन्दिदोषप्रतिपक्षगुणत्वेन धर्मेण अवच्छिन्नाः मार्गानुसारिताहेतवः = * 1 मार्गानुसारितात्वावच्छिनाया मार्गानुसारिताया हेतवः । ____ अधुना क्रियानयमाह - क्रिया तु क्वचित् = कस्यांचिन्मार्गानुसारितायां व्युत्पन्नजीव
सम्बन्धिन्यां उभयाभिमता = अजैनजैनतन्त्रोभयसंमता "हेतुः"पदमत्र योज्यम् । कचिच्च * = कस्यांचिच्च मार्गानुसारितायां अव्युत्पन्नजीवसम्बन्धिन्यां स्वसमयाभिमता = * * जैनशास्त्राभिमता। इति = एतस्मात्कारणात् अनियता = एकधर्मेणानवच्छिन्ना, किन्तु .
उभयसंमतत्वजैनसंमतत्वरूपाभ्यां द्वाभ्यां धर्माभ्यां अवच्छिन्ना क्रिया मार्गानुसारितां प्रति * हेतुः ।
मार्गानुसारितात्वधर्मावच्छिन्नां मार्गानुसारितां प्रति भवाभिनन्दिदोषप्रतिपक्षगुणत्वावच्छिन्ना में ॐ गुणाः कारणमिति तेषां गुणानां एकधर्मावच्छिन्नं कार्यं प्रति एकधर्मावच्छिन्नत्वेन * हेतुत्वानियतकारणत्वम् । अ व्युत्पन्नमार्गानुसारितात्वावच्छिन्नां मार्गानुसारितां प्रति उभयाभिमतक्रियात्वावच्छिन्ना क्रिया -
મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીચા ટીકા + ગુજરાતી વિવેચન સહિત ૧૪૫
英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英
双双双双双双双双双双双双双双双双戏双双双双双双双双双双双双双获双双双双双双双瑟瑟双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186