Book Title: Dharm Pariksha Part 03
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
ધર્મપરીક્ષા
चन्द्र० : एवमीश्वरगतं नामभेदं विशेषं च निरर्थकं प्रतिपाद्याधुना कालातीतो भवकारणगतं नामभेदं विशेषं च निरर्थकं प्रतिष्ठापयितुमारभते ।
(६) यतश्च अविद्याक्लेशकर्मादि
परपरिकल्पितानि भवकारणम् । ततः = अस्मत्परिकल्पितं भवकारणात्मकं तत्त्वं एव संज्ञाभेदं
तस्मात्कारणात् प्रधानमेव अविद्यादिनामभेदं उपागतं प्राप्तम् । प्रधानत्वं भवकारणमस्माभिर्मन्यते । परैश्च अविद्या क्लेशः कर्म अन्यच्च भवकारणं कल्प्यते । ततश्च प्रधानस्यैव अविद्याक्लेशकर्मादीनि
नामान्तराणीति ।
=
(७) अस्यापि
भवकारणस्यापि, न ईश्वरमात्रस्यैव इत्यपिशब्दार्थः । यश्चित्रोपाधिः
परो भेदस्तथा तथा गीयते । धीमतां सोऽपि = भवकारणेषु विशेषोऽपि न केवलं ईश्वरगतो विशेष एवेत्यपिशब्दार्थः । अतीतहेतुभ्यः = "विशेषस्यापरिज्ञानात्" इति गाथायां प्रतिपादितेभ्यश्चतुर्भ्यः कारणेभ्यः । अपार्थकः अपगतोऽर्थो यस्माद् इति अपार्थकः, निरर्थक इति भावः । अत्र भवकारणेषु कैश्चिन्मूर्तत्वं कैश्चिदमूर्तत्वं, कैश्चिदात्मविशेषगुणत्वं इत्यादि कल्पते । एतत्सर्वं चित्रोपाधिस्तद्रूप उत्कृष्टभेदस्तत्तत्तन्त्रानुसारिभिः स्वस्वतन्त्रनीत्या गीयते । किन्तु मतिमतां स भेदः प्रतिपादितात् कारणचतुष्टयान्निरर्थक एव प्रतिभाति इति भावार्थः ।
=
=
=
=
=
=
=
(८) ततः यस्मादेष भवकारणगतो विशेषोऽपार्थकः, तस्मात्कारणात् यत् तद्भेदनिरूपणं = भवकारणविशेषनिरूपणं “भवकारणं अमूर्तं अस्ति" इत्यादिरूपम् । अयं अस्थानप्रयासः = भवभेदनिरूपणरूपो निष्फलः प्रयास इति भावः ।
=
भवकारणविशेषनिरूपणस्यास्थानप्रयासत्वे कारणान्तरमाह - यतश्च = यस्माच्च कारणाद् अनुमानस्य भवकारणादिसाधकस्यानुमानस्य विषयः सामान्यं
भवकारणमात्रं मतः,
न तु भवकारणगतानि मूर्तत्वामूर्तत्वादीनि अनुमानविषया भवन्तीति । यथा हि "पर्वतो वह्निमान् धूमात्" इत्याद्यनुमानाद् वह्निमात्रं ज्ञायते, न तु वह्नेराकारः स्पर्शो रूपः प्रमाणादि च । एवं भवकारणसाधकेऽनुमाने भवकारणमात्रमनुमीयते, न तु तद्गतानि मूर्तत्वादीनि । ततश्च अनुमानादिनाऽसिद्धस्य भवकारणगतविशेषस्य निरूपणमस्थानप्रयासः स्फुट एव ।
******************************
=
यतः
(९) एवं कालातीतवचनानुवादं कृत्वा हरिभद्रसूरिस्तद्वचनप्रशंसां करोति - साधु च शोभनं च एतत् = कालातीतवचनम् । कालातीतवचने शोभनत्वस्य कारणमाह = यस्मात्कारणात् शास्त्रं नीत्या = परमार्थगवेषणात्मिकया अत्र = सर्वज्ञभक्त्यादौ प्रवर्त्तकं મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા ન ગુજરાતી વિવેચન સહિત * ૧૧૨

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186