________________
琅琅琅琅双双双双双双双双双琅琅琅琅琅琅裁張双双双双双双琅琅琅琅琅琅琅琅琅琅琅琅瑟瑟寒瑟瑟寒寒寒寒寒寒寒寒寒寒寒寒寒凝痰双双双双双双赛瑟瑟双球
romansoo
m mmmmmmmmmmmmmm धर्मपरीक्षा os यशो० : इत्थं चास्यानाभिग्रहिकमपि गुणकारि सम्पन्नम्। तथा चानाभिग्रहिकमप्याभिग्रहिककल्पत्वात्तीवमेवेति 'सुनिश्चितमित्यादि' (अयोग व्य० द्वा. २७) * संमतिप्रदर्शनपूर्वं यः प्राह तन्निरस्तं, ॐ चन्द्र० : महोपाध्याया निष्कर्षमाहुः - इत्थं च = योगबिन्दुपाठानुसारेण अस्य = 0
आदिधार्मिकस्य अनाभिग्रहिकमपि = सम्यग्दर्शनं तावद् गुणकारि भवत्येव, किन्तु अस्य । *तु अनाभिग्रहिकमपि गुणकारि सम्पन्नं इत्यपिशब्दार्थः ।
___ एवं अनाभिग्रहिकं हितकारि स्थापयित्वाऽधुनोत्सूत्रं खण्डयितुं प्रथमं उत्सूत्रं स्मारयति -* * तथा च अनाभिग्रहिकमपि = न केवलं आभिग्रहिकमेवेत्यपिशब्दार्थः । आभिग्रहिक
कल्पत्वात् = आभिग्रहिकसमानत्वात् तीव्रमेव = न तु मन्दमपि इत्येवकारार्थः । र संमतिप्रदर्शनपूर्वं = सिद्धसेनसूरिरचितशास्त्रपाठप्रदर्शनपूर्वकं यः = कश्चिद् अग्रह्यनामा में * प्राह। तस्य तत् = निरूपणं निरस्तं = खण्डितम् ।
"सुनिश्चितं मत्सरिणो जनस्य न नाथ ! मुद्रामतिशेरते ते । माध्यस्थ्यमास्थाय परीक्षका र ये मणौ च काचे च समानुबन्धाः ॥" इत्यत्र श्लोके तत्त्वेऽतत्त्वे च मध्यस्थानां तत्त्वद्वेषिसदृशत्वं । * प्रतिपादितम् । तत्र अनाभिग्रहिकास्तत्त्वेऽतत्त्वे च मध्यस्थाः, आभिग्रहिकाश्च तत्त्वे द्वेषिणः' * इति अनाभिग्रहिकाणां आभिग्रहिकसदृशत्वं, आभिग्रहिकवच्च तीव्रत्वमेवेति पूर्वपक्षेण प्रसाधितम्। ॐ किन्तु योगबिन्द्वादिपाठानुसारेण अनाभिग्रहिकमिथ्यात्वहितकारित्वसिद्धौ पूर्वपक्षमतं खण्डितं * भवति ।
ચન્દ્રઃ ઉપાધ્યાયજી : યોગબિન્દુના પાઠ મુજબ આદિધાર્મિકને અનાભિગ્રહિક મિથ્યાત્વ પણ ગુણકારી જણાય છે.
અને એટલે જ જે વ્યક્તિ આ પ્રમાણે ઉત્સુત્ર બોલે છે કે-અનાભિગ્રહિક પણ છે
मिनिडोवाथी. ती डोय, भहन डोय. मने ॥वात ५छी “सुनिश्चित..." | એ સિદ્ધસેનસૂરિજીના શાસ્ત્રપાઠ દેખાડવા પૂર્વક બોલે છે. તેનું ખંડન થઈ જાય છે. શું ૪ (એ શાસ્ત્રપાઠનો અર્થ આ પ્રમાણે છે કે “જે પરીક્ષકો મણિ અને કાચમાં જે માધ્યચ્યભાવને ધારણ કરીને બેયમાં સમાન દૃષ્ટિવાળા છે તેઓ તો મણિમાં દ્વેષ કરનારાની રે મુદ્રાને = મર્યાદાને = સ્વરૂપને ઓળંગતા નથી. (અર્થાત મણિદ્વેષી કરતા વધુ સારા છે नथी.)
双双双双双双双双双双联双双双双双双双双双双双双双双双琅琅琅琅琅琅琅琅琅琅琅琅琅琅琅琅琅琅琅琅琅琅琅琅琅琅琅琅琅琅琅琅双双双双双双双双双双强
મહામહોપાધ્યાય યશોવિજ્યજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત ૪૨