Book Title: Dharm Pariksha Part 03
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 134
________________ 双双双双双双双双双双双双丧双双双双双双双双双双双双孩京演双双双双获英赛赛双双双双双双双双双双双双球买买买双双双双双双双双双双双双球球 * धर्मपरीक्षा onl000000000000000000000000 0 0000 कुदृष्टादि च नो (कुदृष्ट्यादिवन्नो) सन्तो भाषन्ते प्रायशः क्वचित् । निश्चितं सारवच्चैव किन्तु सत्त्वार्थकृत्सदा ।। चन्द्र० : समाधानत्रितयमेव शास्त्रपाठप्रदर्शनद्वारा प्रदर्शयति - उक्तं च इत्यादि। योगदृष्टिगाथासंक्षेपार्थस्त्वयम् - (१) एतेषां = सर्वज्ञानां चित्रा तु देशना विनेयानुगुण्यतः = शिष्यहितमाश्रित्येति भवति । कथमेतदेवम् ? इत्याह - यस्माद् एते महात्मानो भवव्याधिभिषग्वराः = " भवव्याधिविनाशाय श्रेष्ठवैद्याः । (२) ततः = तस्मात्कारणात् यस्य = श्रोतुः येन प्रकारेण = आत्मनित्यात्वादिदेशनया में सानुबन्धो बीजाधानादिसम्भवो भवति । एते = सर्वज्ञाः तस्य = श्रोतुः तथा = तेनैव में * प्रकारेण जगुः = देशनां दधुः । 8 (३) द्वितीयं समाधानमाह - यद्वा एतेषां = सर्वज्ञानां अचिन्त्यपुण्यसामर्थ्याद् (एतेषां) * एकाऽपि देशना = एकस्वरूपाऽपि प्रमाणदेशना श्रोतृविभेदतः तथा = तेन प्रकारेण में आत्मनित्यत्वादिना चित्रा = विचित्रप्रकारा अवभासते = प्रतिभाति । ___(४) यथाभव्यं च = श्रोतृगतभव्यतानुसारेण तत्कृतः = सर्वज्ञदेशनाकृतः उपकारोऽपि * = न केवलं चित्रदेशनैव जायत इत्यपिशब्दार्थः, जायते । एवं = उपकारसम्भवेन अस्याः = सर्वज्ञदेशनायाः सर्वत्र अवन्ध्यताऽपि = सफलताऽपि सुस्थिता । (५) तृतीयं समाधानमाह - यद्वा ऋषिभ्यस्तत्तत्कालादियोगतस्तत्तन्नयापेक्षा चित्रा * देशना (निर्गता) । एषाऽपि = असर्वज्ञमहर्षिगदिताऽपि, न केवलं साक्षात्सर्वज्ञगदितेत्यपि-* शब्दार्थः । तत्त्वतः = परमार्थतः तन्मूला = सर्वज्ञमूलका । (६) ततः = यस्मादेषा देशना सर्वज्ञमूला, तस्मात्कारणात् तदभिप्रायं = तादृशदेशनाया : * अभिप्रायं, तादृशदेशनावक्तृकपिलबुद्धादीनामभिप्राय, केनाभिप्रायेण तैस्तथा देशना दत्ता? इति । अज्ञात्वा अर्वाग्दृशां = छद्मस्थानां सतां = सज्जनानां तत्प्रतिक्षेपः = कपिलबुद्धादि* देशनाप्रतिक्षेपः, तद्द्वारा कपिलबुद्धादिसर्वज्ञानां खण्डनं च परः = उत्कृष्टः महानर्थकरः = * महानर्थहेतुः । ____(७) यथाऽन्धानां निशानाथप्रतिक्षेपः = "आकाशे चन्द्रो नास्त्येव" इत्यादिरूपः મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત ૧૦૫ 对这双双双双双强双双双双双丧双双双双双双双双双双双双双双双赛双双双滚滚滚滚滚滚表哀哀哀哀哀哀哀哀滨滨滨瑟瑟瑟寒瑟瑟浓浓浓浓浓双双减速赛冠

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186