Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 07 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टी० श० ८ उ० ८ सू० ३ कर्मबन्धस्वरूपनिरूपणम् २७ पायश्चित्तदानादिरूपं यदा यदा काळे यस्मिन् यस्मिन् अवसरे यत्र यत्र प्रयोजने वा क्षेत्रे वा यो य उचितस्तं तमित्यर्थः तदा तदा काले अवसरे तस्मिन् तस्मिन् प्रयोजनादौ अनिश्रितोपश्रितम् अनिश्रितैः सर्वाशंसारहितैः उपश्रितम् अङ्गीकृतम् अनिश्रितोपश्रितम् , अथवा निश्रितं रागः, उपश्रितं द्वेषः ताभ्यां रहितम् अनिश्रितोपश्रितम् , सम्यग् व्यवहरन् प्रवर्तयन् श्रमणो निर्ग्रन्थः आज्ञायाः जिनोपदेशस्याराधको भवति ॥ सू० २॥
कर्मबन्धवक्तव्यता। आज्ञाराधकश्व अशुभं कर्म क्षपयति शुभं वा कर्म बध्नातीति बन्धप्रस्तावात् तं प्ररूपयितुमाह- काविहेणं भंते बन्धे इत्यादि ।
मूलम्-कइविहे णं भंते ! बंधे पण्णत्ते ? गोयमा ! दुविहे बंधे पण्णत्ते, तं जहा-ईरियावहियाबंधे य संपराइयबंधे य, ईरियावहियण्णं भंते ! कम्मं किं नेरइओ बंधइ, तिरिक्खजोणिओ बंधइ, तिरिक्खजोणिणी बंधइ, मणुस्सो बंधइ, मणुस्सी बंधइ, देवो बंधइ, देवी बंधइ ? गोयमा ! णो नेरइओ बंधइ, णो तिरिक्खजोणिओ बंधइ, णो तिरिक्खजोणिणी बंधइ, णो निर्ग्रन्थ उक्त स्वरूप वाले इस प्रत्यक्षीभूत पंचविध प्रायश्चित्त दानादिरूप व्यवहार द्वारा जिस जिस अवसर में जिस जिस प्रयोजन में अथवा क्षेत्र में जो जो उचित है उस उस को उस उस अवसर में उस उस प्रयोजनादि में सर्वाशंसारहित होकर या रागद्वेषरहित होकर अच्छी तरह से व्यवहार चलाता है वह श्रमण निर्ग्रन्थ-केवली जिनोपदेश का आराधक होता है ॥सू०२॥
हरमाणे समणे निग्गथे आणाए आराहए भवइ ) गौतम ! २ श्रम निथ ઉક્ત સ્વરૂપવાળા આ પ્રત્યક્ષીભૂત પંચવિધ પ્રાયશ્ચિત્ત આપવા રૂપ વ્યવહાર દ્વારા જે જે પ્રસંગે જે જે પ્રયોજનમાં અથવા ક્ષેત્રમાં જે જે વ્યવહાર ઉચિત હોય તે તે વ્યવહારનું તે તે અવસરે તે તે પ્રજનાદિમાં બિલકુલ આશંકા રાખ્યા વગર અને રાગદ્વેષ રહિત થઈને સારી રીતે આચરણ કરે છે, તે શ્રમણ નિર્ચથ-કેવલી જિનપદેશને આરાધક થાય છે. સૂત્ર ૨
શ્રી ભગવતી સૂત્ર : ૭