Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 07 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२६
भगवतीसूत्रे धारणया, जीतेन, इत्येतेषामन्यतमेनेत्यर्थः इति सामान्यनिगमनमुक्त्वा विशेषनिगमनमाह-'जहा जहा से आगमे, सुए, आणा, धारणा, जीए, तहा तहा ववहारं पट्टवेज्जा' यथा यथा यादृक् तस्य व्यवहारकर्तुः आगमः, श्रुतम् , आज्ञा, धारणा, जीतं स्यात् , तथा तथा तादृशेन व्यवहार प्रायश्चित्तादिकं प्रस्थापयेत् प्रवर्तयेत् , गौतम एतैर्व्यवहतुः फलं पृच्छति-' से किमाहु भंते ! आगमबलिया समणा निग्गंथा ? ' हे भदन्त ! तत् अथ आगमबलिकाः प्रामाणिका उक्तज्ञानविशेषवलवन्तः-श्रमणाः निर्ग्रन्थाः केवलिप्रभृतयः एतैर्व्यवहारकर्तुः किं फलमाहुः प्रतिपादयन्तीति प्रश्नः, भगवानाह-'इच्चेयं पंचविहं ववहार जया जया जहिं जहि, तहा तहा तहिं तहिं अणिस्सिोवस्सियं सम्मं वत्रहरमाणे समणे निग्गंथे आणाए आराहए भवइ - हे गौतम ! इत्येतम् उक्तस्वरूपम् एतं प्रत्यक्षं पञ्चविधं व्यवहार हो उससे प्रायश्चित्त आदि की व्यवहर्ता प्रवृत्ति करता रहे यही बात इस विशेष निगमनद्वारा सूत्रकार ने प्रकट की है (जहा जहा से आगमे सुए, आणा, धारणा जीए तहा २ ववहारं पट्टवेज्जा)। अब गौतमस्वामी इन पांच व्यवहारों में से किसी भी व्यवहार से व्यवहार चलाने वाले को क्या फलप्राप्त होता है-इस बात को पूछते हैं-' से किमाहु भंते ! आगमबलिया समणा निग्गंथा' हे भदन्त ! आगमषलवाले-आगमप्रमाणमाननेवाले-उक्तज्ञानविशेषरूपफलवाले-श्रमणनिग्रंथ-केवलीआदि व्यवहर्ताजन-इनसे व्यवहार करने को किस फल की प्राप्ति होना कहतें हैं ? इसके उत्तर में प्रभु कहते हैं-' इच्चेय पंचविहं ववहारं जया जया जहिं जहि, तहा तहा तहिं तहिं अणिस्सिओस्सितं सम्मं ववहरमाणे समणे निग्गंथे आणाए आराहए भवइ ' हे गौतम ! जो श्रमण પાસે હોય તેના દ્વારા વ્યવહાર કર્તાએ પ્રાયશ્ચિત્ત આવિ વ્યવહાર ચલાવ
से, मेरी वात विशेष निगमन द्वारा सूत्ररे ५४८ ४री छ- जहा जहा से आगमे, सुए, आणा, धारणा, जीए तहारं ववहार पढ़वेज्जा)
હવે ગૌતમ સ્વામી એ જાણવા માગે છે કે આ પાંચ વ્યવહારોમાંના કોઈ પણ વ્યવહારને આશ્રય લઈને વ્યવહાર ચલાવનારને ક્યા ફળની પ્રાપ્તિ थाय छ-(से किमाहु भंते ! आगमबलिया समणा निग्गंथा ?) 3 महन्त ! આગમબળવાળા ( આગમને પ્રમાણે માનનારા) ઉક્ત જ્ઞાન-વિશેષરૂપ ફળવાળા શ્રમણ નિગ્રંથ-કેવલી આદિ વ્યવહર્તા જન-આ વ્યવહાર પ્રમાણે વ્યવહાર કરનારને કયું ફળ પ્રાપ્ત થાય છે, એમ કહે છે ?
तन। उत्तर मापता महावीर प्रभु ४ छ-(इच्चेयं पंचविह ववहार जया जया जहिं जहि, तहा तहा तहि तहिं अणिस्सिओवस्सित सम्म बन
श्री भगवती सूत्र : ७