Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-६ अभिधानचिन्तामणिः । त्रिनेत्रपञ्चेषुसप्तपलाशादिषु योजयेत् । गुणशब्दो विरोध्यर्थं नादिरितरोत्तरः ॥
अभिधत्ते यथा कृष्णः स्यादसितः सितेतरः । वार्ष्यादिषु पदे पूर्वे वाडवाग्न्यादिषूत्तरे ॥ १७ द्वयेऽपि भूभदायेषु पर्यायपरिवर्तनम् । एवं परावृत्तिसहा योगाः स्युरिति यौगिकाः ॥ १८ मिश्राः पुनः परावृत्त्यसहा गीर्वाणसंनिभाः। प्रवक्ष्यन्तेऽत्र लिँङ्गं तु ज्ञेयं लिङ्गानुशासनात् ॥ १९ देवाधिदेवाः प्रथमे काण्डे देवा द्वितीयके।। नरस्तृतीये तिर्यश्चस्तुर्य एकेन्द्रियादयः॥ २० एकेन्द्रियाः पृथिव्यम्बुतेजोवायुमहीरुहः । कृमिपीलकलूताद्याः स्युद्वित्रिचतुरिन्द्रियाः ॥ २१ पञ्चेन्द्रियाश्चेभकेकिमत्स्याद्याः स्थलखाम्बुगाः । पञ्चेन्द्रिया एव देवा नरा नैरयिका अपि ॥ २२ नारकाः पञ्चमे साङ्गाः षष्टे साधारणाः स्फुटम् । प्रस्तोष्यन्तेऽव्ययाश्चात्र वेन्ताथादी न पूर्वगौ ॥२३
१. "व्युत्पत्त्यन्तरमाह-गुणवाची शब्दो नपूर्व इतरशब्दोत्तरश्च विरोधिनमर्थमभिधत्ते । यथा-असितः, सितेतरः, कृष्णः ॥ एवम्---अकृशः, कृशेतरश्च स्थूल इत्यादि ॥' इति विवृतिः. २. "व्युत्पत्त्यन्तरमाह-वार्ष्यादिषु शब्देषु पूर्वस्मिन्नेव पदे पर्यायस्य परिवर्तनं भवति ॥ यथा—वाधिः, जलधिः, तोयधिः ॥ आदिशब्दग्रहणात् जलदः, तोयदः, नीरदः इत्यादि । वडवाम्यादिषु शब्देषु उत्तरस्मिन्नेव पदे पर्यायपरिवर्तनम् । यथा-वडवामिः, वडवानलः, वडवावह्निः ॥ आदिशब्दात् सरोजम्, सरोरुहम् , इत्यादि ॥ भूभृदायेषु शब्देषु द्वयेऽपि पूर्वत्र उत्तरत्र च पदे पर्यायस्य परिवर्तनम् । यथा--भूभृत् , उर्वीभृत् , भूधरः, उर्वीधरः ॥ आद्यशब्दात् सुरपतिः, देवराजः, इत्यादयः ॥” इति विवृतिः. ३. "एवमिति पूर्वत्र उत्तरत्र उभयत्र च पदे परावृत्तिं पर्यायपरिवर्तनं सहन्ते क्षमन्ते परावृत्तिसहा वादियः शब्दा योगाद् अन्वयाद् भवेयुः इति यौगिकाः ॥” इति विवृतिः. ४. "गीर्वाणादयः शब्दाः पूर्वत्र उत्तरत्र च पदे पर्यायपरावृत्तिमसहमाना मिश्रा योगयुक्ता रूढिमन्तश्च अत्राभिधानचिन्तामणौ नाममालायां प्रवक्ष्यन्ते ॥ संनिभग्रहणाद् दशरथ-कृतान्त-प्रभृतयः ॥” इति विवृतिः. ५. "लिङ्गमिति ॥ पुंलिङ्ग स्त्रीलिङ्गं नपुंसकलिङ्गं चास्मदुपज्ञलिङ्गानुशासनात् ज्ञेयं निर्णेतव्यम् । अत एवास्माभिरमरकोशाद्यभिधानमालास्विव लिङ्गनिर्णयो नोक्तः ॥ इह तु विनेयजनानुग्रहार्थं संदिग्धलिङ्गानां नानालिङ्गानां च शब्दानां लिङ्गनिर्णयो वक्ष्यते ॥” इति विवृतिः. ६. "इह हि 'मुक्तगतिः, देवगतिः, मनुष्यगतिः, तिर्यग्गतिः, नारकगतिः' इति जीवानां पञ्च गतयो भवन्ति । तद्भेदा जीवा अपि 'मुक्ताः, देवाः, मनुष्याः, तिर्यञ्चः, नारकाच' इति पञ्चधा भवन्ति । ततोऽभिधास्यमानरूढयौगिकमिश्रशब्दविभागमुक्त्वा प्रथमादिकाण्डेष्वभिधास्यमानमुक्तादिनामक्रमनिर्देशमाह-देवाधिदेवा अर्हन्तो व. र्तमानातीतानागताः । तद्वाचकशब्दा अपि देवाधिदेवाः, वाच्यवाचकयोरभेदोपचारात् ॥ एवं वक्ष्यमाणदेवादिध्वपि योज्यम् ॥ साझा इति सर्वत्र संबध्यते ॥ ततः प्रथमे काण्डे गणधराद्यङ्गैः सह देवाधिदेवाः सर्वप्राधान्यात्॥ द्वितीये काण्डे देवाः साङ्गाः ॥ तृतीये काण्डे मनुष्याः साङ्गाः ॥ चतुर्थे तिर्यञ्चः साङ्गाः । ते च एकेन्द्रियादयः। तत्र एकं स्पर्शनम् इन्द्रियं येषां ते एकेन्द्रियाः पृथ्वीकायादयः पञ्च । तत्र पृथ्वीकायोऽनेकविधः---शुद्धपृथ्वीशकरावालुकादिः । अप्कायो हिमादिः । तेजःकायोऽङ्गारादिः । वायुकाय उत्कलिकादिः । वनस्पतिकायः शैवलादिः ॥ द्वे स्पर्शन-रसने, त्रीणि स्पर्शनरसनघ्राणानि, चत्वारि तान्येव चक्षुःसहितानि, इन्द्रियाणि येषां ते तथा । ततो द्वीन्द्रियाः कृम्यादयः, त्रीन्द्रियाः पीलकादयः, चतुरिन्द्रिया लूतादयः ॥ पञ्च स्पर्शादीनि श्रोत्रसहितानि इन्द्रियाणि येषां ते पञ्चेन्द्रियाः । ते च त्रिविधाः-स्थलचराः, खचराः, अम्बुचराश्च । तत्र स्थलचरा इभाद्याः, खचराः केकिप्रभृतयः, अम्बुचरा मत्स्याद्याः ॥ देवा नरा नारकाच पञ्चेन्द्रिया एव । न तु तिर्यञ्च इव एकद्वि. त्रिचतुरिन्द्रिया अपि ॥ पञ्चमे काण्डे नारकाः साङ्गाः ॥ षष्ठे काण्डे साधारणाः सामान्यवाचिनः ॥ अव्ययाश्च अत्रेति षष्ठ एव काण्डे प्रस्तोष्यन्ते प्रक्रम्यन्त इति ॥” इति विवृतिः. ७. "तुशब्दोऽन्ते यस्यासौ त्वन्तः, अथशब्द आदिर्यस्यासावथादिश्च शब्दः पूर्वं न गच्छति । अग्रिमेण संबध्यते' इत्यर्थः ॥ न्यायसिद्धं चैतत् । तुना पूर्वस्माद्विशेषद्योतनात् । अथशब्देन चार्थान्तरारम्भात् । यथा-'स्यादनन्तजिदनन्तः सुविधिस्तु पुष्पदन्तः' इति, 'मुक्तिमोक्षोऽपवर्गोऽथ मुमुक्षुः श्रमणो यतिः' इति ॥ भ्रान्तिस्थानविषये चैतत्' इति ॥” इति विवृतिः,
For Private and Personal Use Only

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 180