Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ देवाधिदेवकाण्डः ।
आश्रयात्सद्मपर्यायशयवासिसदादयः । वैध्याद्भिद्वेषिजिद्धातिधुप्रिपुध्वंसिशासनाः ॥ अप्यन्तकारिदमनदर्पच्छिन्मथनादयः । विवक्षितो हि संबन्ध एकतोऽपि पदात्ततः ॥ प्राक्प्रदर्शित संबन्धिशब्दा योज्या यथोचितम् । दृश्यते खलु वाह्यत्वे वृषस्य वृषवाहनः ॥ स्वत्वे पुनर्वृषपतिर्धार्यत्वे वृषलाञ्छनः । अंशोर्धार्यत्वेंऽशुमाली स्वत्वेंऽशुपतिरंशुमान् ॥ वध्यत्वेऽहेरहिरिपुर्भोज्यत्वे चाहिभुक्शिखी । चिद्वैर्व्यक्तैर्भवे व्यक्तेर्जातिशब्दोऽपि वाचकः ॥ तथाह्यगस्तिपूता दिग्दक्षिणाशा निगद्यते । अयुग्विषमशब्दौ त्रिपञ्चसप्तादिवाचकौ ॥
१०
११
१२
१३
१४
१५
गामिप्रभृतयः तद्वतां वाह्यवतां वाहयितॄणां नाम आहुः ॥ यथा - वृषगामी, वृषयानः, वृषासन, शंभुः ॥ तस्य हि वृषो यानम् इति रूढिः || आदिशब्दाद् वृषवाहन इत्यादयोऽपि ॥ 'कविरूढ्या' इत्येव । नहि भवति यथा---- ' नरवाहनः कुबेर: ' तथा 'नरगामी, नरयानः' इति ॥” इति विवृतिः ९. “ ज्ञातेयसंबन्धे यथा— ज्ञातिः स्वजन:, तद्वाचिनः शब्दात् परे स्वस्रादयस्तद्वतां ज्ञातेयवतां ज्ञातीनां नाम आहुः || स्वस्रादीनां च ज्ञातिविशेषवाचित्वाज्यातिविशेषादेव प्रयोगो यथा — यमस्वसा यमुना । हिमवद्दुहिता गौरी । चन्द्रात्मजो बुधः । गदाग्रज इन्द्रावरजश्च वि
। यमादयो हि यमुनादीनां भ्रात्रादिज्ञातय इति रूढिः || आदिशब्दात्सोदरादयो गृह्यन्ते ॥ यथा --- कालिन्दीसोदरो यमः ॥ 'कविरूढ्या' इत्येव । नहि भवति यथा 'यमुना यमस्वसा', 'तथा शनिस्वसापि ॥” इति विवृतिः.
For Private and Personal Use Only
"
१. " आश्रयाश्रयिसंबन्धे यथा - आश्रयो निवासः तद्वाचिनः शब्दात् परे सद्मपर्यायाः शयवासिसदादयश्च तद्वताम् आश्रयवताम् आश्रितानां नाम आहुः ॥ यथा — घुसद्मानः घुसदनाः, दिवौकसः । दिवशब्दो वृत्तावकारान्तोऽप्यस्तीति । ध्रुवसतयः, दिवाश्रयाः, द्युशयाः, ध्रुवासिनः सदः, देवाः ॥ द्यौः स्वर्गः, स च ते - षामाश्रयः इति रूढिः ॥ ' कविरूढ्या' इत्येव । नहि भवति यथा सद्मानो देवा:, तथा भूमिसद्मानो मनुष्याः इति ॥” इति विवृतिः. २. "वध्यवधकभाव संबन्धे यथा— बध्यो घात्यः तद्वाचिनः शब्दात् परे भिदादयः अन्तकार्यादयोऽपि तद्वतां वधकानां नाम आहुः ॥ यथा - पुरभित्, पुरद्वेषी, पुरजित्, पुरघाती, पुरभुक्, पुरारिः, पुरध्वंसी, पुरशासनः, पुरान्तकारी, पुरदमनः, पुरदर्पच्छित्, पुरमथनः शिवः ॥ ' तस्य हि पुरो वध्याः' इति रूढि || आदिशब्दात् — पुरदारी, पुरनिहन्ता, पुरकेतु:, पुरहा, पुरसूदनः, पुरान्तकः, पुरजयी, इति । वध्य इति वधामात्रेऽपि । तेन - कालियदमनः, कालियारिः, कालियशासनः, विष्णुः' इत्यादयोऽपि गृह्यन्ते ॥ ' - विरूढ्या' इत्येव । तेन कालियदमनादिवत् 'कालियघाती' इति न भवति ॥” इति विवृतिः ३. “उक्ताः स्वस्वामित्वादयः संबन्धाः । ते च यथा भिन्नद्रव्याश्रयास्तथैकद्रव्याश्रया अपि भवन्ति इति दर्शयितुमाह — विवक्षानिबन्धनो हि संबन्ध:, तत एकस्मादपि वृषादेः संबन्धिपदात् परे संबन्धान्तरनिबन्धना वाहनादयः शब्दा यथोचितं प्रयुज्यन्ते ॥” इति विवृति: ४. एतदेवाह – वाह्यवाहक भावसंबन्धे विवक्षायां यथा - ' वृषवाहनो रुद्र: ' इति भवति । तथा स्वस्वामिभावसंबन्धविवक्षायां 'वृषपतिः ' ॥ धार्यधारकभावसंबन्धविवक्षायां च ' वृषलाञ्छनः ' इत्यपि ॥ धार्यधारक संबन्धविवक्षायां यथा— 'अंशुमाली रविः' इति भवति । तथा -- स्वस्वामिभावसंबन्धविवक्षायाम् ‘अंशुपतिः, अंशुमान्' इत्यपि ॥ तथा - वध्यवधकभावसंबन्धे यथा - 'अहिरिपुर्मयूरः' । तथा —– भोज्यभोजकभावसंबन्धे ‘अहिभुक्' इत्यपि भवति ||" इति विवृति: ५. " संबन्धनिबन्धनां व्युत्पत्तिमुक्त्वा व्युत्पत्त्यन्तन्तरमाह — चिह्नर्विशेषणैर्व्यक्तैनिःसंदेहैर्जात्यभिधायकोऽपि शब्दो व्यक्तेर्वाचको भवेत् । व्यक्तेर्नामतां यातीत्यर्थः ॥ तथाहीत्यादिनोदाहरणमाह - अगस्तिना ऋषिविशेषेण पूता स्वस्थित्या पवित्रिता इति व्यक्तं चिह्नम् | तेन चिह्नितो 'दिक्' इति जातिशब्दो दक्षिणाशाया व्यक्तेरभिधायी भवति ॥ एवं 'सप्तर्षिता दिक् उत्तराशा,' 'अत्रेर्नयनसमुत्थं ज्योतिश्चन्द्रः' इत्यादयोऽपि ॥” इति विवृतिः. ६. " व्युत्पत्त्यन्तरमाह — त्रिपञ्च सप्तादिस्थाने अयुग्-विषम-शब्दौ त्रिनेत्रादिपदेषु योजनीयौ । यथा - त्रिनेत्रः, अयुनेत्रः, विषमनेत्रश्च शंभुः ॥ पञ्चेषुः, अयुगिषुः, विषमेषुश्च कामः । सप्तपलाशः, अयुक्पलाशः, विषमपलाशश्च सप्तपर्णः || आदिशब्दात् नवशक्तिः, अयुक्शक्तिः, विषमशक्तिश्च शंभुः ॥ एवं त्र्यक्ष- पञ्चवाण - सप्तच्छदादिष्वपि ॥” इति विवृतिः.

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 180