________________
. अभिधानराजेन्द्रः। उजाणाणि वा वणाणि वा वणसंडाणि वा देवकुलाणि वा लोइएहिं सद्देहिं नो परलोइएहिं सद्देहि नो सुएहिं सद्देहि सभाणि वा पवाणि वा अन्नयराई तहप्पगाराई सद्दाई नो नो असुएहिं सद्देहिं नो दिद्वेहिं सद्देहिं नो अदिवहिं सद्देअभिः। से भिक्खू वा भिक्खुणी वा अहावेगइयाई सद्दाई हिं नो कंतेहिं सद्देहि सजिजा नो गिज्झिज्जा नो मुज्झिअट्टाणि वा अट्टालयाणि वा चरियाणि वा दाराणि वा गो- जा नो अज्झोववजिजा, एयं खलु० जाव जएजासि त्ति पुराणि वा अन्नयराइं तहप्पगाराई सद्दाइं नो अभिसंधारे। बेमि । (मू०१७०) से भिक्खू वा भिक्खुणी वा अहावेगइयाई०,तं जहा-तियाणि स-पूर्वाधिकृतो भिक्षुर्यदि विततततघनशुषिररूपांश्च
तुर्विधानाताद्यशब्दान् शृणुयात् , ततस्तच्छ्रवणप्रतिज्ञया वा चउक्काणि वा चञ्चराणि वा चउम्मुहाणि वा अन्नयराई
नाभिसन्धारयेद्गमनाय न तदाकर्णनाय गमनं कुर्यावा तहप्पगाराई सद्दाई नो अभिसंधारे । से भिक्खू वा दित्यर्थः । तत्र विततं-मृदङ्गनन्दीझल्लर्यादि , ततम्अहावेगइयाई०.तं जहां-महिसकरणदाणा--. वीणाविपञ्चीबद्धीसकादितन्त्रीवाद्यं , वीणादीनां च भे
दस्तन्त्रीसंख्यातोऽवसेयः , घनं तु हस्ततालकंसालादिणि वा वसभकरणट्ठाणाणि वा अस्सकरणट्ठाणाणि वा ह
प्रतीतमेच, नवरं 'लत्तिका'-कंशि(सि)का गोहिका-भात्थिकरणट्ठाणाणि जाव कविंजलकरणट्ठाणाणि वा अन्न- एष्टानां कक्षाहस्तगतातोद्यविशेषः किरिकिरिका-तेयराई वा तहप्पगाराई नो अभिसंधारे।से भिक्खू वा भि-. पामेव वंशादिकम्बिकातोद्य , शुषिरं तु शङ्कवरवादीनि क्खुणी वा अहावेगइयाई०, तं जहा-महिसजुद्धांणि वा० प्रतीतान्येव, नवरं खरमुही-तोहाडिका 'पिरिपिरिय' सिजाव कविजलजुद्धाणि वा अन्नयराई वा तहप्पगाराई नो
कोलियकपुटावनद्धा वंशादिनलिका, इत्येष सूत्रचतुष्टय
समुदायार्थः ॥ किञ्च-स भिक्षुरथ कदाचिदेकतरान् कांश्चिअभिसंधारे से भिक्खू वा भिक्खुणी वा अहावेगइयाई०,
त् शब्दान् शृणुयात् , तद्यथा-' वप्पाणि वे' ति-वप्रः-केतं जहा-पुव्बजूहियट्ठाणाणि वा हयजूहियट्ठाणाणि, वा दारस्तदादिर्वा, तणकाः शब्दा वा एवोक्ताः , वप्रादिषु गयजूहियट्ठाणाणि,अन्नयराई वा तहप्पगाराई नो भिसं- वा श्रव्यगेयादयो ये शब्दास्तच्छ्रवणप्रतिज्ञया वप्रादीन्न धारे० । से भिक्खू वा जाव सुणेइ,तं जहा-अक्खाइयट्ठा
गच्छेदित्येवं सर्वत्रायोज्यम् । अपिच-यावन्महिषयुद्धानीति णाणि वा माणुम्माणियट्ठाणाणि वा महता हयनट्टगीयवा
षडपि सूत्राणि सुवोध्यानि । किश्च-स भिक्षु!थमिति-द्व
न्द्वं वधूवरादिकं तत्स्थानं वेदिकादि. तत्र श्रव्यगयादिशब्दइयतीतलतालतुडियपडुप्पवाइयट्ठाणाणि वा अन्नयराई
श्रवणप्रतिशया न गच्छत् , वधूवरवर्णनं वा यत्र क्रियते तहप्पगाराई सद्दाइं नो अभिसंधारे से भिक्खू वा भिक्खु- तत्र न गच्छदिति, एवं हृयगजयूथादिस्थानानि द्रव्याणी वा जाव सुणेइ,तं जहा-कलहाणि वा डिवाणि वा ड-. नीति । तथा-स भिक्षुः आख्यायिकास्थानानि-कथानकमराणि वा दो रजाणि वा वेररजाणि वा विरुद्धराणि वा
स्थानानि, तथा · मानोन्मानस्थानानि ' मान-प्रस्थकादिः
उन्मान-नाराचादि, यदिवा-मानोन्मानमित्यवादीनां बंगाअन्नयराई वा तहप्पगाराई सद्दाई नो अभिसंधारे। से भि
दिपरिक्षा तत्स्थानानि सदवर्णनस्थानानि वा, तथा महा'क्खू वा भिक्खुजाव सद्दाइं सुणेइ खुडियं दारियं परिभुत्त- न्ति च तानि श्राहतनृत्यगीतवादित्रतन्त्रीतलतालत्रुटिमंडियं अलंकियं निवज्झमाणिं पेहाए एगंवा परिसं वहाए तप्रत्युत्पन्नानि च तेषां स्थानानि-सभास्तवर्णनानि वा श्र
वणप्रतिशया नाभिसन्धारयद्गमनार्यात । किञ्च-कलहादिनीणिजमाणं पेहाए अन्नयराणि वा तहप्पगाराई नो अभि
वर्णनं तत्स्थानं वा श्रवणप्रतिज्ञया न गदिति । अपि संधारे। से भिक्खू वा भिक्खुणी वा अन्नयराई विरूवरू
च-स भितुः क्षुल्लिका-दारिका डिक्करिकां-मारातालकवाई महोसवाई एवं जाणेजा,तं जहा-बहुसगडाणि वा ब- तां बहुपरिवृतां 'णिज्झमाणि' ति-अध्यादिना नीयमानां हुरहाणि वा बहुमिलक्खूणि वा बहुपचंताणि वा अन्नयराइं
तथैकं पुरुष बधाय नीयमानं प्रक्ष्याहमत्र किञ्चिच्छोप्यावा तहप्पगाराई विरूवरूवाइं महोसवाई कन्नसोयपडियाए
मीति श्रवणार्थ तत्र न गच्छदिति । स भिक्षुर्यान्यवं जा
नीयातू , महान्त्येतान्याश्रवस्थानानि-पापणेषादानस्थानानि नो अभिसंधारिजा गमणाए । से भिक्खू वा भिक्खुणी वा
वर्तन्ते, तद्यथा-बहुशकटानि बहुरथानि बहुम्लच्छानि बअन्नयराई विरूवरूवाई महूसवाई एवं जाणिज्जा, तं जहा- हुप्रात्यन्तिकानि, इत्यप्रकाराणि स्थानानि श्रवणप्रतिइत्थीणि वा पुरिसाणि वाथेराणि वा डहराणि वा मज्झि- ज्ञया नाभिसन्धारयेद् गन्तुमिति । किञ्च-स भिक्षुर्महोत्समाणि वा आभरणविभूसियाणि वा गायंताणि वा वाय
वस्थानानि यान्यवंभूतानि जानीयात् , तद्यथा-स्त्रीपुरुष
स्थविरबालमध्यवयांस्यतानि भूपितानि गायनादिकाः क्रिताणि वा नचंताणि वा हसंताणि वा रमंताणि वा मोहं- या यत्र कुर्वन्ति तानि स्थानानि श्रवणच्छया न गच्छेताणि वा विपुलं असणं पाणं खाइमं साइमं परिभुजंताणि दिति । इदानीं सर्वोपसंहारार्थमाह-स भिक्षुः-ऐहिकावा परिभायंताणि वा विछड्डियमाणाणि वा विगोवयमा
मुष्मिका पायभीरुः ना-नैव पहलौकिकैः-मनुष्याविकृतैः
पारलौकिकैः-पारापतादिकृतैरहिकामुष्मिकै शब्दैः, तणाणि वा अन्नयराई तहप्पगाराई विरूवरूबाई महुस्सवा
था श्रुतैरथुतेर्वा, तथा साक्षादुपलब्धैरनुपलब्धैर्वा 'न स ई कन्नसोयपडियाए नो अभिसंधारे० । से भिक्खू०इह- कुर्यात्-नरागं गच्छत् न गाद्धय प्रतिपद्येत न तेषु मुखेत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org