Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१२०४ ) अभिधानराजेन्द्रः ।
हिंग
गीतार्थमिश्र - गीतार्थेन सह, इतस्तृतीयो विहारो नानुज्ञातो- मोक्लो जिनवरैः ।
किमर्थमित्यत आहसंजम प्रायविराहण, नाणे तह दंसणे चरिते अ । आणालोग जिणार्थ, कुब्बइ दीहं तु संसारं ॥ १२२ ॥ संयमविराधना आत्मविराधना तथा ज्ञानदर्शनचारित्राणां विराधना, महालोपथ जिनानां कृतो भवति, तथा अगीसार्थ एकाकी दिन करोति दीर्घ संसारमिति ।
इदानीमेव ( निर्यु)ि गाथ भाष्यकारो व्यावयानय साहसंजमतो छकाया, भाषाकंट डिजीर गेलभे । नाये नायायारो, दंसण चरगाइवुग्गाहे ।। ६७ ॥
'जमतो का संयमविराधनामङ्गीकृत्य पट्टाधिरा धना संभवति । 'आय' ति आत्मविराधना संभवति, कथं ?, 'कंट डिजी रगेलसे' कण्टकेभ्यः अस्थिशक लेभ्यः माहारस्थाजरणेन तथा ग्लानत्येन । 'नाणे' ज्ञानविराधना भवति, कथं ? स हिण्डन ज्ञानाचारं न करोति, 'दंसण चरगाहउग्गा' दर्शनविराधमा, कथं संभवति ?, सागीतार्थश्वरकार तथापति दर्शनम् किं पुनः कारणं चारित्रं न व्यापातम् उच्यते- ज्ञानदर्शनाभावे चारित्रस्याव्यभाव एव द्रष्टव्यः । द्वारम् । एवं तावदेकः कारणिको 'निकारणयो] प सोचि डाएट्टिम्रो कृतितोप भतिम्रो
"
इदानीमकान् प्रत्युपेक्षकान् प्रतिपापयन्नाहशेगावि होति दुविधा, कारण निकारणे दुरिहभेओ । जं एत्थं नाणसं, तमहं बोच्छं समासेयं ।। १२३ ॥ अनेकैपि द्विविधा भवन्ति कतमेन नियेन त आह कारण निवारण सिकारमय प्रकार बाड़ीकृत्य द्विविधाः, दुविहभेद ' ति पुनर्द्विधो भेदः से कारfरकारले स्थानस्थिता 'सूरजमाना रणिकास्तेऽपि स्थानस्थिता 'जमानाथ'कार शिक्षा तिता अडिया मते तहेव सियादिकारहिजहा एगस्स गमविहिं यस्थाते मणिशं जेवि निक्कारणिश्रा दूइजंता ठाट्टिश्रा य तेऽवि तह खेव भाइथिना' पदत्र मानावं- यो विशेषस्तमई वक्ष्ये समासतः ।
-
इदानीममन्दरगाचोक्काः सर्व एव सामान्येन चतुविधाः साधयो भवन्ति ।
Jain Education International
"
जयमाया विदरता, मोहाणा हिंडगा चउद्धा उ । जयमाणा तत्थ तिहा, नायट्ठा दंसणचरिते ॥ १२४ ॥ 'यती' प्रयस्मे यतमानाः प्रयत्नपराः विहरन्तः -विइरमाणा मासकल्पेन पर्यटन्तः ' सोहाण ' ति अवधाव-मानाः यतोऽपइत्यर्थः तथा हिरडाभ्रमणशीलाः पयमेते चतुर्विधा हानी" निर्देशः " इति न्यायाद्यतमाना उच्यन्ते जयमाणा तत्थ तिहा ' यतमानापिकाराः कथं ? 'माणसे' तस्थ गायडाक जयति है, निरजं सुअरो पा पादि भरया य से सती प्रथा वाता
हिंडग
पिता
पति
सपना
वगाणं सत्थाएं अट्ठाए वयंति, तस्वार्थादीनां तथा चरितद्वारा देत गयाएं केसर कारवे, तत्थ जदि पुढयिकाया परं ततो न चरितं सुमर ताई निग्गति, सा परिजया खलु एवं तिविद्दा समासतो समक्खाया। दारं । इदानी बिरमाएका उपले मत आह
,
दुबिदा बिरमाएका विकास, गगता निग्गया खेव' एतदेव व्याख्यानयग्राह
6
पयबुद्ध जिसक पिया व पडिमा चैव विहरता । आयरिअथेरवसभा, भिक्खु खुड्डा न गच्छमि ।। १२५ ।। प्रत्येक जनकपिकास प्रतिमाप्रतिपसाथ मासाई सता' इत्येवमादि पते गच्छनिता विहरमाणकाः । इदानीं
प्रविष्टा उच्यते-' आयरिअ ' आचार्य:- प्रसिद्ध:, स्थविरो यः सीदम्बामा स्थिरीकरोति वृषभ-वैयाक रणसमर्थः शिवः एतरिकाका प्रसिद्ध 'एते गगता निर्गताथ' स्थमुपन्यासः प्रातः स्माजनयिकाइयो निर्गता चादी व्याख्याता, उear-जिनकल्पिकादीनां प्राधान्यख्यापनार्थम्, आह-प्रथममेव कस्मादित्थं नोपन्यासः कृतः ?, उच्यते-तेऽपि जिनefererrar rogin पूर्वा एवास्यार्थस्य ज्ञापनार्थम्, आहप्रत्येक ननितान तेपामपि जन्मान्तरेतत्वसद्भायात् (, यतस्तेषां न पूर्वाणि पूर्वाधतानि विद्यन्ते । श्रोघ० । (अवधावन वक्तव्यता 'मोहावंत' शब्दे तृतीयभागे ।) अधुना सेता हिमका लेपमेय प्रति
पादयन्नाह
पुष्पम्म मासकप्पे, वासावासासु जयणसंकम्णा । धर्मतया य भावे, सुत्थ न हायई जत्थ ।। १२८ ॥ मासको मासावस्थाने पूर्वे सति तथा याजायासासु ति वर्षायां बासो वर्षावासः तस्मिन् वा यो वास कल्पस्तस्मि न पूर्णे सति । पुनश्च यतनया-संका मण्या क्षेत्र कालिक र्त्तव्या । किं कृत्वा ? 'आमंत्रणा य' कि ग्राम णं श्राचार्यः शिष्यानामन्त्रयति पृच्छति क्षेत्रप्रत्युपेक्षक प्रेणाले, वशदादागते क्षेत्रापेक्षकेषु मया, ''सितेषु प्रत्युपकेषु भाई प्रतीक्षन कस्य किं देवं रोखते,
सर्वे महत्या पत्रार्थानि भवति तत्र ग म करिष्यस्याचार्थः ।
इदानीमेनामेव गाथा व्याख्यानयति अत्र यदुपन्यस्ते 'ज यणसंक्रमण 'ति तद् व्याख्यानयन्नाह
अप्पडिलेहियदोसा, वसही भिक्खं च दुल्लहं होआ । बालाइ गिलाणाय व पाठ अदद सम्झाओ ॥ १२६ ॥ अप्रत्युपेक्षणे दोषा भवन्ति, ते चामी -' बसहि ' ति कदा
सभा भवेत् तथा भिक्षा या दुर्लभा भवेत् तथा बालादिग्लानानां प्रायोग्यं दुर्लभं भवेत् । अथवा स्थाध्यायो दुर्लभः मांखाद्या
तस्मात् किम् ? -
सम्हा पुब्बं पडिले हिऊया पच्छा विहीएँ संक्रमणं । पेसेज अवार्ड मां तरिचमे दोसा ॥ १३० ॥
-
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280