Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
.(१२१५.) हिंडग
नाभधानराजेन्द्रः। वल देति "एवं च सांगारिका रुष्टाः सन्तो वसतिं न प्रय
इदानी ‘मग्गरमे 'त्ति व्याख्यायने- च्छन्ति, तंत्र ग्रामें जं वस" ति ग्रहणाकर्षणादि कुर्वन्ति । फिडिए अप्लोमारण, तेण य राो दिया य पंथम्मि । इदानीं तस्माद् ग्रामादन्यत्र ग्रामे भोजन ।
साणाइ वेसकुत्थित्र, तवोकणं मूसिवा जं च ।।१६४॥ 4. "गृहीत्वा गन्तव्यं, तत्र चैते दोषाः। भोरण वेयणाए, न पेहए थाणुअंटायाए।
'फिडिए' ति विकालवेलायां वसतिमाणे अन्वेषणे
'फिडितः' भ्रम्रो भवेत् , नत्र अन्योऽन्य-परस्परतः हरियाइ संजमम्मि अ, परिगलमाणेण छक्काया ॥१०॥ 'भारण' संशब्दनं तच्छुत्वा स्तेनका रात्रौ मुषितुमभिलउपधिभिक्षाभारेण या वेदना सुवेदना वा तया न पहर'
या निहित त्ति न पश्यति स्थाणुकण्टकादीन् , ततश्चान्मविराधना भवति, हरियाई' ति संयमविषया विराधना ईर्यादि, तथा
तस्तान भमणान् मुष्णन्ति 'साणादि' ति रात्री वस
तेरम्वेषणे श्वादिर्दशति । 'मग्गणे' ति भणिग्रं, वेसपरिंगलमाने च पानादौ षट्कायविराधना भवति ।
थिदुगुंछिए' ति व्याख्यायतेऽवयवः,तत्राह-'वेसकुत्थिन तथा चैते चान्यत्र प्रामे गच्छता दोषा भवन्ति
तवाचणं मूसिगा चेव' रात्री वसतिलाभे न जानन्तिः किसावयतेणा दुविहा,विराहणा जा य उवहिणा उ विणा ।
मेतत्स्थानं वेश्यापाटकासन्नमनासनं वा, ते चान्धवानातणअग्गिहणसेवण, वियालगमणे इमे दोसा ॥१६१।। स्तस्यां वसतो निवसन्ति, तत्र चायं दोषः-वेश्यासमीप श्वापदभयं भवति, तथा 'तेणा दुविहा भवन्ति'-शरीराप- चसतां लोको भणति,अहो तपोवनमिति । कुत्सितछिम्पकाहारिणः, उपध्यपहारिणश्च । 'विराहणा' जा" य उबहिणा उ | दिस्थानासन्ने लोको ब्रवीति-स्वस्थाने मूषिका गताः, एतविणा' या च उपधिना-संस्तारकादिना विना विराधना ऽप्येवंजातीया एव । सित्थिकुच्छिते' त्ति गतम् । स्वाभवति, का चासो ?-'तण अग्गिगहणवणा' यथासंख्य ध्यायद्वारं व्याख्यातमेव द्रष्टव्यम् ।... तृणानां ग्रहणे संयमविराधना, अग्नेश्च सेबने संयमविराधने
इदानीं 'संथार' त्ति व्याख्यायतेति । द्वारम् । एवं तावद्ध ह्यतो भुञ्जानानामन्यग्रामे च गच्छ
अप्पडिलेहिअकंटा-बिलम्मि संधारगम्मि आयाए । तां दोपा व्याख्याताः । इदानीं तु यदुनमासीचोदेकेन यदुत |
छक्कायसंजमम्मि अ, चिलिणे सेहऽनहाभावो ॥१६॥ विकाल प्रवेष्टुं युज्यते तन्निरस्यत्राह-'बियालगम (ह) ण इमे दोसा' विकालगमने वसतौ एत-वक्ष्यमाणलक्षणा दोषा |
अप्रत्युपक्षितायां वसती कण्टका भवन्ति, बिल बा । तत्र भवन्ति । ते चामी
संस्तारक क्रियमाणे 'श्रायाए ' त्ति आत्मविराधना भवति
'छक्काय' ति षटकायस्यापि अप्रत्युपेक्षितवसतौ स्वपतः पविसणमग्गणठाणे, वेसित्थिदुगुंछिए य बोद्धव्वे ।
'संजमम्मि' ति संयमविषया विराधना भवति । 'चिलिसज्झाए संथारे, उच्चारे चेव पासवणे ॥ १६२॥ णे' त्ति तथा चिलीनम्-अशुचिकं भवति, तस्मिश्च सहस्य 'पविसस्य'त्ति तत्र ग्राम विकाले प्रविशतां ये दोषास्तान् जुगुप्सया अश्रुतार्थस्यान्यथाभावः-उन्निष्क्रमणादिर्भवति । वक्ष्यामः, 'मग्गण' त्ति वसतिमार्गणा अन्वेषणे च विकालंब- 'संथार' त्ति गयं । लायां ये दोपास्तान् वक्ष्यामः । 'ठाण वेसिथिदुगुंछिए अ' इदानीम् ' उच्चारपासवणे' त्ति व्याख्यायतेइत्यतद्वक्ष्यतीति विकालंबलायां बोद्धव्य-क्षेयम् । 'सज्झाए'
कंटगथाणुगवाला-विलम्मि नइ वोमिरेज आयाए । त्ति स्वाध्यायम् अप्रत्युपेक्षितायां वसतौ अगृहीते काले
संजमो छकाया, गमणे पत्ते अइंते य ॥१६६।। कुर्वता दोषः, श्रथ न करोति तथाऽपि दोषः हानिलक्षणः ।
अप्रत्युपेक्षितायां वसतो कण्टकस्थाणुव्यालाबिल-समा'सार'त्ति अप्रत्युपेक्षितायां घसती संस्तारकभुवं गृह्णतः संयमात्मविराधनादोषः । 'उच्चारे' ति अप्रत्युप्रेक्षितायां
कुले प्रदशे व्युत्सृजत श्रात्मविराधना भवति, संजमओ'
त्ति संयमतो विराधना षट्कायोपमर्दे सति रात्रौ भवति । बसती स्थगिडलेवनिरूपितेषु व्युत्सृजना दोषः, धारण ऽपि दोषः 'पासवणे' ति अप्रत्युपेक्षितषु स्थण्डिलेषु व्युत्सृजतो
'गमण' त्ति कायिकाव्युत्सर्जनार्थ गमने दोषाः पत्ते 'त्ति दोषः, धाग्यतोऽपि दोष एव ।
'कायिकाभुवं प्राप्तस्य व्युत्सृजतः 'अयंते य' ति पुनः का
यिका व्युत्सृज्य वसतिं प्रविशता पदकायोपमर्दो भवतीति । इयं द्वारगाथा, इदानीं प्रतिपदं व्याख्यायते
अथ तु पुनर्निराधं करोति ननश्चैत दोषा भवन्निसावयतेणा दुविहा,विराहणा जा य उबहिणा उ विणा ।
मुत्तनिरोहे चक्खू, बच्चनिराहेण जीवियं चयई । गुम्मिअगहणाऽऽहणणा, गोणाईचमढणा चेव ॥१६३।।
उडनिरोहे कौटुं, गेलनं वा भवे तिसु वि ॥१७॥ विकाले प्रविशतां ग्राम श्वापदभयं भवति । स्तना द्विप्रकाराः-शरीरस्तेना, उपधिस्तेनाश्च । तद्भयं भवति विकाले
सुगमा। 'उच्चारपासवगि' त्ति गयं । प्रविशताम् , विराधना या च उपधिना विना भवति अग्नि
इदानीमपवाद उच्यतेतृणयोग्रहणसेवनादिका, सा च विकाले प्रवेशे दोषः । 'गु- जइ पुण वियालपत्ता, पए व पत्ता उवस्मयं न 'लभे । म्मिय' ति गुल्म-स्थानं तद्रक्षपाला गुल्मिकास्तै ग्रहण- सुन्नवरदे उले वा, उजाणे वा अपरिभोगे ॥१६॥ माहननं च भवति विकाले प्रविशतामयं दोषः। 'गोणादि- र्याद पुनर्विकाल एव प्राप्ताः, ततश्च तेषां विकालवलायां चमढणा' बलीवर्दादिपादप्रहारादिश्च, एवमयं विकालप्रवेश | घसतौ प्रविशतां प्रमादकृतो दोषो न भवति , ' पा व पत्तं' दोषः । " पविसणे" त्ति गयं ।
। ति प्रागय प्रत्यूषस्येव प्राप्ताः- किन्तु उपाश्रयं न लभन्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280