Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1248
________________ (१२२१) हिंडग अभिधानराजेन्द्रः। करोति , 'ण य हत्थो' त्ति न च हस्तेन पुरस्तात्परामृश्य यस्मात्पूर्वमप्रत्युपेक्षितायां बसती उडाहो भवति तस्मानिर्मच्छति, यतनवा च 'वेरत्तिभं' कुर्वन्ति । 'चरत्तिो कालो स्प्रत्युपेषय प्रवेष्टव्यम् । 'दीवियम्मि' दीपिते-कथिते शय्या. घेप्पा दौरई पहगणं उबरिं, ततो सज्झानो कीरति, यदि- तराय, यदुताचार्या भागताः, 'पुग्धगय' ति पूर्वगतोवा ताए वेलाए सज्झाओ' उक्त वसतिद्वारम् । अप्रत्युपक्षकैः प्रमार्जितः ततः साध्वेव, 'असति' ति पूर्वइदानीं स्थानस्थितहारमुच्यत, तत्राह गतक्षेत्रप्रत्युतकाभावे, ततः क्षेत्रप्रत्युपेक्षः प्रविश्य सापत्ताण खेत जयणा, काऊणावस्सयं ततो ठवणा। रविते-प्रमार्जितायां वसतौ, कथं प्रवेणुव्यमित्यत माह फडफडकैः प्रवेशः कर्तव्यः । 'कहण' ति यो धर्मकथापडणीयपत्तमामग, भद्दगसद्धे य भचियत्ते ॥२३६॥ लब्धिसंपत्रः स पूर्वमेव गत्वा शय्यातराय वसहिधएवं तेषां विहरतां प्राप्तानामभिमतक्षेत्रे 'जयणे' ति यथा मकथां करोति । 'नय उट्ट' तिन चासौ धर्मका कुर्षन् यतना कर्तव्या तथा च वक्ष्यति, 'काउं श्रावस्सकं' कृत्वा उत्तिष्ठति-अभ्युत्थानं करोति,'इयरेसि ' ति ज्येष्ठाचावश्यक प्रतिक्रमणं 'ततो ठवण' ति सतः स्थापना र्याणाम् , माह-किमाचार्यागमने धर्मकथी अभ्युस्थानकक्रियत केषाश्चिकुलानाम् , कानि च तानीत्यत पाह-प्रत्य- रोति उत नेति, प्राचार्य माह-अवश्यमेवाभ्युत्थानमानांकः शासनादेः, प्रान्तः-प्रदानशीलः मामको य एवं चार्याय करोति। बक्ति-'मा मम समणा घरमहंतु' भद्रकश्राद्धौ प्रसिद्धौ'म यतोऽकरणे एते दोषाःचिति' ति यः साधुभिरागच्छद्भिर्दुःखेनास्त,शोभनं भवति पायरियमणुड्डाणे, पोहावण बाहिरा व ऽदक्खिापा । यद्यते नायान्ति गृहे । एतेषां कुलानां यो विभागः क्रियते साहयवंदणिजा,प्रणालवतेऽवि मालागे।११२।(भा०) प्रतिषधाप्रतिषेधरूपः स स्थापनेत्युच्यते । प्राचार्यागमने सत्यनुत्थाने 'मोहावण 'सिमलना भवति, इदानी भाष्यकार एवां गाथां प्रतिपदं व्याख्यानयमाह 'बाहिर'त्ति लोकाचारस्य बाह्या एत इति ।पश्चानामध्यङ्गलीदारगाहा मामेका महसरा भवति, 'प्रदक्विराण' तिवाक्षिण्यमबाहिरमामे वुच्छा, उज्जाणे आण वसहिपडिलेहा। प्येषामाचार्याणां नास्तीत्येवं शय्यातरश्चिन्तयति । 'साहइहरा उगहिअभंडा,वसहीवापाय उडाहो॥१०४॥(भा०) य' ति तेन धर्मकथिनाऽऽचार्याय कथनीय, गदुतायम स्मदसतिदाता। बंदणिज' त्ति शय्यातरोऽपि धर्मकधिएवं ते बाह्यप्रामे-आसन्नग्रामे पर्युषिताः सन्तोऽभिमतं नेवं बायो-वन्दनीया प्राचार्याः । एवमुक्त यदि असी बक्षेत्र प्राप्य तावदतिष्ठन्ते । 'उजाणे ठाणं' ति उद्याने दनं करोति ततः माध्वेव . अथ न करोति ततः 'प्रतावस्थान प्रास्थां कुर्वन्ति । 'वसहिपडिलेह' ति पुन णालवतेऽवि ' तस्मिन् शय्यातरेऽनालपत्यपि प्राचार्येणाचसनिप्रत्युपेक्षकाः प्रेष्यन्ते । इहरा उ' ति यदि प्रत्युपक्षका तसतर्न प्रेष्यन्ते ततः गृहीतभाण्डाः-गृहीतोप लापकः कर्तव्यः , यदुत कीरशा यूयम् । करणा वसतिव्याघाते सति निवर्तन्ते ततश्च उडाहा भष अथाचार्य बालपनं न करोति तत पते दोषाःनि-उपघात इत्यर्थः। (भा०) वुड्डा निरोक्यारा, अग्गहणं लोग जत्तवोच्छेभो। तत्र च प्रविशतां शकुनापशकुननिरूपणायाह तम्हा खलु पालवणं,सयमेव उ तत्थ धम्मकहा।११३॥ मइल कुचेले अभं-गिएलए साण खुज बडभे य । तथाहि-एत प्राचार्यास्तथा निरुपकारा-उपकारमपि न बहु मन्यन्ते, 'अग्गहणं' ति अनादारोऽस्याचार्यस्यमा प्रएए उअप्पसस्था,हवंति खिचाउ निंताणं ॥१०॥(भा०) ति, 'अलोगजत्त' ति लोकयात्राबाद्याः ‘बोच्छेभो' ति नारी पीवरगम्भा, वडकुमारी य कटुभारो य। व्यवच्छेदो वसतेरम्यद्रव्यस्य वा, तस्मात्सल्वालपना ककासायवत्थ कुचं-धरा य कजं न साहेति॥१०६।। (मा.) र्सव्या, स्वयमेव च तत्र धर्मकथा कर्तव्याऽऽचार्येणेति । चक्कयरम्मि भमाडो, भुस्खा मारो य पंडुरंगम्मि। वसहिफलं धम्मकहा, कहणमलद्धी उ सीस वावारे । तच्चभिरुहिरपडणं,घोडियमसिए धुवं मरणं।१०७ (भा०) पच्छा अइंति वसहि, तत्थ य भुजो इमा जयणा ।११४॥ धर्मकथां कुर्वन् वसतः फलं कथयति , ' कहणमलजी जंबृष चास मउरे, भारदाए तहेव नउले । उ' यदा तु पुनराचार्यस्य धर्मशालब्धिन भवति तदा दमणमेव पसत्थं,पयाहिणे सव्यसंपत्ती॥१०८॥ (110) 'सीस यावारि' ति शिष्य ब्याणरयति-निपुकके धर्मकथानदीतूरं पुण्ण-स्स दंसणं संखपडसहो य । कथने, शिष्य च धर्मकथायां व्यापार्य पश्चादाचार्याःप्र विशन्ति बसतिम् , तत्र च बसतो भूयः-पुनः स्यं यतभिंगारछत्तचामर, घयप्पडाया पसत्थाई ॥१०६ (भा०) ना वक्ष्यमाणलक्षणा कर्तव्या। समणं संजयं दंत, सुमणं मोयगा दहिं । (माध्यम्)मीणं घंटं पडागं च,सिद्धमत्थं विभागरे।।११०॥ (भा०) पडिलेहण संथारग, भायरिए तिमि सेस उ कमेण । एता निगदसिद्धा विंटिउक्खेवणया, पविसह ताहे य धम्मकही ॥११॥ तम्हा पडिलहिनदी-वियम्मि पुवगय असइ सारविए।। तत्र च वसती प्रविष्टाः सम्तः पात्रका प्रत्यपक्षणां फड़यफडपसो,कहणान य उद इयरेसिं ॥११॥(भा०)। कुर्वम्ति, संस्थापकग्रहणं च क्रियते , तत प्राचार्यस्य प्रयः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280