Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
हिंडग
(१२२४)
अभिधानराजेन्द्रः। अम्मि दिवस कजं जाय तहिवसे गया जाव नस्थि ताणि - मेव क्षेत्र प्रत्युपेक्षितं यत्र सवालवृद्धस्य गच्छम्यानपानं पव्याणि, तम्हा दोगह वा तिराई वा दिवसाणं अवस्स गंत- र्याप्या भवति तत्रैव स्थीयते ततः कस्मात्तरुणा बहिर्नामे तवं । अथवा पारामदिटुंतो, एगो मालिश्रो चिंतेह-अच्छंतु हिएडन्ति, प्राचार्य आह 'दि,तऽगारीए' एकस्या अगाएयाणि पुष्पाणि अहं कोमुईग एक्कवागिश्राए उबेहामि जेण र्या दृष्धान्तो दातव्यः.तं च तृतीयगाथायां भाष्यकारो बबहणि हुंति, ताहे सो आरामे उप्फुल्लो कोमुईए न एकं पि फु- यति । मैं जायं । एवं सावगकुलसुपए चेव दोसा पकवारिश्राप प
तथा इयमपग द्वारगाथाविसणे तम्हा पविसिव्वं कर्हिचि दिवसे ति।" (ोघ०) (प्राचार्यादीनां वैयावृत्त्यकरवक्तव्यता 'साहु शब्ने उना।)
पुच्छा गिहिणो चिंता. दिलुतो तत्थ खजबोरीए । __कीदृशं पुनः कारयेद्वैयावृत्यम् ? इत्यत श्राह
आपुच्छिऊण गमण, दोसा य इमे अणापुच्छे ।२३६।
'पुच्छ त्ति चोदकः पृच्छति-नन च तस्या अगार्या घृताएयद्दोसविमुकं, कडजोगि नायसीलमायारं ।
दिसंग्रहः कर्नु युक्नो भर्तृप्रदत्ततवणिमध्यात् येन प्राधूर्णकागुरुभत्तिसंविणीयं, वेयावच्चं तु कारेज्जा ॥१३४॥(भा०) ः सुखनैवोपचार. क्रियते. साधूनां पुनः स्थापनाकुलसंएभिरुक्नदोपैविमुक्त , किंविशिष्टम् ? इत्याह-' कडजोगि' रक्षणे न किञ्चित्प्रयोजनं यतस्तत्र यावन्मात्रस्याहारस्य पानि कृतो योगी-घटना ज्ञानदर्शनचारित्रैः सह येन स - कः क्रियते तत्सर्व प्रतिदिवसमुपयुज्यते, न तु तानि कुलातयोगी-गीतार्थः तं पुनरसावव विशिष्यते-शाती शीलमा- नि संचयित्वा साधुप्राघूर्णकागमने सर्वमेकमुखेनैव प्रयचारश्च यस्य तं वैयावृस्य कारयत् । गुरी भक्ति-भावप्र- च्छन्ति, एवं चोदकेनोक्ने प्राचार्य श्राद्ध-'गिहिलो चिंता' गृतिबन्धः संविनीतो-बाह्योपचारेण ।
हिणश्चिन्ता भवति, यदुत-एते साधवः प्राघूर्णकाद्यागमने (भा०)साहांत अपि अधम्मा,एसणदोसे अभिग्गहविसेसे।
आगच्छन्ति ततश्च एतेभ्यो यत्नेन देयमिति, एवंविधा
मादरपूर्विकां चिन्तां करोति । यच्चोनं-तरुणा बहिमे किएवं तु विहिग्गहणे, दवं वटुंति गीयत्था ।। १३५॥ ।
मिति हिण्डन्ति ?, 'दिटुंतो तत्थ खुजबोरीए' स च थासे चैव वैयावृत्यकराः श्राद्धकुलेषु प्रविष्टाः सन्तः कथ- तो वक्ष्यमाणः। श्रापुच्छिऊण गमण'ति तत्र च बहिायन्ति एपणादोषान्-शङ्कितादीन अभिग्रहविशेषांश्च साधुसं- मादी प्राचार्यमापृच्छय गन्तव्यं, यतः 'दोसा य इमे प्रणाबन्धिनः । कीदृशास्ते चैयावृत्त्यकराः ?-प्रिया-इटो धर्मों येषां पुच्छे'त्ति दोषा अनापृच्छायाम् ,एते च बदयमाणलक्षणा भते प्रियधर्माणः एवम्-उक्रेन प्रकारेण विधिग्रहणं द्रष्टव्यं, वन्ति । इदानी भाष्यकारः प्रतिपदमेतानि द्वाराणि व्याख्याघृतादिवृद्धि नयन्ति अव्यवच्छित्तिलाभेन, के ?-गीतार्थाः ।। नयति । तत्र च यदुक्तं दृष्टान्तोऽगार्याः, स उच्यते-"एगो तैश्च गीतार्मिक्षा गृहद्भिः श्राद्धकुले इदं ज्ञातव्यम्
बाणिो परिमि भत्तं अप्पणो महिलाए देइ. साय त
तो दिणे दिणे थोवं थोवं श्रवणे , किं निमित्तं ?, जदा दव्यप्पमाणगणणा, खारिअफोडिअ तहेव श्रद्धा य ।
एयस्स अवेलाए मित्तो वा सही वा एहस्सा तदा किं ससंविग्ग एगठाणे, अणेगसाहसु पन्त्ररस ॥१३६।। (भा०)
का प्रावणाउ आणे उं?, एवं सब्बतो संगहं करोति । अण्णया द्रव्यं-गोधूमादि तद्विय कियत्सूपकारशालाया प्रावश- तस्स अवेलाए पाहुणगो श्रागतो, ताहे सो भणइ-किं कीनि दिने दिने ततश्च तदनुरूपं गृह्णाति , 'गणण' त्ति ए
रउ ? रयणी वट्टा, गीसंचाराओ रत्थाओ, ताहे नाए भणितावन्मात्राणि घृतगुडादीनि प्रविशन्स्यस्मिन इत्येतावन्मा
अं-मा पातुरो होहि । नाहे तस्स पाहुणगस्स उवक्खडिअं, नं ग्राह्यम । ' खारिश्र'त्ति सलवणानि कानि ?-व्यञ्जना
गतो तग्गुणसहस्सहिं वईतो भत्तारोऽवि से परितट्रो । एवं नि-सलवणकरीगदीनि कियन्ति सन्ति ? इति, ततश्च मा
मायरिश्रा वि ठवरणकुलाइ ठति, जण अवेलागयस्स पाहुणत्वा यथाऽनुरूपाणि गृह्णानि ' फोडिअ' त्ति बाइंगणाणि
यस्स तेहितो प्राणेउं दिज्जा, तेण तरुणा संतेसु वि कुलेसु मत्थाफोडिआणि कत्तित्राणि घरे सिज्झिजंति नाऊण ज- बाहिरगाम हिंडति त्ति । इदाणि एलि चेव विवरीश्रो भाइ, हारूवामि घेप्पति । तथा ' श्रद्धा य' त्ति काल उच्य
अण्यो अराणाए अगारीए परिमिअंदेह सा य तो मज्माते . किमत्र प्रहरे बेला आहोश्विप्रहरद्वये इति विज्ञयं ,
ओ थोवं थोपं न गेराहइ, तो पाहुणए आगए विसूरेति । 'संविग्ग एगठाणे' त्ति संविग्नो-मोक्षाभिलाषी 'एगठाणे ' ति एकः सङ्घाटकः प्रविशति, 'अणेगसासु' नि
अमुमेवार्थ गाथाद्वयेनोपसंहरनाहअनेकेषु साधुषु प्रविशत्सु पस्मरस' त्ति पश्चदश दोषा निय
(भा०) परिमिअभत्तपदाणे, नेहादवहरइ थो थोवं तु । माद्भवन्ति " अाहाकम्मुद्देसिअ" इत्येवमादयः । अझो- पाहुणवियालागम,विसन्न आसासणादाणं ॥१३८॥ यरओ मीसजायं च पक्का भेश्रो।
परिमितभक्तप्रदाने सति साउगारी स्नेहादि-घृतादि स्तोयस्मादनेकेषु साधुषु दोषास्तस्मात्
कं स्तोकमपहरति । पुनश्च प्राघूर्णकस्य विकालागमने विसंघाडेगो ठवणा-कुलेसु सेसेसु बालवुड्डाई ।
पराणः स्त्रिया आश्वासितः 'दाण' ति तया स्त्रिया भक्तदान तरुणा बाहिरगामे,पुच्छा दिटुंतऽगारीए ॥१३७॥(भा०)
दत्तं ग्राघूर्णकायेति। सवाटकः एकः स्थापनाकुलेषु प्रविशति, शेषेषु कुलेषु बा
(भा०) एवं पीइविवुड्डी, विवरीयस्मेण होइ दिद्रुतो । ला वृद्धाश्च प्रविशन्ति, अादिशब्दात्क्षपकाश्वः। तरुणा:-श
लोउत्तरे विसेसो, असंचया जेण समणा उ ॥ १३६ ।। क्तिमन्तो बहिर्गा मे हिण्डन्ति । अत्र चोदकः पृच्छति-पूर्व एवं तयोर्दम्पत्योः प्रीति वृद्धिः संजाता, विपरीतश्चान्येन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280