Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
98060
DEBERES MI 48X BREDCEZETERY
Jain Education International
GEOLOG
अथ मुद्रणपरिचय:
निर्ग्रन्थगच्छः समभूत्सुधर्माऽऽ ख्यात्सुस्थिताऽऽर्यादथ कोटिकाऽऽह्नः । चन्द्रोऽपि चन्द्रप्रभचन्द्रसूरेः, सामन्तनद्राद् वनवासिगच्छः ॥ १ ॥ श्रीसर्वदेवाद् वटाविरासीत्, तथा जगश्चन्द्रमुनीन्द्रवर्यात् । सौधर्मसंयुक्तवृत्तपाऽख्यो, राजेन्द्रसूरेजगति प्रसिद्धः ॥ २ ॥ युग्मकम् । एतद्गच्छ सुशासनीय सुधुर प्रोद्वाद्दिसूरित्रजाऽलङ्कारायितसाधुकर्म विधिवत्संशोधकस्याऽऽज्ञया । आजन्माऽनघशीलशोजिततनो राजेन्द्रसूरीशितुः, संघातान्तिमया विनेयनित्रर्देः संशोध्य मुद्रापितः ॥ ३ ॥ व्याख्यानी सच्चरित्रः सुबुधगणनतः सेवितः साधुवर्गेजैनाचार्यः क्रियावान् दि विजयधनचन्द्रोऽस्य पट्टेऽनिषिते । दान्तेान्ते मद्दान्ते प्रशमित हृदये संयमे सञ्चरिष्णौ, सौम्ये रम्ये गभीरे सकलजनहिते वर्त्तमाने सदाप्तौ ॥ ४ ॥ चन्द्राशाङ्ककलाधिनाथसहिते वर्षेऽसिते पके, चैत्रे मासि घरासुतस्य दिवसे ज्येष्ठाख्यतारायुते । सप्तम्यां रतलाम नामकपुरे नृपेन्द्रसूरीश्वरे, राजत्येष सुसाधु मुद्रणमितो राजेन्द्रकोषः शुभः ॥५॥
CEEEEEEEENLEEE EEEEE
CCCCC555000090
For Private Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1277 1278 1279 1280