Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1278
________________ 叮叮叮 作纷代 Jain Education International ( १२५१ ) श्रभिधान राजेन्द्रः । अस्मत्प्रभावी धनविजय मुनिर्वादिवृन्दप्रजेता, श्री लोपाध्यायवर्यः प्रतिसमयमदाद् रिसाहाय्यमेषः । कोशाब्धेरस्य सृष्टौ सकलजनपदश्लाघनीयत्व लिप्सोः, सन्मानसान्जे दिनकरसमतां यास्यमानस्य लोके ॥ एए ॥ धन्वन्यनृत्तर्कयुगङ्गपृथ्वी वर्षे सियाणानगरेऽस्य सृष्टिः । पूर्णोऽभवत् सूर्यपुरे विघ्नं शून्यङ्गिनिध्येक मिते सुवर्षे ॥ १० ॥ तावन्मद्दान् प्राकृतकोश एष, यावत् क्षितौ मेरुरवीन्दवः स्युः । सज्जैन जैनेतरविज्ञवर्ग-मानन्दयेत् कोकमिवोष्णरश्मिः ॥ ११ ॥ इति श्रीमत्सौधर्म बृहत्तपागच्छीय- कलिकाल सर्वज्ञकल्प श्रीमहारक जैन श्वेताम्बराऽऽचार्य श्री श्री १००८ श्री मद्विजय राजेन्द्रसूरीश्वर विरचिते 'श्रीनिधानराजेन्द्रप्राकृतमहाकोशे' इकारादिशब्द सङ्कलनं समाप्तम् । तत्समाप्तौ च समाप्तश्चायं ग्रन्थ : । 895895555555 6666 For Private Personal Use Only 张 जै 你你你你 www.jainelibrary.org

Loading...

Page Navigation
1 ... 1276 1277 1278 1279 1280