Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
हेमवय
हेममया शिलापट्ट का उपयन्ते तत उपचारेण ददानी त्युक्तम् । नित्यं हेम प्रकाशयति ततो हेम नित्ययोगि प्रशस्यं वाऽस्यास्तीति हेमबत्, हेमवदेव हैमवतम्, प्रज्ञादेराकृतिगणतया'प्रज्ञादिभ्यः' ( श्रीसिद्ध००७०२० १६५ ) इति स्वार्थेऽण्प्रत्ययः, हैमवतश्चात्र देवो महर्द्धिकः पयोपम स्थितिकः परिवसति, तेन तद्यांगा है मचतमिति व्यपदिश्यते । तो देवः स्वामिनास्यास्तीति भ्रादित्य
चा | जं० ४ वक्ष० ।
( १२४१) अभिधानराजेन्द्रः ।
हेमवयकूड हैमवतकूट - न० । हैमवद्वर्षेशसुरकृडे. जं०४वक्ष० । जम्बूदीप हिमचधरपर्यंत स्वयामपाते फूटे, स्था०२
ठा० ३ उ० ।
विमलसर-हेमविमलरिपुं० हीरविजय गुरोः श्रानन्दविजयसूरेः गुरौ सामसुन्दरसूरिशिष्ये, ग० ३ अधि० ।
हेमसंभवा हेमसंभवा- स्त्री० | हेमकृतराजस्य भार्यायाम्, बृ० ४३० । ( बालिकासु अत्यन्तं गृद्धस्य अस्याः पुत्रस्य वेदोपघातो जातः, तद्वृत्तम् ' उवद्यापंडग' शब्दे द्वितीयभागे निरूपितम् । )
द्वा
हेमसरोवर हेमसरोवर २० स्वाती यत्र हा | स्वनामख्याते सप्ततिजिनालयाः । ती० ४३ कल्प |
हेममुत्तग- हेमसूत्रक - ० | हेमसङ्कलके, शा० १ ० १ ० ॥ हेर-हैर-पुं० | माण्डव्यगोत्रे गोत्रविशेषप्रवर्त्तके च ऋषी, तद पत्येषु च । स्था० ७ ठा० ३ उ० ।
हेरंब - देशी - महिप - डिण्डिमयोः, दे० ना०८ वर्ग ७६
गाथा। पाइ० ना० ।
"
हेरम्पक्च हैरण्यत्रत्-पुं० | जम्बूद्वीपे खनामख्याते वर्षक्षेत्रे, स्था० ६ ठा० ३ उ० । जं०] । प्रज्ञा० । रुक्मिवर्षधरे अष्टकू टानां मध्ये सप्तमे कुटे, स्था० २ ठा० ३ उ० ८७ सूत्र टी दोहराई (सूत्र - ६२+) 1 स्था० २ डा० ३३० ( श्रस्य ) व्याख्या रुप्पि शब्दे जम्बूद्वीपप्रज्ञप्ति (११२) सूत्रेण षष्ठे भागे गतार्था । | शिखरवर्षधरपर्वतस्य हेरपवयकूड हैरण्यवतकूट - न० कुंटे, स्था० २ ० ३ ० । हैरण्यवतक्षेत्राधिपसत्के रुक्मि वर्षधरकुटे, जं० ४ वक्ष० । हेरस्थिय रशियक पुं० [स्वर्गकारे ० ० १ | | हेरंबदेशी गणेश नाव ७२ गाथा हेरिय हैरिक - पुं० । उद्भ्रामके, कल्प० १ अधि० ६ क्षण । हेरुयाल- हे रुताल-पुं० | वृक्षविशेषे, शा० १ ० ६ श्र०
० नं०
जं० ।
हेला हेलास्त्री० । लीलायाम् जीवा० १६ अधि० । पाइ ना० । वेगे, दे० ना०८ वर्ग ७९ गाथा । श्रनादरे, पाइ०
ना० १६२ गाथा ।
अभ्रादिभ्यः ॥ ७ । २ । ४६ ॥
३१३
Jain Education International
|
हेलियम
होया हेलिकामत्स्यपुं० [मत्स्यभेदे जी० प्रति हेलुअ - देशी - छिक्कायाम्, दे० ना० = वर्ग ७२ गाथा | हेलुका - देशी - हिक्कायाम्, दे० ना०८ वर्ग ७२ गाथा । हेल्लि - हेसखि - सम्बो| हेसखि इत्यस्य हेल्लि इति निपात्यते । सख्या आमन्त्रणे, 'हेलि म भंखहि आलु ' । प्रा० ४ पाद । हैवाग हेवाक-पुं० रुपमा स्था० ४ डा० ४७० अभ्यास च | नि० चू० १ उ० |
डेम्पस पुं० पारसीकः शब्दः । अलाउद्दीनसुरत्रासस्य म शिंके, "कलिकालसिंग अलाउद्दीनसुरागरस मल्लिकेण 'हेव्वस' नामे । " ती० ३५ कल्प | हेसिय-व्हेषित- - न० । हयशब्दे, अनु० । जं० ।
देहभृय हेहभूत- न० | गुणदोषपरिज्ञानविकले ऽशठभावे, व्य०
१ उ० ।
हेहय हैहय-पुं० | स्वनामख्याते क्षत्रियराजे, भाव० ४ श्र० । हो हो - अय० । विस्मये, पाइ० ना० २७४ गाथा | होयऊन भूत्वा "स्वरादनतो या " २४० ॥ होत्रऊण-भूत्वा - अभ्य• । ॥ इति अकारागमो वा होऊ । होऊण | भूत्वा । उत्पद्येत्यर्थे, प्रा०८ श्र० ४ पाद ।
46
होउकाम - भवितुकाम - पुं० । मोक्षार्थिनि भव्य सत्त्वे, पं० सू० १ सूत्र । होन्त-भवत्- त्रि० । शबानशः " ॥ ८ | ३ | १८१ ॥ इति शतृप्रत्ययस्थाने न्तः । प्रा० जायमाने, विशे० । होड-होढ - पुं० । मोघे, शा० होता- भूत्वा - अव्य० । “कत्व इति क्त्वाप्रत्ययस्य इय-दू त्यर्थे, प्रा० ८ ० ४ पाद । होत्तिय - होत्रिक- पुं० । अग्निहोत्रके भ० १ ० ५ उ० । श्री वनस्पतिविशेषे प्रा० १ पह
१
० २ ० ।
इश्र - दूणौ” ॥ ८ । ४ । २७१ ॥ वा भवतः । होत्ता । उत्पद्ये
होत्था - अभवत् क्रिया० । जात इत्यर्थे, विपा० १ श्रु० १ श्र० । हो दूण- भूत्वा - अव्य० । भू-क्वा । “क्त्व इय-दूौ” ॥८४॥ २०२० इति दुसादेशः उत्पद्येत्यर्थे प्रा० ४ पाद होतो अभविष्यत् । "मासी " ॥ ८ ३ १८० ॥ । इति स्वाऽऽदेशः । होन्ती । होमाणो । अमविष्यदित्यर्थे, प्रा०८ श्र० ३ पाद ।
। ।
होम-होम- पुं० । श्रग्निहोतुभिः क्रियमाणे श्रग्निहोमे, अनु० | नि० | पं० च० । चू०
होयव्व- भवितव्य - न० भाध्ये, पञ्चा० ४ विघ० । श्रा० म० । नि० चू० । होया-० अशी दचिप्रदातरि शा० १०
१ श्र० ।
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1274 1275 1276 1277 1278 1279 1280