Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१२५०) होरंभा
अभिधानराजेन्द्रः। होरंभा-होरम्भा-स्त्री० । महाढक्कायाम् , रा० । तं० । भ०। होलवाय-होलवाद-पुं० । होलेत्येवं वादो होलवादः । होलेहोरण-देशी-वस्त्रे, दे० ना० ८ वर्ग ७२ गाथा ।
त्येवं पुरुषामन्त्रणे, सूत्र० १ श्रु० अ० । होरा-होरा-स्त्री० । ज्योतिषोक्ने लग्ने राश्यीभागे होराशा-ह-ए-अव्य० । वाक्यालङ्कारे, सूत्र०२ श्रु०७०। पकशास्त्रभेदे, रेखायाश्च । द० प० । सूत्र० ।
हमा-स्नुषा-स्त्री० । पुत्रवध्वाम् , सूत्र०२ श्रु०७ अ० । होल-देशी-देशप्रसिद्ध नैष्ठुर्थे, दश० ७ अ० । झा० । होल । इति वा बोल इति वा एतौ च देशान्तरे अवज्ञासंसूचकौ। ह-हु-देशी-साङ्केतिकः शब्दः । चतुष्के,शब्दोपादानात् ना. प्राचा० २ श्रु० १ चू० ४ अ० १ उ० ।
रकतियनरदेवाश्चत्वारो ग्राह्याः । ग० २ अधि० । नि० चू०।
वासे पुंण्णरसंकचन्दपमिए चित्तम्मि मासे वरे,
हत्थे भे सुहतेरसीबुहजुए पक्खे य सुब्ने गए। सम्मं संकलित्रो य सूरयपुरे संपुरणयं संगो,
राईदायरिएण देउ नुवणे राशंदकोसो सुहं ॥१॥
अथ प्रशस्तिः -- शाखाप्रशाखा भिरतिप्रवृळे, वीरोक्तिविस्तार विधानदथे । सफर्म्य सौधर्मवृहत्तपाऽऽख्य-गच्छे जगत्यां जनितप्रतिष्ठे ॥१॥ श्रुतावगाहप्रवरा महान्तः, सच्छासनाऽशेषधुरं वदन्तः। श्रीसङ्घवाटी परिफुल्लयन्तः, सूरीन्द्रमुख्या बहवो बनवुः ॥ २ ॥ तदन्वयेऽजूद वररत्नसरिः, स्वब्रह्मतेजस्वितया करिष्णुः । जानुं ननोगं हरिमब्धिवासं, त्रिषट्तमं पट्टमलङ्करिष्णुः ॥ ३ ॥ निरन्तराऽऽचामलकरः सुखेन, क्षमा-श्रुत-प्राज्यमतिप्रवृद्धः । वृक्षमासूरिरलञ्चकार, तत्पट्टमेहं सवितेव धीरः ॥ ४ ॥
स्वपरसमयवेदी षट्सु नाषासु ददो, विजितयवनवृन्दो मेदपाटीयजर्तुः। सदसि जनसमदं श्रीलदेवेन्द्रसूरिः,
समनवदतितेजाः पट्टकेऽमुष्य जिष्णुः ॥ ५ ॥ शिश्राय तत्पट्टमशेषकाल-विन्मारजित्स्वाऽन्यशुभं करिष्णुः। नैमित्तिकानां प्रथमश्च लोके, कल्याणसूरिगणितप्रवीणः ॥ ६ ॥ अन्वर्थनामा समनृत् प्रमोद-सूरिजगजीवसुमोदहेतुः । समाधिलीनो निजकर्मदर्भ-स्तदासनेऽखएिमतशीलशाली ॥७॥ तत्पह मेरावुदियाय नानु-जनागमाब्धिं परिमथ्य कोशम् । राजेन्द्रसूरिर्जगदर्चनीयो-निधानराजेन्डमसावकार्षीत् ॥७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1275 1276 1277 1278 1279 1280