Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
हेउय अभिधारराजेन्द्रः।
हेमचंद हेउय-हैतुक-पुंग हेतुभ्यो जातो हैतुकः। कायाकारपरिणतभू- ऋतुभेदे ,जी०१ प्रतिः। पौषमाधौ हेमन्तः।०१ श्रु०१
तनिष्पादिते लोकायतिकसम्मतात्मनि,सूत्र०१श्रु०११०१उ०। अ० । ज्यो । शीतकालमासानां मध्ये चतुर्थो मासः । हेउवाय-हेतुवाद-पुं० । हेतुरनुमानोत्थापकं लिङ्गमुपचाराद
१ श्रु०८०। (अत्रत्या व्याख्या 'माउट्टि' शब्ने द्वितीनुमानमेव वा तद्वादो हेतुवादः। दृष्टिवादे । स्था० १० ठा०
यभागे ३० पृष्ठे गता।) ३ उ० । शुष्कतर्कवादे, पं० व० ४ द्वार | “शायेरन् हेतु- हेमंतगिम्ह-हेमन्तग्रीष्म-पुं० । शीतकालोषणकालयोः, व्या वादेन, पदार्था यद्यतीन्द्रियाः । कालेनतावना प्रासः, कृतः ४ उ० । स्यात्तेषु निश्चयः।" द्वा० २४ द्वा०। (अत्रत्या व्याख्या 'आग- हेमंधर-हेमन्धर-पुं०। कलिकुण्डसरोवरसमीपविहारिणो म. म' शब्दे द्वितीयभागे ७६ पृष्ठे गता।)
हीधरस्य हस्तियूथपस्य विदेहजे पूर्वभवजीवे, ती०५३कल्प । हेउवायउवएस-हेतुवादोपदेश-पुं । हेतुर्निमित्तं कारणमि
हेमकड-हेमकृत-पुं०। स्वनामख्याते राशि,०४ उ०। (अस्य त्यनर्थान्तरं , तस्य वदनं वादः तद्विषय उपदेशः । कारणोपदेशे, प्राम. १
पुत्रस्य वेदोपघातो बभूव तइत्तम् ' उवधायपंडग ' शम्ने ० । प्रव०। ( हेतुवादोपदेशन | संशिनोऽसंघिनश्च । सरिणसुय' शब्देऽस्मिन्नेव भाग
द्वितीभागे ८८१ पृष्ठे गतम्।) दर्शिताः।)
हेमकलस-हेमकश-धर्मरत्नवृत्तिसंशोधके स्वनामख्याते हेउविजय-हेतविजय-पुं० । तर्कानुसारिबुद्धेः पुंसः स्याद्वाद
सूरी, "श्रीहेमकलशवाचक-पण्डितवरधर्मकीर्तिमुस्यवुधैः।
स्वपरसमयैककुशलै-स्तदैव संशोधिता चेयम् ॥१॥" प्ररूपकागमकपच्छेदतापशुद्धिसमाश्रयणीयतत्वगुणानुचि
ध०र०२ अधि। न्तने, सम्म० ३ काण्ड।
हेमकुड-हेमकूट-पुं०। हेमपुरनगरराजे हेमकुमारपितरि, निक हेउविवागा-हेतुविपाका-स्त्री० । हेतुतो हेतुमधिकृत्य विपा
| चू० ११ उ०। को निर्दिष्टो यासां ताः। 'कम्म'शब्दे उक्नासु विपाकतो भिना
हेमग-हैमक-पुं० । हिम-तुहिनं तदेव हिमकं तस्यैते हैमकाः। सु कर्मप्रकृतिषु, पं० सं०३ द्वार।
हिमपातरूपेषु जलकणेषु, स्था० ४ ठा०४ उ०। हेउसंपया-हेतुसम्पदा-स्त्री०। साधारणासाधारणरूपायां स्तो. तन्यसम्पदि, प्रव०१ द्वार।
हेमचंद-हेमचन्द्र-पुं०। कुमारपालगुरी, सिरहेमचन्द्रव्याक
रणकर्तरि स्वनामख्याते सूरी, प्रा० ४ पाद। . हेऊवपणास-हेतूपन्यास--उपन्यासभेदे, दश०अत्रत्या सर्वा बक्तव्यता 'अणुमाण' शब्ने प्रथमभागे ४०६ पृष्ठे गता।)
इय-रयण्णावलिखामो, देसीसहाण संगहो एसो।
वायरणसेसलेसो, रइयो सिरिहेमचन्दमुणिवइणा ७७४ हेचा-हित्वा-अव्य० । त्यक्त्वेत्यर्थे, सूत्र०१ श्रु० १५१०।
इति एष देशीशम्दसंग्रहः स्वोपक्षशब्दानुशासनाष्टमाध्यायहेज-हेय-त्रि० । उप्रेक्षणीये , अनु०।
शेषलेशो रत्नावलीनामाचार्यश्रीहेमचन्द्रण विरचित इति । हेट-अघम-अव्य० । “मधसो हेटुं" ॥८॥२॥ १४॥ इति श्र- दे० ना०८ वर्ग। धमशब्दस्य हेट इत्यादेशः । हेटुं। पाताले, अधःस्थानमा
"आशीद्विापतिरमुद्रचतुःसमुद्रश्रेय अनु०। प्रा०॥
मुद्राङ्कितक्षितिभरक्षमबाहुदण्डः ।
श्रीमूलराज इति दुर्धरवैरिकुम्भिहेद्विद्ध-अधस्तन-त्रि० । “डिल्ल-हुम्लो भवे" २१६॥ इति
कराठीरवः शुचिचुलुक्यकुलावतंसः ॥१॥ भावार्थे डिलप्रत्ययः। अधोवर्तमाने, प्रा० । जं जस्स आदीए
तस्यान्वये समजनि प्रबलप्रतापतं तस्स हिटिल्लं । जं जस्स उवरितं तस्स उबरिणं । नि०
तिग्मद्युतिः क्षितिपतिर्जयसिंहदेवः । चू०२० उ०। स्थाअधस्तनो यत प्रारभ्य लोकस्या
येन स्ववंशसवितर्यपरं सुधांशी धोमुखा वृद्धिः । भ० १३ श०४ उ०।
श्रीसिद्धराज इति नाम निजं व्यस्लेखि ॥२॥ हेठय-हेठक-पुं० । बाधके ऋक्संस्थानीये मन्त्रे,यथा "पद् श सम्यनिषेव्य चतुरश्चतुरोऽप्युपायान , तानि नियुज्यन्ते, पशूनां मध्यमे अहनि । अश्वमेधस्य वच, जित्योपभुज्य च भुवं चतुरधिकाञ्चीम् । ना-म्यूनानि पशुभित्रिभिः ॥१॥" सूत्र०१ २०८० । विद्या चतुष्टयविनीतमतिर्जितात्मा, हेम-हैम-न० । भेषजभेदे, जाम्बूनदे (सूत्र० १ धू० ६
काष्ठामबाप पुरुषार्थचतुष्टये यः॥३॥
तेनातिविस्तृतदुरागमविप्रकीर्य१०।) सुवर्णे , द्वा० ५ द्वा० । स्वबामन्याते राज
शब्दानुशासनसमूहकदर्थितेन । पुत्र , . हेमपुरिसे नगरे हेमकडो राया हेमसंभवा
अभ्यर्थितो निरवमं विधिवद् व्यधत्त, भारिया , तस्स पुत्तो वरतिबिज्जसत्रिभो हेमो खाम
शब्दानुसनमिद मुनिहेमचन्द्रः॥४॥" प्रा० ४ पाद । कुमारों'। नि. चू० ११ उ० । पं० भा०। (अस्य -
पतचरित्रलेशस्त्वित्थम्-गुर्जरदेश बन्धुकाप्रामे चावदोपघातो बभूव तवृत्तम् 'उवधायपंडग' शब्ने द्वितीयभा
तापमान श्रेष्टिनः पाहिनीमायां भार्यायां चङ्गदेवनामा पुत्रो जातः। ग८१ पृष्ठे गतम् ।)
सचदेवचन्द्राचार्येण याचित्या दीक्षितः । वैक्रमीये सन्त-हेमन्त-पुं०। शीतकाले , व्य०४ उ० पाइ० ना.. |
११५० संवत्सरे तेनैव तर्कव्याकरणसाहित्यादि पाठितः।
मामा नौ =
मकाए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280