Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१२४४)
अभिधानराजेन्द्रः। म०१०। श्रा०चा प्रा० का फलसाधनयोग्ये कारले, अथवेति हेतोः प्रकारान्तरतायोतको विकल्पार्थः,हिनोनिसंघा०१ अधि०१प्रस्ता०। कारणे , विशे० । निमित्ते , गयमति-प्रमेयम स वा हीयते-अधिगम्यते अनेनेति हेसूत्र० १ श्रु० ७ ०। नि० चू०। कल्प। उपपत्ती,
तुः-प्रमेयस्य प्रमितौ कारण; प्रमाणमित्यर्थः , स चतुर्विधः चं० प्र० १ पाहु० । हेतुर्द्विधा-कारको , झापकश्च ।
स्वरूपादिभेदात् । (तत्र प्रत्यक्षहेतुवक्तव्यता 'पञ्चक्ख 'शतत्र कारको यथा-घटस्य कर्ता कुम्भकारः, झापको
ब्दे पञ्चमभागे ७३ पृष्टे द्रष्टव्या।) अन्विति-लिङ्गदर्शनसयथा-तमसि घटादीनामभिव्य अकः प्रदीपः । ग० १. अधि० ।
बधानुस्मरणयोः पश्चान्मान-शानमनुमानम्, एतल्लक्षणप्रश्नाश्रा म० । ति। यत्रोपन्यासोपनये पर्यनुयोगस्य
मिदम्-"साध्याविनाभुवो लिङ्गात् , साध्यनिश्चायकं स्ट हेतुरुत्तरतयाअभिधीयते स हेतुरिति । उपन्यासोपनयभेदे,
तम् । अनुमानं तदभ्रान्तं , प्रमाणत्वात् समक्षवद्॥ १॥" स्था० । तथा 'हेउ ' त्ति , यत्रोपन्यासोपनये पर्यनु
इति । एतच्च साध्याधिनाभूतहेतुजन्यत्वेनाप्युपचाराद्धेतुरि, योगस्य हेतुरुत्तरतयाऽभिधीयत स हेतुरिति , यथा के
तु, तथा उपमानमुपमा,सैवौपम्यम् , अनेन गवयेन सदृशाः नापि कश्चित्पर्यनुयुक्तः-अहो ! किं यवाः क्रीयन्ते स्व
सौ गौरिति सादृश्यप्रतिपत्तिरूपम् । उक्तश्च-"गांदृष्टाध्यमरया ?, स त्याह-येन मुधैव न लभ्यन्ते इति , तथा
एये ऽन्यं, गवयं वीक्षते यदा। भूयोऽवयवसामान्य-भाजं वकस्मात् ब्रह्मचर्यादिकष्टमनुष्ठीयते ? , यस्मादकृततपसां
लिकण्ठकम् ॥१॥ तस्यामेव त्ववस्थायां,यद्विशानं प्रवर्तते । नरकादौ गुरुतरा वेदना भवतीति , इदमपि उपपत्तिमा
पशुनैतेन तुल्योऽसौ,गोपिण्ड इति सोपमा ॥२॥” इति, अथत्रमेव शातत्वेनोमर्थशापकत्वादिति । अथवाऽयमपि यथा
वा-'श्रुतातिदेशवाक्यस्य, समानार्थोपलम्भने । संहासंझिसरूढं मातमेव तथा हास्येवं प्रयोगः-कस्मात् त्वया प्रत्र
म्बन्धज्ञानमुपमानमुच्यते' इति । आगम्यन्ते-परिच्छिद्यन्ते ज्या क्रियत इति पृष्टः सन् केनापि साधुराह-यतस्तां
अर्था, अने नेत्यागमः-प्राप्तयचनसम्पाद्यो विप्रकृष्टार्थप्रत्यया, विना मोक्षो न भवति, एतत्समर्थनायैव साधुस्तमाह
उनश्च-"दृष्टेष्टाव्याहताद्वाक्या-परमार्थाभिधायिनः । तभो यवग्राहिन् ! किमिति त्वया यवाः क्रीयन्ते ? , स
स्वग्राहितयोत्पन्नं , मानं शाद प्रकीर्तितम् ॥ १॥ प्राप्तोस्वाह-येन मुधा न लभ्यन्ते, साधोश्चायमभिप्रायो यथा
पशमनुल्लहाय-मदृष्टेष्टविरोधकम् । तत्त्वोपदेशकृत् सावं, मुधा लाभाभावात् तान् क्रीणासि त्वमेवमहं तां विना
शारखं कापथघट्टनम् ॥ २॥" इति । इहान्यथातदभावात्तां करोमीति । इह च मुधा यवालाभस्य क्र
पपनत्वलक्षणहेतुजन्यत्वानुमानमेव, कार्य कारणांपचारायणे हतो: सतो रशन्ततयोपन्यस्तत्वाधतुपन्यासोपनयज्ञा.
धेतुः, स च चतुर्विधः, चतुर्भीरूपत्वात् , तत्र अम्ति-विततेति । इह च किश्चिद्विशेषेणैवंविधा ज्ञातभेदाः सं
द्यते तदिति-लिङ्गभूतं धूमादिवस्तु इति कृत्वा अस्ति सभवन्त्यन्ये ऽपि किन्तु ते न विवक्षिताः, अन्तर्भायो वा क
अग्न्यादिकः साध्योऽर्थ इत्येव हेतुरित अनुमानम् । थञ्चित् गुरुभिर्विक्षितः, नच ते वये सम्यग् जानीम इति ।
तथा अस्ति तदग्न्यादिकं बसवतो नास्त्यसो तद्विरुधः स्था०४०३उ०। दश०।
शीतादिरर्थ इत्येवमपि तुरनुमानमिति, तथा नास्ति तदसाम्प्रतं हेतुरुच्यते
न्यादिकमतः शीतकालऽस्ति स शीतादिरर्थः इत्येवमपि अहवा वि इमो हेऊ, विनेग्रो तत्थिमो चउविअप्पो। देतुरनुमानमिति । तथा नास्ति तद्वक्षत्वादिकमिति नास्ति जावग थावग वंसग,लूमग हेऊ चउत्थो उ ॥८६॥ शिशपत्वादिकोऽर्थ इत्यपि हेतुरनुमानमिति । इह च शब्दे
कृतकत्वस्यास्तित्वादस्त्यनित्यत्वं घटवत् , तथा धूमस्यास्तिअथवा-तिष्ठतु एष उपन्यासः , उदाहरणचरमभेदल
स्वादिहास्यनिर्महानस इवेत्यादिकं स्वभावानुमान कार्याक्षणों हेतुः। अपि:--सम्भावने । किं सम्भावयति ? , 'इमो' श्रयम् अन्यद्वारे एबोपन्यस्तत्वात्तदुपन्यासनान्तरी
नुमानश्च प्रथमभङ्गकेन सूचितम् १। तथा अग्नरस्तित्वालूयकत्वेन गुणभूतत्वादहेतुरपि , किं तु ' हेऊ बिराणे श्री
मास्तित्वाद्वा नास्ति शीतस्पर्श इत्यादिविरुद्घोपलम्भानुमान तथिमो' त्ति व्यवहितोपन्यासात् तत्रायं-वक्ष्यमाणा हेतु
विरुद्धकार्योपलम्भानुमानश्च तथा अन—मस्य वाऽस्तित्वाविज्ञयः । चतुर्विकल्प ' इति चतुर्भेदः, विकल्पानुपद
नास्ति शीतस्पर्शजनितदन्तवीणारोमहर्षादिः पुरुषविकारो शयति-यापकः, स्थापकः, व्यंसकः , लूषकः हेतुश्चतुर्थ
महानमवदित्यादिकारणविरुद्धोपलम्भानुमानम् , कारणचिस्तु । अन्ये त्वेवं पठन्ति-हेउ ति दारमहुणा, चउम्विहो
रुजकार्योपलम्भानुमानं च द्वितीयभङ्गकेनाभिहितम् । तथा सा उ होइ नायव्वो' ति, अत्राप्युक्तमुदाहरणम् , हेतु
त्रादरग्नेर्वा मास्तित्वादस्ति क्वचित्कालादिविशेषे प्रातपः रियतद् द्वारमधुना तुशब्दस्य पुनःशब्दार्थत्वात् स
शीतस्पर्डी वा पूर्वोपलब्धप्रदेश इवेत्यादिकं विरुद्धकारपुनर्हेतुश्चतुर्विधो भवति ज्ञातव्य इत्येवे गमनिका क्रियते ,
णानुपलस्भानुमानं विरुद्धामुगलम्भानुमानञ्च तृतीयभड़केपश्चार्द्ध तु पूर्ववदेवेति गाथाक्षरार्थः । दश० १ ०। प्रमय
नोपात्तम्। तथा दर्शनसामध्यां सत्यां घटोपलम्भस्य नास्तिस्य प्रमिती कारणे प्रमाण , स्था०।
त्वान्नास्तीह घटो विवक्षितप्रदेशवदित्यादिस्वभावानुपलब्ध्यस च चतुर्विधः प्रत्यक्षादिभेदात्
नुमान,तथा धूमस्य नास्तित्वान्नास्त्यविकलोधूमकारणकलाअथवा हेऊ चउबिहे पएणते,तं जहा-पच्चक्खे, अणु
पःप्रदेशान्तरवदित्यादिकार्यानुपलभ्यनुमानम् ,तथा वृक्षना.
स्तित्वात् शिशपा नास्तीत्यादि व्यापकानुपलस्भानुमानम् , माणे, ओवमे, आगमे । अथवा हेऊ चउबिहे पन्नत्ते, ते
तथाऽरने स्तित्वाद् धूमो नास्तीत्यादि कारणानुपलम्भानुमाजहा-अस्थित्तं अत्थि सो हेऊ, अत्थित्तं रणस्थि सो हेऊ,
नश्च चतुर्थभक्तकेनाबरुद्धमिति । नच वाच्यं न जैनप्रक्रियेयम् पत्थितं अत्थि सो हेऊ, णत्थित्तं णत्थि सो हेऊ । (३३८), सर्वत्र जैनाभिमतान्यथानुपपन्नत्वरूपस्य द्वेतुलक्षणस्य वि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280