Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1269
________________ (१२४२) अभिधानराजेन्द्रः। एवं पयाणनिवहो, हेऊदाहरणकारणत्थाणं । | वैकाऽस्तु । नानौपाधिकसम्बन्ध सति किंचिदवशिष्यते य अहवा पयनिवहो चिय, कारणमाहरणहेऊणं ॥१०७८।। दपोहाय शेषलक्षणप्रणयनमसूर्ण स्यात् , पक्षधर्मस्वाभावे यत्र साधनं तत्र साध्यं भवत्येवत्येवलक्षणः साध्यस्य रसवतीधूमोऽपि पर्वते सप्तापिं गमयत् , इत्यभिदधासाधनेन सहान्वयोऽनुगमः, साध्याभावे साधनाभावरूपों नो बौद्धो न बुद्धिमान् , यतः पक्षधर्मत्वभावेऽपि किं नैव्यतिरेकः अनुगमश्च व्यतिरकश्च तो लक्षणं-स्वरूपं यस्य स पतत्र तं गमयेत् ? ननु कौतुकमेतत्कथं हि नाम पक्षधर्मएवंभूतो हेतुः, यथा अनित्यत्वादिविशिष्ट शब्दादौ साध्ये कृ- तोपगमे रसवतीधर्मः सन् धूमो महीध्रकन्दराधिकरण तकवादिः,कथंभूतोऽयम् ?,इत्याह-साध्यस्य नित्यत्वादिवि. धनंजय शापयत्विति चेत् एवं तर्हि जलचन्द्रोऽपि नभश्चन्द्र शिष्टस्य शब्दादिवस्तुनः पर्यायः, अन्यस्य वैयधिकरण्या- मा जिज्ञपत् ,जलचन्द्रस्य जलधर्मत्वात् । श्रथ जलनभश्वदिदोषदुष्टत्वेन साध्यसाधकत्यायोगादिति । विशे। न्द्रान्तरालयतिनस्तावनो देशस्यैकस्य धर्मित्वेन जलचन्द्रहेतुस्वरूपं निरूपयन्ति स्य तद्धर्मत्यनिश्चयात् कुतो न तत् सापकत्वमिति चेत् एवं निश्चितान्यथानुपपत्त्येकलक्षणो हेतुः॥११॥ तर्हि रसवतीपर्वतान्तगलवर्तिवसुंधगप्रदेशस्य धर्मकअन्यथा साध्यं विना ऽनुपपनिरव न मनागप्युपपनिः, प्र- त्यमस्तु , तथा च महानसधूमस्यापि पर्वतधर्मतानियन्नानन्तरीयकत्वे साध्य विपक्षकदेशवृत्तनित्यत्वस्यापि रणयात् जलचन्द्रवत् कथं न तत्र तगमकत्वं स्यात् ? । गक्षगमकत्वापत्तेः । ततो निश्चिता निर्णीताऽन्यथानुपपत्तिरेवैका धर्मता खलूभयत्रापि निमित्तं, ततो यथाऽसौ स्वसमीपदेशे लक्षणं यस्य स तादृशो हे तुईयः, अन्यथाऽनुपपत्तिश्चात्र हे- धूमस्य धूमध्वजं गमयतोऽम्लानतनुरास्ते तथा व्यवहितुप्रक्रमात्साध्यधर्मेणैव सार्द्ध ग्राह्या । तेन तदिरार्थान्यथा- तदेशेऽपि पर्वतादौ तदवस्थैव, अन्यथा जलचन्द्रे ऽपि नायौ नुपपनैः-प्रत्यक्षादिज्ञान तिव्याप्तिः । स्याद्देशव्यवधानात् । अथ नेयमेवात्र गमकत्वाचं किंतु काएनव्यवच्छेचं दर्शयन्ति यकारणभावोऽपि । कार्य च किमपि कीदृशं, तदिह पीटन तु त्रिलक्षणकादिः ॥ १२॥ जन्मा स्वसमीपप्रदेशमेव धूमकार्यमर्जयितुमधीशानः, नश्रीणि-पक्षधर्मत्व-सपक्षसत्त्व-विपक्षसत्वानि लक्षणा भश्चन्द्रस्तु व्यवहितदेशमपीति न महानसधूमो महीधरनि यस्यासौ गतसम्मतस्य हेतोः, श्रादिशब्दाद्योगसं कन्दराकोणचारिमाशुशुक्षणिं गमयतीति चेत् ,नम्वेवं धूमस्तगीतपञ्चलक्षणकहैत्ववरोधः । तेनायाधितविषयत्वा देशेनैव पावकेनान्यथानुपपन्नः , नीरचन्द्रमाः, पुनरतद्दशेसत्प्रतिपक्षत्वयोरपि तल्लक्षणत्वकथनात् , तथा हि-वह्निम- नापि नभश्चन्द्रेण, इत्यन्यथानुपपत्तिनिर्णयमात्रमद्भाबादेव वे साध्ये धूमवत्त्वं पक्षस्य पर्वतस्य धर्मः, न शब्दे चाक्षुष- साध्यसिद्धेः संभवारिक नाम जलाकाशमृगाङ्कमरा हुलान्तस्ववदतद्धर्मः स पक्षे पाकस्थाने सन् , न तु प्राभाकरेण श रालादेर्धर्मित्यकल्पनाकदर्थनमात्रनिमित्तेन पक्षधर्मतावग्दनित्यत्वे साध्ये श्रावणत्यवत्ततो व्यावृत्तं विपक्षे पयस्वति णनेन, योगस्याप्येवमेव च पक्षधर्मत्वानुफ्योगो दर्शनीयः । प्रदेशे सन्न तु तत्रैव साध्ये प्रमेयत्ववत् तत्र वर्तमानम् अ- सपक्षसत्वमप्यनौपयिकं सत्त्वादेरगमकत्वापत्तेः । यस्तु पबाधितविषयं, प्रत्यक्षागमाभ्यामाध्यमानसाध्यत्वात् , नतु क्षाद्वहि कृत्य किमपि कुटादिकं दृष्टान्तयति तस्यापूर्वः पाअनुष्णस्तेजोऽवयवी द्रव्यत्वाजलवाहिण सुरा गेया द्रव- रिडत्यप्रकारः, कुटस्यापि पटादिवद्विवादास्पदत्वेन पक्षात्वात् तद्वदेवेतिवत् ताभ्यां बाधितविषयम् । असत्प्रतिपक्ष, द्वहिष्कारणानुपपत्तेः । तथा च कथमयं निदर्शनत योपदसाध्यविपरीतार्थीपस्थापकानुमानरहितं न पुनर्नित्यः शब्दो- येत, प्रमाणान्तरात्तत्रैव क्षणिकत्वं प्राक् प्रसाध्य निदर्शनऽनित्यधर्मानुपलब्धेरित्यनुमानसमन्वितम् , अनित्यः, शब्दो तयोपादानमिति चेत्?, ननु तत्रापि कः सपक्षीकरिष्यते यदि नित्यधर्मानुपलब्धेरित्यनुमानमिव सत्प्रतिपक्षमिति लक्षण- क्षणिकत्वप्रसाधनपूर्व पदार्थान्तरमेव तदा दुर्वारममवस्थात्रयपञ्चकसद्भावात् गमकम् । तत एतादृक्षलक्षणलक्षितमेवा- कदर्थनम् ,अन्यथा तु न स पक्षः कश्चित् ,यत एव च प्रमाणात् खूण लिङ्गम् , इति सौगतयोगयोरभिप्रायःनि चायं निरपायः। क्षणिकत्वनिष्टङ्कनं कुटे प्रकट्यते, तत एव पटादिपदार्थाएतदुपपादयन्ति न्तरेष्वपि प्रकट्यतां किमपरप्रमाणोपन्यासालीकप्रागल्भीतस्य हेत्वाभासस्यापि संभवात् ॥ १३ ॥ प्रकाशनेन , यस्तु साध्यधर्मवान्स सपक्ष इति सपक्ष लक्षअनेनातिव्याप्तिप्रागुक्ललक्षणस्याचख्युः-स श्यामस्तत्पुत्र- यित्वा पक्षमेव सपक्षमाचक्षीत, साध्यधर्मवत्तया हि सपत्यात् , प्रेक्ष्यमाणेतरतत्पुत्रवदित्यत्र समग्रतल्लक्षणवीक्ष- क्षत्वं साध्यन्नेष्टतया तु पक्षत्वं, न च विरोधः , वास्तणऽपि हेतुत्याभावात् । अत्र विपक्षेऽसत्वं निश्चितं नास्ति न व्यस्य सपक्षत्वस्येच्छाव्यवस्थितेन पक्षवेन निराकत्तमहि श्यामवासत्त्वे तत्पुत्रत्वेनावश्यं निवर्तनीयमित्यत्र प्र- शक्यत्वादिति। स महात्मा निश्चितं निर्विरणः सरवादेः क्षणिमाणमस्तीति सौगतः । स एवं निश्चितान्यथानुपपत्तिमेव- कत्वाचनुमाने सपक्षसत्वावसायवेलायामेव साध्यधर्मस्याशब्दान्तरोपदेशेन शठः शरणीकरोतीति सैव भगवती लक्ष- वोधेनानुमानानर्थक्यात् , पक्षो हि साध्यधर्मवत्तया मणत्वेनास्तु, यौगस्तु गर्जति-अनौपाधिकः संवन्धी व्या- पक्षधेनिश्चिक्य, हेतोश्च तत्र सत्त्वं तदा किं नाम पश्चाद्धतिः । नचायं तत्पुत्रत्वेऽस्ति , शाकाद्याहारपरिणामा- तुना साधनीयम् ? । किं चैवमनेन पक्ष लक्षयता" साध्यधुपाधिनिबन्धनत्वात् । साधनाव्यापकः साध्येन समव्याप्ति- धर्मसामान्येन समानोऽर्थः सपक्ष" इति दिग्नागस्य, कः किलोपाधिराश्रयते, तथा चात्र शाकाद्याहारपरिणाम "अनुमेये ऽथ ततुल्ये , सद्भावो नास्तिताऽसति" इति । इत्युपाधिसद्भावान तत्पुत्र विपक्षासस्वसंभव इति । धर्मकीर्तेश्च यचो निश्चितं वञ्चितमेव स्यात् , योगश्च केवसोऽपि न निश्रिताऽन्यथानुपपत्तरतिरिक्रमुक्तवानिति से- लाम्बयव्यतिरेकमनुमानमनुमन्यमानः कथं पश्चलक्षण Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280