Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1264
________________ हियाऽकारय अभिधानराजेन्द्रः। हिल्लिया हियाऽकारय-हिताकारक-पुं०। जनहितस्याऽकर्त्तरि, शा०१ हिरमिक-हिरमिक्क-पुं० । प्राणिनां पूज्ये श्राएडवरापस्नामके श्रु०२४०। यक्षे, व्य०७ उ०। हियाणुप्पेहि-हितानुप्रेक्षिण-त्रि०। हितं पथ्यमनुप्रेक्षते पर्या- हिरिअ-हीक-पुं० । ई-श्री-ही-कृत्स्न-क्रिया-दिष्टयामित् लोचयतीत्येवंशीलो हितानुप्रेक्षी । हितपर्यालोचके , उत्त० ॥८।२।१०४ ॥ इति संयुक्तस्यान्त्यव्यञ्जनात्पूर्व इकारः । १३ १०॥ लजायुक्त, प्रा० । उत्त०।। हियारंभ-हितारम्भ--पुं० । पारलौकिकप्रशस्तानुष्ठानप्रवृत्ती, | हिरिंव-देशी-पल्बले, दे० ना०८ वर्ग ६६ गाथा। द्वा० २२ द्वा०। हिरिकूड-हीकूट-पुंगाना महापद्माख्यतइदनिवासिन्हीनाहियाहार-हिताहार-पुं० । हितं द्विधा-द्रव्यतो, भाक्तश्च । मकदेवतासत्के महाहिमवतः कूटे, स्था०८ ठा०३ उ०। द्रव्यतोऽविरुद्धानि द्रव्याणि, भावत एषणीय तदाहारयन्ति हिरिमंथा-देशी-वणके, दे० ना०८ वर्ग ७० गाथा । ये ते हिताहाराः। हितभोजिषु, पिं० । हिरिमाणसत्त-न्हीमनःसत्त्व-पुं०।हिया हसिष्यन्ति मामुथहिरणा-देशी-लज्जायाम् , दे० ना०८ वर्ग ६७ गाथा। कुलजातं जना इति लज्जया मनस्येव न काय रोमहर्षकम्पाहिरा-हिरण्य-न० । अघटिते, (जी०३ प्रति०४ अधि० प्रा० दिभयलिङ्गोपदर्शनात् सत्वं यस्य सः हीमनःसस्वः। स्था० म०१) सुवर्णे, पञ्चा०१ विव० । उत्त० । रूप्ये, शा०१ श्रु०१ ४ ठा०३ उ० । व्हियाऽपि मनस्येव सत्वं न देहे शीतादिषु कअ०। उत्त० । नि० चू० । द्रव्यजाते, सूत्र०१ थु० ३ १०२ म्पादिविकारभावात् यस्य स -हीमनःसत्वः। तथाविधसउ० । थाव० । अघटितस्वर्णात्मके द्रव्ये, दशा०६अ। स्वशालिनि पुरुषे, स्था० ५ ठा० ३ उ० । हिरएणगम्भ-हिरण्यगर्भ-पुं० । हिरण्यं स्वर्णमयाख्यं गर्भ हिरिली-हिरिली-स्त्री० । कन्दविशेषे, उत्त० ३५ अ०भ०। उत्पत्तिस्थानमस्य । चतुर्मुख ब्रह्मणि, हिरण्यगर्भादी- हारवात्तय-न्हाप्रत्यय-न० । न्हा-लज्जा सयमा वा प्रत्यया नामनादिविवक्षितभगयोगोऽभ्युपगम्यते । उक्तं च-"शा निमित्तं यस्य धारणस्य तत्तथा । लज्जाथै , 'हिरिवत्तिय नमप्रतिघं यस्य, वैराग्यं च जगत्पतेः । ऐश्वर्य चैव धर्म वत्थं धारेजा' स्था०३ठा०३ उ०। श्च, सह सिद्धं चतुष्टयम् ॥१॥" प्रा० म० १०॥ हिरिवेर-हीवेर-पुं० । न० । बालके, गन्धद्रव्यविशेषे च । क्षा०१ श्रु०१७ अ० । उत्त । पाइ० ना० २१५ गाथा । हिरएण जुत्त--हिरण्ययुक्ति--स्त्री० । रूप्यस्य यथोचितस्थाने योजने, ज्ञा० १७०१ अ० ज०। हिरिसत्त-हीसच्च-पुं० । हिया-लज्जया सत्त्वं परीषहेषु सा. धोः संग्रामादावितरस्य वाऽवष्टम्भोऽविचलनं यस्य स -ही- . हिरएणपाग-हिरण्यपाक-पुं० । रजतसिद्धौ , शा०१ श्रु०१ सत्त्वः । स्था० ५ ठा०३ उ० । न्हिया-लज्जया सस्वं परीषअ० ज० । स०। प्राचा। हादिसहने रणाङ्गयो वाऽवष्टम्भो यस्य सहीसत्त्वः। तथाहिरएणपेडा-हिरण्यपेटा-स्त्रीज हिरण्यमञ्जूषायाम् , भ०१३ विधसत्वे पुरुषजाते, स्था० ४ ठा० ३ उ० । श०६ उ०। हिरी-ही-स्त्री०। “ह-श्री-ही-कृत्स्न-क्रिया-दिष्टयामित्" हिरएणवास-हिरण्यवर्ष-पुं० । रूप्यस्य अघटितसुवर्णस्य था। ॥८।२।१०४॥ इति संयुक्तस्यान्त्यव्यञ्जनात्पूर्व इकारः । वर्षण, कल्प० २ अधि०८ क्षण । जी० भ०। ही। हिरी । प्रा० । लज्जायाम् , अाचा०१ भु०८ भ०७ हिरमसुवरणपमाणाइकम-हिरण्यसुवर्णप्रमाणातिक्रम-पुं०। उ०। स्था० । सूत्र०। द्वा० । ध० । विश०। सूत्र०। रा०पदेहिरण्यसुवर्णयोः प्रत्याख्यानकालगृहीतप्रमाणोलचन, उपा०। वताविशेषे, अनु । जम्बूद्वीपे मन्दरस्य दक्षिणे महापन'हिररागसुवरणपमाणाइकमे' त्ति प्रावत् । अथवा-रा हदवास्तव्यायां स्वनामख्यातायां देव्याम् , स्था०३ ठा०४ जादः सकाशालब्धं हिरण्याद्यभिग्रहोऽधधि यावदन्यस्मै प्र उ०। उत्तररुचकपर्वतवास्तव्यायां दिक्कुमारीमहतरिकायाम् , श्रा०म०१०। जं०। श्रा० का द्वी०प्रा०चू०।सुपुयच्छतः पुनरवधेः पूतौ ग्रहीष्यामीत्यध्यवसायवतोऽयमति रुषस्य किंपुरुषेन्द्रस्याप्रमहिष्याम् , स्था० ४ ठा० १ उ० । चारः। उपा०१०। भ०। शक्रादिलोकसोममहाराजस्याग्रमहिष्याम्, शा० २ हिरणसुवपविहि-हिरण्यसुवर्णविधि-०। रजतस्य सुवर्ण- | श्रु०४ वर्ग १ ०। स्य च प्रकार, उपा० । हिरण्यं-रजतं सुवर्ण प्रतीतम् हिरिवंग-देशी । लगडे, दे० ना०८वर्ग ६३ गाथा। विधिः-प्रकारः । उपा० १ अ०। हिरीमण--हीमनस्-पुं० । हार्लजा संयमो मूलोत्तस्गुणभेदहिरस्माऽऽगर--हिरण्याऽऽकर-पुं०ाहिरण्योत्पत्तिभूमी, शा०१ | | भिन्नस्तत्र मनो यस्यासौ हीमनाः, यदि वा-अनाचार श्रु०१६ श्र० । जी। कुर्वन्नाचार्यादिभ्यो लजते स एवमुच्यते । पापभीस्तया लहिरएणुक्कडी-हिरण्योत्कटी-स्त्री०। सुगृहीतनामधेयायाःया। जालौ, सूत्र० १ श्रु०१३ १०॥ ायाः पूर्वभवजीवस्य धर्माचार्योपलब्धिस्थानभूतायां राजा | हिल्ला-देशी-वालुकायाम् , दे० ना०८ वर्ग ६६ गाथा । धान्याम् , महा०२ चू०। हिल्लिया-हिल्लिका-स्त्री० । त्रीन्द्रियजीबविशेषे, प्रशा०१ पद । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280