Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1266
________________ (१२३६) हीयमाणय अभिधानराजेन्द्रः। हीसमण प्रत्ययः । हीयमानमेव हीयमानकम 'कुत्सिताल्पाशाते' श्रीमहावीरशिष्यधीसुधर्मस्वामिनः श्रारभ्य परम्परया क॥७।३।३३॥ (सिद्धहै।) इति कः प्रत्ययः । पूर्वावस्थातो:- लिकालयुगप्रधानसमानश्रीहरिविजयसूरयः त्रिषष्टितमण्टे धोऽधो हासमुपगच्छत्यवधिशाने, 'हीयमाणं पुवावस्थामो | केचन वदन्ति एकषष्टितमपट्टे उपाध्यायधीधसागरगणि'अहोहो हस्समाणं' इति । नं०।। कृतपट्टावल्यां त्वष्टपञ्चाशसमपट्ट सन्तीति त्रयाणां मध्ये किं से किं तं हीयमाणयं ओहिनाणं, हीयमाणयं श्रो प्रमाणमिति प्रश्नः, अत्रोत्तरम्-श्रीमहावीरशिध्यसुधर्मस्वा मिन श्रारभ्य परम्परया श्रीहीरविजयसूरयोऽष्टपश्चाशत्तमहिनाणं अप्पसत्थेहिं अज्झवसायट्ठाणेहिं वट्टमाणस्स पट्टे सन्तीति झेयम् ॥ ७६२ ॥ सन०४ उल्ला० । वट्टमाणचरिसस्स-संकिलिस्समाणस्स संकिलिस्समाण हीलण-हीलन-न० । जात्याधुघट्टनतोऽवमाने, स्था० ३ ठा० चरित्तस्स सव्वश्रो समंता ओही परिहायइ । से तं हीयमा १ उ० । सूत्र । गुरुकुलाद्युद्धाटनतः (शा०१ श्रु०३१०।) जाणयं भोहिनाणं । (सू०१३) त्याधुद्घाटनतो वा मा०१०८ १०) अनभ्युत्थानादिके, 'से किंत' मित्यादि, अथ किं तद्धीयमानकमवधिज्ञानम् ?, अम्त।) असूयया दुष्टाभिधाने, दश०६०३ उ०। सूरिराह-हीयमानकमवधिज्ञानं कथंचिदवाप्तं सत् अप्र- हीलणा-हीलना-स्त्री० । जन्मकर्ममर्मोद्धाटने, औला श्राव। शस्तबध्यवसायस्थानेषु वर्तमानस्याविरतसम्यगाऐव हीलणिज-हीलनीय-त्रि०। अवसातमुचिते, उत्त०१२ अ०। र्तमानचारित्रस्य-देशविरतादेः संक्लिश्यमानस्य उत्तरोतरं संक्लेशमासादयतः, इदं च विशेषणमविरतसम्यगदृष्टेर-हीला-हीला-स्त्री० । निन्दायाम् , सूत्र०१श्रु०२१०२ उ०॥ वसेयं तथा संक्लिश्यमानचारित्रस्य देशविरतादेः सर्वतः- अवमाने, उत्त०१२ अ०। समन्तादवधिः परिहीयते पूर्वावस्थातो हानिमुपगच्छति | हीलिजमाण-हील्यमान--त्रि० । निन्द्यमाने, प्रा०म०१०। तदेतत् हीयमानकमयधिज्ञानम् । नं० । कर्म० । स्था० । हीलिय-हीलित--न० । कदर्थिते, प्राचा०२ श्रु०४ चू० । नि. हीर-हीर-न० । लघुकुत्सिते तृणे, जी०३ प्रति०४ अधि०। न्दिते, वन्दनदोष, न० । वृ० । वृक्षमध्यसारे, नि० चू० १५ उ० । बज्रमणी , प्रज्ञा०१ पद । एकविंशतितमं दोषमाहसूचीमुखाभे दा,दिवस्तुनि, भस्मनि च। दे० ना० ८ वर्ग गणि वायग जिट्टजति, हीलिय किन्तु मे घढम्मि । ७० गाथा। हीरग-हीरक-पुं० । सकोसकर्करिकाविशेषे, दशा०७०। गणिन् ! वाचक! ज्येष्ठार्य ! किन्तु यो वन्दत तत्पादौ सो प्रासं हीलयित्वा यत्र वन्दत तद् हीलितं वन्दनकम् । वृ० ३ • वज्र , मणिविशेषे, अनु० । उ० । आव० । श्रा० चू। ध० । हीरपसिण-हीरप्रश्न-पुं० । विमलगणिप्रभृतिकृतप्रश्नोत्तर हीलियवयण-हीलितवचन-न। सासूयमवगणयता वाचकग्रन्थे, ही। "स्वस्ति श्रियो निदानं , जन्तूनां धर्मकारिणां ज्यष्टायेंत्यादिजल्पन, प्रव० २२५ द्वार । स्था० । सम्यक श्रीवर्धमानतीर्था-धिराजमभिमम्य सद्भक्तया ॥१॥ गीतार्थसार्थनिर्मित-पृच्छानामुत्तरासि लिख्यन्ते । श्रीहीर अथ हीलितवचनं व्याख्यातिविजयसूरि-प्रसादितानि प्रबोधाय ॥२॥" ही०१ प्रका०।। गणिवायए बहुस्सुय, मेहावीयरियधम्मकहिवादी। हीरमाण-हियमाण-त्रि० । नीयमाने, प्राचा० २ श्रु. १ अप्पकसाए धूले, तणुए दीहे य मडहे य ॥ ३१ ॥ चू०४ अ०४ उ०। इह गणिवाचकादिपदैः सूचया असूचया वा पर हीलयति , हीरविजय-हीरविजय-पुं०। अकबरशाहप्रतिबोधके तपाग- सूच या यथा वयं नगरवृषभाः अतः को नाम गणिवृषभैः सकछीयसूरी, द्वा०।" प्रतापार्के येषां स्फुरति विहिता: हास्माकं विरोधः, सूचया यथा कस्वं गणी नामासि किं या त्वया गणिना निष्पद्यत । यद्वा-गणी भवन्नपि त्वं न किंचिकब्बरमनः, सरोजप्रोल्लासे भवति कुमतध्यान्तविलयः । वि त् जानासि केन वा त्वं गणी कृत इति , एवं वाचकारेजुः सूरीन्द्रास्त इह जयिनो हीरविजया, दयावल्लीवृद्धी ज दिष्वपि पदेषु भावनीयम् । नवरं वाचकः पूर्वगतश्रुतधारी बलवजलधारायितगिरः ॥१॥" द्वा०३२ द्वा०। प्रति०।"येनाऽकम्बरभूधरेऽपि हि दयावलिः समारोपिता, विश्वव्याप्तिम. हुश्रुतः-अधीतविचित्रश्रुतः, मेधावी-ग्रहणधारणामर्यादा तीवभूरि फलिता धर्मोर्जितैः कर्मभिः। हीरः क्षीरसमुद्रसा भेदात् त्रिधा । आचार्यों गच्छाधिपतिः धर्मकथावादी च न्द्रलहरीप्रस्पर्धिकीर्तिवजः, स श्रीमान् जिनशासनोन्नति प्रतीतः।'अप्पकसाए'त्ति बहुकषायाः वयं को नामाल्पकषायैः करस्तत्पनेताऽजनि ॥२२॥ "प्रतिकाद्वा०।"प्रख्यावान सह विरोधः 'थूले तणुए' ति स्थूलशरीरा वयं कस्तनदेहः सह विरोधः 'दीहे मह य'ति दीघदेहा वयं सदैवोपरि अनिष्ट हीरविजयः सूरिः सतामग्रणीः"। ध०३ अधिक। "श्रासंस्तदीयपट्टे, प्रभवश्रीविजयदानसूरीन्द्राः । सर्वत्र विजय शिरोघट्टनं प्राप्नुमः, को मडहदेहैः सम विरोधः, एषा सचा असूचायां तु बहुकवायत्वं स्थूलशरीरस्वमित्यादिकं परिचन्तो, नयवन्तः समयवन्तश्च ॥१॥ तेषां पट्टे सम्प्रति, विज स्फुटमेव जलपति । एवं सूचया वा यत्परं हील यति तदेतत् यन्ते सर्वरिपारीन्द्राः । सुविहितसाधुप्रभवः,श्रीमन्तो हीरविजयाहाः शा" ग०३ अधि०। (श्रवत्यविस्तार: 'कप्पसु-| हीलितवचनम् । बृ० ६ उ० । बोहिया' शब्दे तृतीयभागे २३८ पृष्ठे गतः।) केचन वदन्ति हीसमण-हेषित--न० । 'नाप्फुगणादयः॥८।४।२५८॥ इति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280