Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1265
________________ हिल्लूरी अभिधानराजेन्द्रः। हीयमाणय हिल्लूरी-देशी-लहर्याम् , दे० ना०८ वर्ग ६७ गाथा । " रायगिहे सामी समोसढो, तत्थ एगो बिज्जाहरो बंदिङ हिलोडग-देशी-क्षेत्र मृगनिषेधकरवे, देना०८ वर्ग ६१ गाथा। पडिनिउत्तो विजं आवाहेइ, तस्स तीए विजाए कहचि अ क्खराणि विस्सरियाणि सो उप्पयणं पडलं च करे । हिसीय-द्वपीक-न० । इन्द्रिये,नं० । 'हषीकं करणं स्मृत'मिति अभो तं ददळूण तस्स सगासे गो। पुच्छह-तेण सिट्टे वचनात् । प्रा०म० १ ०। द्वा० । अभएण जर ममं पि देसि तो बायारेमि इयरेण पडियनं । हिमोहिसा-देशी-स्पर्धने, दे० ना०८ वर्ग ६६ गाथा । तो अभो भणइ-तो खायं भण एग पयं, तेण भणिय ताहे अभएण पयाणुसारिणा तिरिण अक्खराणि सही-हि-श्रव्य । कन्दतिशयद्योतने, सूत्र० १ श्रु० २०२ मरियाणि, विज्जाहरो उप्पइत्ता गो । अभयस्स विजं उ० । अनु० । निश्चये, अष्ट० १५ अष्टः । दाउं।" अक्षरगमनिका-राजगृहे विद्याधरः, कतिपयविन्ही-स्त्री० लज्जायाम् , सूत्र०१ श्रु०२ अ०२ उ०। धाक्षरगलनात् हीनदोषेण उत्पतनं पतनं च करोति, त तो विद्यापदानामभयस्य श्रवणात् तत्प्रवणतो अभयस्य पहीण-हीन--त्रि० । असमग्ने , शा० १ श्रु० ८० । असंपूर्ण, दानुसारिप्रशाया विस्मृतपदानां स्मारणात्तदनन्तरं पदानुउपा०२ भ० । न्यूने, शा०१ ध्रु०१०। सारिणोऽभयस्य विद्यादानं कृत्वा विद्याधरस्य स्वस्थाने हीणक्खर-हीनाक्षर-म० । अक्षरन्यूने, ध० ३ अधि० । प्रा- गमनम् । वृ०१ उ०१ प्रक०। (तादृशं विद्याधरं दृष्ट्रा श्रेणिको व० । । तत्र हीनं द्विधा-द्रव्यहीन, भावहीनं च। भगवन्तमप्राक्षीत् कथमयमुत्पातनिपातं करोति ? भगवतो नम्-अस्यैकं विद्याक्षरं विस्मृतमिति अनुयोगद्वारघूर्याद्रव्यहीने उदाहरणमाह श्रयेण संघाचारेऽधिकम् ।) तित्त कडु भेसयाई, माणं पीलेजऊण ते देइ।। हीणणाय-हीनज्ञात-न० । तुच्छोदाहरणे, पं.ब.२ द्वार। पउणइ ण तेहि अहिते-हि मरइ बालो तहाहारो॥२६१॥ पश्चा०। "एगाए अविरइयाए पुत्तो गिलाणा, तीए विजो पुच्छि हीणणेत्त-हीननेत्र-पुं। अपगतचक्षुषि,सूत्र० १ श्रु०१२ अ०। ओ,तेण पोसहाणि दिनाणि । सा चिंतेह-इमाणि कडुय त्ति ताणिमाणि पीडिजत ऊगाइ एअाणि प्रवणीयानि सो हीणपुणचाउद्दस-हीनपुण्यचातुर्दश-पुं० । हीना-असम्पूतेहिं न पगुणीको मओ। तो एगा उण अहिगं देह चतुर्दशी तिथिर्जन्मकाले यस्य स हीनपुण्यचतुर्दशकः । तीसे वि मो"| अक्षरगमनिका-तत्र कटु कौषधानि मा अमुं उपा०२०। हीनायां चतुर्दश्यां जाते, भ०। बाल पीडयेयुरिति न तानि परिपूर्णानि ददाति किंवर्द्धानि । हीणपुस्मचाउद्दसे ज णं। (सू०१४४४) मच तैरोलः प्रगुणति, किन्तु म्रियते स तथा आहारे ऊने मियते,एष दृष्टान्तः।अयमर्थोपनयः-यथा तौ बालायेकभविक 'हीणपुराणचाउद्दसे' त्ति हीनायां पुण्यचतुर्दश्यां जातो हीदुःखं प्राप्तावेवं या भावहीनस्सूत्रमुच्चरति पठति वा; श्र नपुण्यचातुर्दशः । किल चतुर्दशी तिथिः पुण्या जन्माश्रित्य भवति, सा च पूर्णाऽत्यन्तभाग्यवतो जन्मनि भवति अत तरहीनमित्यर्थः, तस्य प्रायश्चित्तं मासलघु. पाशां तीर्थकराणामतिचरतश्चतुर्गुरु, अनवस्थायां चतुर्गुरु, मिथ्यात्वे आक्रोशतोक्नं 'हीणपुराणचाउद्दसे' त्ति । भ० ३ श०२ उ०। चतुर्लघु । विराधना द्विविधा-आत्मविराधना, संयमवि-हीणमत्तया-हीनसवता-स्त्री० । सवाभाव, स्था० ४ ठा० राधना च । तत्रात्मविराधना-प्रसज्य देवता छलयेत् अन्यो ४ उ०। वा साधुर्च्यात् किंचिद्रयसि सूत्रं कलहप्रसङ्गे अस्थिभङ्गमरणादिदोषप्रसङ्गः श्रुतं हीनं कुर्वता संयमो विराधि हीणस्सर-हीनस्वर-त्रि० । लघुध्वनी, तं० । अल्पस्वरे, भक त एव। १ श०७ उ० । स्था। कथमित्याह हीनायार-हीनाचार-पुं० । पार्श्वस्थावसन्नकुशीलसंसक्काअक्खरपयाइपहि, हीणइरेगं च तेसु यं चेव । हाच्छन्दनित्यवासिषु , दर्श०४ तत्व । दोस वि अत्थविवत्ती,चरणे अत्थे य न य मुक्खो।।२१२॥ हीमंत-ड्रीमत-त्रि.। हीरसंयम प्रति लज्जा तवान् । असं यमजुगुप्सावति, सूत्र०१ श्रु०२ १०२ उ०। हीनमक्षपदादिभिरून नैरवाक्षरपदादिभिरतिरकं साधिक हीमाणहे-अव्य० । विस्मयनिर्वेदयोः, "हीमाणहे-विस्मयद्वयारोप होनाक्षर अधिकाक्षर चत्यर्थः । अर्थस्यापत्तिः श्रथस्य विसंवादः अनश्वार्थस्य विसंवाद चरणस्य विसंबा, निर्वेदे " २८२॥ शौरसेन्यां हीमाणहे इत्ययं निपातो दः, चरणविसंवादान्न मोक्षः-मोक्षाभावः मोक्षाभावे सर्वा विस्मये निवेद च प्रयोक्तव्यः । प्रा० । विस्मये-यथा उदादीक्षा निगर्थिका, एप भावहीने दोपः । त्तराघव राक्षस:-"हीमाण हे जीवन्त-वश्चा मे जगाणी।" नि वेद यथा विक्रान्तभीम राक्षस:-"हीमाणहे पलिस्संता हगे तस्मिन्नव भावहीन दृष्टान्तमाह एदण नियविधिणा दुश्ववशिदेण।" प्रा०४ पाद । विजाहग रायगिह, उपयपडणं च हीणदासणं । हीयमाणय-हीयमानक-न० । हीयते तथाविधसामध्यभावसुगणणा मुरणागमणं,दगाणुमारिस्य दाणं च ॥२६३॥ तो हानिमुपगच्छति हीयमानम् , कर्मकर्तृविवक्षायामानश् Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280