Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1263
________________ हिमवंत शिष्टयतिमणिनिकरपरिमरिडनपार्श्वः सर्वत्र तुल्यविस्ता गगनमतरत्नम का इसटोपशोभितः तपनीयमयतलविविधम किनकमण्डिततटदशयोजनावगाढ पूर्व पश्चिम जनसहस्रायामदक्षिणोत्तरयोजनविस्तुपोषकपादपरिमणीयः पूर्वापरपर्यन्ताभ्यां वाचजलसंस्पर्श दिययामा पर्व तः । नं० दो हिमवंताई । स्था० २ ठा० ३ उ० । (त्र सूत्रप्रतिद्धन्यता नदिमयन्महाहिमवन्दयोः तृतीयपष्ठभागयोरुका । ) स्कन्दिलाचार्यस्य स्वनामख्याते शिष्ये, नं० । (१२३६ ) अभिधान राजेन्द्रः | हिमवाय हिमपात ० तुपाने खाना० १०० २४० "गिरिपरे विषासमयेव नामे तत्थ वि पावा पुढवी, हिमवाए होइ वरहेमं ॥” ती०३ कल्प। हिमसीयल - हिमशीतल- पुं० । अत्यन्तशीतले, अत्यन्तशीतलवेदनोत्पादकत्वात् तथाविधे नैरयिकाणामाहारे, स्था० ४ डा० ४० व गृहतो राहोः कृष्ण - 9 पिउड्डाण हृदयोडापन १० किती ० श्रु० १४ श्र० । शून्यचित्तकारके, विषा० १ श्रु० २ श्र० । हिउप्पाडिय उत्पाटितहृदय-त्रि० कालेज्यमसि श्री० । - 5 प्र० २० पाहु० सू० प्र० । हिय-हित- न० । ऐहिके आमुष्मिके व पथ्ये, उत० १ अ० । आव० | दर्श० । ज्ञा० । प्रश्न० | स्था० | दशा० भ० । पध्यान्नवत् (२० २७० ३३ ३० ति०) अपरे स्था० २ ठा० ४ ३० । सद्गतिप्रापके अनर्थनिवारके च । सूत्र० १ श्रु० १२ अ० । परिणामसुखावहत्वात् सामायिके, आम० १०. | जी० । परिणामपध्ये, कुशलानुबन्धिनि, श्रा० म०२ अ० । परमार्थतो मुक्त्यवातिस्तत्कारणं वा हितं तच सम्यग्दर्शनचारित्राख्यमवगन्तव्यमिति । सूत्र० १४० ११० । उत्त० । अशेषापायरहिते, ईप्सितस्थानप्रापके च सूत्र १ श्रु० १४ प्र० । अभिप्रेतार्थसाधनात्, ( आचा० १० ०३०) जन्मान्तरेऽपि या रा० अर्धपरि हाररूपे (स० १४६ सूत्र । ) प्राणिगणानुपतापके, दर्श० ५ त 1 अनर्थनाना० १४०) अभ्युदहियय-हृदयस्थ-वि० यनिःश्रेयसयाः, नं० । उत्त (या 'कवि' शब्द मिलत-हृदयनयनकान्त त्रि० लोकानां हृद्यनय तृतीयभागे ३८६ पृष्ठे गता । आत्यन्तिकद्र क्षाप्रकर्षप्ररूपणेनानुकूलवृत्ती, स० १ सम० । उपकारके, विशे । कागे पा० हियकंखि - हितकाङ्क्षिन् - पुं० । हिताभिलाघिणि पो०१६ विव । हितेच्छौ, घ० ३ अधि० । हिरकर हितकरण निर्यादेती, स्वा००३ ३० हियकरी हितकरी स्त्री० [ह पर तथ्यविधायिन्याम् Jain Education International " उत्त० ३ अ० । दियकाम हितकाम त्रि० सुखनिबन्धनं वस्तु र दितम् ferentसेसकामय अपायाभावात् तत्र कामोऽस्येति हितकामः । भ० १५० । प्रति० । हिताभिलार्षिणि पो० ६ विव० । हियएणेसि - हितान्वेषिन् हितमन्वेषयत इत्येवंशीलो हितान्वेषी । हितगवेषके, ध० ३ अधि० । , हियरथ हितार्थ पुं० [हितमनर्थप्रतिपाताचैवासिरूदेवा थेः प्रार्थ्यमानत्वात् । तिलक्षणेऽर्थे, स० १४० सूत्र । उत्त० । हियभासि - हितभाषिण- त्रि०) हितं परिसामसुन्दरं तद्भाषते इत्येवंशीलो हितभाषी । हितवक्करि व्य० १ ३० । हियमियत्र फरुसवाइ - हितमितापरुषवा (च्)दिन्-पुं०1 हितस्थाभिमतस्यापरूपस्य व पांर, 'दितमिता परूपवागिति दि वाहिले परिणामसुन्दरं मितवा तो अपरूपवाक अपरूपमनिष्ठुरम् । दश० ६ ० १ उ० । हियय-हितक-त्रि० । प्रकृत्यनुकूले, झा० १ ० १७५० । हृदय - न० । श्राशये, पाइ० ना० २७० गाथा । सम्यगभिप्राये व्य०२० | मनसि, ज्ञा० १ ० १ ० ० म० । शरीरप्रदेश, द्वा० २६ द्वा० सूत्र० । हिययउट्ठ- हृदयोत्थ - न० । हृदयमांसपिण्डे, विषा० १ ० ५ अ० । 1 हिययंगम - हृदयंगम-पुं० किन्नरविशेषे, प्रशा० १ पद । हियवगमणिञ्ज- हृदयगमनीय- जि० अर्थप्राकारीसच्चियत्वात्सुबोधे, ॐ० २ वक्ष० । श्र० । हृदये ये गच्छन्ति कोमलत्वात्सुबोधत्वाच्च । शा० १ ० १ ० भ० । हृदयंगमे, स० ३४ सम० । हिययग्गाहि (ण) - हृदयग्राहिन् [-त्रि० । हृदयं गृह्णाति हृदये सनितिइत्येवंशीलः हृदयवादी अन्तरभिनिविष्ट व्य० १ उ० । * दियम्माहिच हृदयग्रहित्वन० श्रीमनोहरतायाम् स ३५ सम० श्री दुर्गमस्याप्यर्थस्य परन्यप्रवेशकर रा० ०१२० । नयोर्वज्ञभे, कल्प० १ अधि० ३ क्षण । हिययद हृदयद-पुं० ति० । वल्लभे । हिययदइया - हृदयदयिता स्त्री० वल्लभायाम्, प्रश्न०४ श्रा श्र० द्वारा। हियपन्हावणिज - हृदयप्रह्लादनीय त्रि० । हृदयगतकोपशोकादिग्रन्थिविलयनकारिणि, भ०६०३३३० । श्रौ० । जं० । हिपसूल हृदयशूल - ० ० जी० ३ प्रति०४ अधि० । पियानंद हृदयानन्दजनन-म० मनःसमृद्धिकारके, भ० ६ ० ३३ उ० । हियमुदस्सिकामय- हितसुखनिश्शेषकामक पुं० सुख-दुःखानुमित्यर्थः निश्शेष सर्वे काम वाञ्छति यः स तथेति । सर्वेषां सुखप्रार्थके, प्रति । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280