Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1261
________________ (१२३४) हिंसा अभिधानराजेन्द्रः। हिसाणद सिद्धा प्रणाइनिहणो, ज संसारो विचित्तो य ॥२५२॥ 'दाण ' शब्दे चतुर्थभागे २६६६ पृष्ठे प्रतिपादितम् ।) सर्वेषां प्राणिनां विराधनातेन तेन प्रकारेण परिभोगाउन (आत्मैव हिंसेति शब्दनयानां मतं प्राणातिपातेन क्रिया कि यत इति प्रस्ताव किरिया' शब्दे तृतीयभाग ५५३ पृष्ठे उपपासकचन्दनोपकरणत्वेन हन्त ! वैरादयः सिद्धाः हन्त ! संप्रेषण दिनम् । ('एवं खु नागिणो सारं,जन्न हिसइ किंचण । अहिमा स्थानान्तरप्रापणे सति वैरोन्माथकादयः कूटयन्त्रकादयः प्रतिष्ठिताः सर्वसत्वविषया इति । उपपत्यन्तरमाइ-अना समयं चेव, एतावंतं वियरिणये ति 'अहिंसा' शब्दे प्रथ मभागे ८७८ पृष्ठ व्याख्यातम् ।) (दर्षिका कल्पिका च हिंसा दिनिधनो यत्संसारो विचित्रश्चातो युज्यते सर्वमेतदिति । । 'मूलगुणपडिसेवणा' शब्दे षष्ठभागे उक्का ।) उपसंहरनाह एगो दिए पाणी एग सयमेव हत्थेण वा पाएण या ता बंधमणिच्छतो, कुजा सावजजोगविनिवित्तिं । अन्नयरेण वा सलागाइअहिगरणभृओवगरणजाएणं अविसयअनिवित्तीए, सुहभावा दढयरं स भवे ॥२५॥ जणं केइ संघट्टावेजा पासं पट्टियं वा अपरं समसुजायस्मादेवं तस्माद्वन्धमनिच्छन्नात्मनः कर्मणां कुर्यात् सावद्ययोगविनिवृत्तिमोघतः सपापव्यापारनिवृत्तिमित्यर्थः। अ. णेजा से ण तक्कम्मं जया उदिमं भवेजा तया जहा विषयानिवृत्या नारकादिवधभावेऽपि तदनिवृत्त्या अशुभभा. उच्छुखंडाइ जते तहा निप्पीडिजमाणे छम्मासणं खवेजा। चादविषयेऽपि वधविरतिं न करोतीत्यशुभो भावः , तस्मात् एवं गाढे दुबालमेहिं संवच्छरहिं तं कम्मं वेदेजा । एवं हढतरं सुनगं स भवेद्वन्धो भावप्रधानत्वात्तस्यति । प्रगाढपरियावणे वाससहस्सं गाढपरियावणे दस वाससहइत्तो य इमा जुत्ता, योगतिगनिबंधणा पविसीओ स्सं एवं आगाढकिलावणे वामलक्खं गाढकिलावणे दमजंता इमीइ विसओ,सन्चु चिय होइ विप्रो ॥२५४॥ वासलक्खाइं उद्दवणं वासकोडी एवं तेइंदियाइ{ पिणेयं इतश्चेयं निवृत्तिर्यका योगत्रिकनिबन्धना-मनोवाकाययो ता एवं वियाणमाणे मा तुम्हे मुज्झह ति । (महा०६०) गपूर्षिका प्रवृत्तिर्यद्यस्मादस्या अनिवृत्तर्विषयः सर्व एव भवति विशेयः, पाठान्तरं योगत्रिकनिबन्धना निवृत्तिर्यस्मा " परिनिवुयम्मि भग-वंते धम्मतिथंकरे । संगतार्थमवेति । जिणाभिहियं सुत्तत्थं. गणहरो जो परूबई । तथा चाह ताप मालावगं एयं वक्खाणम्मि समागयं ।। किं चिंतेइ न मणसा, किं वायाए न जंपए पावं । पुवीकाइगमेगं, जो वावाए मो ऽसंजओ। न य इत्तो विन बंधो,ता विरई सव्वहा कुज्जा ॥२५॥ ताईसरो विचिंतेइ, सुहुमे पुढविकाइए । किं चिन्तयति न मनसा अनिरुद्धत्वात्सर्वत्राप्रतिहतत्वा सध्वत्थ उद्दविजंति, को ताई रक्खिउं तरे । त् तस्य, किं वाचा न जल्पति पापं तस्या अपि प्रायोऽनि लहुई करेइ अत्ताणं, एस एव महायसो । रुद्धत्वादिति । न चातोऽपि योगद्वयव्यापारात्र बन्धः किन्तु कप एव, यस्मादेवं तत्तस्माद्विरतिं सर्वथा कुर्यात् म. असद्धेयं जणे सयले, किमट्ठ य पव्वइक्खइ । विशेषेण कुर्यादित्यर्थः। अच्चंतकडुयं एयं, वक्खाणंतस्स वीफुड ।। एवं मिच्छादंसण, वियप्पवसोऽसमंजमं के।।। कटुं व सोयरं लाभे, एरिसं को णु चिट्ठा।" जति जपि अनं, तं पि असारं मुणेयव्वं ।। २५३ ॥ महा०६अ। पवमुक्तप्रकारं मिथ्यादर्शनविकल्पसामर्थेन असमञ्जसम्- (विकन्द्रियहिंसायां जीतव्ययहागे 'जीयववहार'शब्दे च. अघटमानकं केचन कुवादिनो जल्पन्ति, यदप्यन्यत्-किंचि तुर्थभाग १५६ पृष्ठ उक्तः ।। "पीडाकर्तृत्वतो देहव्यापस्या तदप्यसारं मुग्मितव्यम् , उक्तम्यायानसारत एवेति । श्रा। दुष्प्रभावतः ।" इत्यादि 'वाद' शब्दे षष्ठभागे उनम् ।) श्राघाविश। स्था० । स०।(त्रिचन्वारिंशदधिकशतद्वय दुःखितप्राणिहिंसाया धर्मत्वसाधकानां संसारमोचकानां विधा हिंसा 'पाणाइवायवरमा' शब्दे पञ्चमभागे व्या- मतं ' संसारमायग' शब्दे खरिडतम् ।) ख्याता।) ( यतनया कर्मबन्धो न भवतीति 'बंध' शब्द हिंसाज्माण-हिंसाध्यान-न० । हिंसा महिषादिजीवमारणं पश्चमभागे। 'सम्मत' शब्द ऽस्मिन्नेव भागे च उनम् । ) तस्या ध्यानं कुपक्षिप्तकालसौकरिकस्येव । मारणाध्यवसा('जले जीवाः स्थले जीवा, आकाशे जीवमालिनि । जीव- ये , अातु। मालाकुले लोक, कथं भिक्षुरहिसकः ॥१॥ इति 'अस्थिवाय' हिमागद-हिंसानन्द-न। हिंसायामानन्दो रुचिस्मिस्तत् शब्दे प्रथमभागे ५२२ पृष्ठे सिद्धिसाधनप्रस्तावे उपापादि।) हिंसानन्दम् । श्राध्यानभेदे , सम्म० । एतदपि बाह्या(केषांनित्परतीथिकानां हिंसकानां निन्दा 'पुरिसविजय ध्यात्मिकभेदात् द्विविध, परुषनिष्ठुरबचनाक्रोशनिर्भत्सनाविभंग' शब्दे पश्चमभाग अकारि।) जिनसमवसरण बल्यु-: ताडनपरदारानिक्रमाभिनिवेशादिरूप बाह्य स्वपराभ्यां स्वपभोगे हिंसादापपरिहारः 'अहगकुमार' शब्दे प्रशमभागे । संवेदनानुमानगम्यं वाह्यम् । आध्यात्मिकं-हिंसायां संरम्भा. ५५४ पृष्ठ कृतः) (एकेन्द्रियादीनां हिंसायां सदृशं पाप- ! दिलक्षणायां नैघृगयेन प्रवर्तमानस्य संकल्पाध्यवसानं. संमिति प्रणायार' शब्दे प्रथमभागे सम्यगभ्यधायि ।) कल्पश्चिताप्रबन्धस्तस्याध्यवसानं तीवकषयानुषकत्वं प्रथम (कुरखननाद्यर्थ राजादिना पृष्ण हिंसानुमोदनपरं न वददिति हिंसानन्दं नाम । सम्म० ३ काण्ड । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280