Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
हिंसा
9
' इय' एवं परिणामाद्बन्धे सति बालो वृद्ध इति स्तोकमिद- दिसाक्रमे, किमनि वालीसीन तीव्रः परिणामः कदाचिद्वृद्धेऽपि तम इति जिघांसतामाशयवेचियादिति ।
( १२३२ ) अभिधानराजेन्द्रः ।
ग्रह परिणामाभावे, वहे वि बंधो न पायई एवं | कहं न वहे परिणामो, तब्भावे कहँ य नो वो ॥ २३० ॥ अथैवं मन्यसे परिणामाभाये सति बधे ऽप्यबन्ध एव प्राप्नो परिकथं बधे परिणाम किं तर्हि भवत्येादृशस्य तथा सद्भावे परिणा मभावे कथं च बधे न बन्धो, बन्ध एवेति ।
न
सियन व परिणामो, अन्ना कुमत्थभावणाओ य । उभयत्थ तदेव तत्र, किलिट्ठबंघस्स हेउ ति ।। २३१ ।। स्यान बंध परिणामः क्लिष्टः अज्ञानात्, अज्ञानं व्यापादयतः कुशास्त्र भावनातश्च योगादावेतदाशङ्कयाह – उभयत्र तदेवाज्ञानमसौ परिणामः क्लिष्टबन्धस्य हेतुरिति साम्परायिकस्येति ।
जम्हा सो परिणामो, अन्नाणादवगमेण नो होइ | तुम्हा तपभावस्थी, नागाईं सह जइआ ॥ २३२ ॥
यस्मादसौ वधपरिणामः श्रज्ञानाद्यपगमेन हेतुना न भवति सनिनादी अपत्येव वस्तुतस्यैव तपत्यात् स्वार्थी परिणामामाचार्थी ज्ञानादिषु सदा - सत्यात् इति ।
;
एवं वस्तुस्थितिमभिधायाधुना परोपन्यस्तहेतोरनैकान्ति कन्बमुद्भावयति
बहुतरकम्मोचकम भावो वेगतिओ न जं केद ।
वाला विधोपाऊ, हति बुड्डा वि दीहाऊ ॥ २३३ ॥ बहुतरकर्मपक्रमभावोऽपि बालादतिको न मानवाला अपि स्नोकायुषो भवन्ति वा पि दीर्घायुषस्तथा लोके दर्शनादिनि ।
*
तुम्हा सचिव, वहम्मि पावं अपावभावेहिं ।
भणिय महिगाइभावो, परिणामविसेसओ पायं ||२३.४ || यस्मादेवं तस्मात्सर्वेषामेव वासादीनां बधे पापमपापभा चैर्वीतरागैर्भणितम्. अधिकादिभावस्तस्य पाप्मनः परिणामविशेषतः प्रायोनि इति वर्तते प्रायोपस्थीत रादिभेदसंग्रहार्थमिति ।
|
साम्प्रतमन्यद्वादशस्थानकम्
संभव वहो जेसिं, जुज तेसि निचिचिकरणं पि । श्रावडियाकरणम्मिय, सत्तिनिरोहा फलं तत्थ || २३५|| संभवति वधो येषु कृमिपिपीलिकादिषु युज्यते तेषु निवृत्तिकरणमपि विषयावृत्तेः पतिताकर चप तानासेवने च सति शक्तिनिरोधात्फलं तत्र युज्यत इति बर्ततेत्यभावस्तुतः फलमिति ।
Jain Education International
तथा चाह
नो असि पवित्ती, तन्निवित्तीइ अचरणपाणिस्स ।
हिंसा
"
झलनाथम्मनं तत्थ फलमबहुम के ।। २३६ ।। मो अनारकादी प्रवृत्तिधक्रियायास्तथ तरि विषयप्रवृत्तिनिवृत्या अगोदुरस्य - ज्ञातधर्मतुल्यं छिन्नगोदुकरस्य मत्स्यनाशे धर्म इत्येवं कल्पम्, तंत्र निसी फल मामला केचन मन्यन्त इत्येष पूर्वपक्षः अयोत्तरमाद- संभवति वर्षा युक्तम्।
अथ कोऽयं संभव इति
किताब तब चिय, उपाहु कालंतरेण वहणं तु । किंवा चहुत्ति किंवा, सत्ती को संभवो एत्थ ॥ २३७॥ किं तावत्तद्वध एव तेषां व्यापाद्यमानानां वधस्तद्वधः क्रिथारूप एव, उताहो कालान्तरेण हननं जिघांसनमेव वा किमवधः - श्रव्यापादनमित्यर्थः ?, किं वा शक्तिः व्यापादकस्य व्यापाद्यविषया ? कः सम्भवोऽत्र प्रक्रम इति सर्वेऽप्यमी पक्षा दुष्टाः ।
3
तथा चाह
"
जता तव्वहुचि अलं निवित्तीइ अविसयाए उ । कातरवहम्मि वि, किं तीए नियमभंगाओ || २३८ || यदि तावन्तध एव तेषां व्यापाद्यमानवधक्रियैव संभव इति। अत्र दोषमाद अलं निवृत्या न किञ्चिधनि
,
यति हेतु निमित्तकारषु सर्वासां प्रायदर्शन' मिति वचनात् श्रविषयत्वं च वधक्रियाया एव असंभवात् सति युगमात् ततख वचक्रियानियमनाचे अधिषणा पनि भिरिति । कालान्तरद्दननेऽपि नियमतः समयेऽभ्युपगमाने किं तथा किचिदित्यर्थः कुत इत्याह-नियमभङ्गात् संभव एव सति नित्रुस्यभ्युपगमः । संभवश्च कालान्तर हननसंवेति नियमभङ्ग इति । वरमविकल्पद्वयाभिधित्सयाऽऽह
,
"
"
,
अव विनोपमा सुयरं अचिसो व विसयो से । सभी उ कजगम्मा सह तम्मिय किं पुसो ती ॥ २३६ ॥ अवधेऽपि न प्रमाणम् यद्यवधः सम्भवः इत्यत्रापि प्रमाणं न ज्ञायते एतेषामस्मादवध इति । सुष्ठुतरम् अतितराम अविषय विषयः सेता निवृतेः वासंभवात्यैव संभवत्वात् । अस्मिँश्च सति निवृत्यभ्युपगमादिति । शक्तिस्तु कार्यगम्या वधशक्तेरपि संभवो न युज्यते यतोऽसौ कार्यगस्यैवेति; न वधमन्तरेण ज्ञायते । सति च तस्मिन्वधे किं पुनस्तया निवृत्या तस्य संपादितत्वादेवेति ।
4
संयमधिय पक्षान्तरमाह
आईओ हो, तञ्जाईएस संभवो तस्स ।
तेसु सफला निवित्ती, न जुत्तमेयं पिवभिचारा ॥ २४० ॥ यजातीय एव हतः स्यात् कृभ्यादिस्तजातीयेषु सम्भवस्तस्य वधस्य : अतस्तेषु सफला निवृत्तिः सविषयत्वादिति एतदाशङ्कपादयुमेव्यभिचारात् । व्यभिचारमेवाह
मापाइ कोई दए वि मम्मि श्रमखु । १- सर्वे धूपलब्ध पुस्तकेषु एतादृशमेवेति नास्माकं मनीषोन्मेषोऽत्र ।
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280